-
GLOWING , part. or a.
दीप्तः -प्ता -प्तं, दीप्यमानः -ना -नं, देदीप्यमानः-ना -नं, तप्तः -प्ता -प्तं, सन्तप्तः -प्ता -प्तं, उपतप्तः -प्ता -प्तं, अभितप्तः -प्ता-प्तं, उत्तप्तः -प्ता -प्तं, तापी -पिनी -पि (न्), तैजसः -सी -सं, चण्डः -ण्डा-ण्डं, प्रचण्डः -ण्डा -ण्डं, उज्ज्वलः -ला -लं, ज्वाली -लिनी -लि (न्),दह्यमानः -ना -नं;
‘glowing with anger,’ रोषप्रदीपितः -ता -तं,कोपज्वलितः -ता -तं;
‘having glowing cheeks,’ रक्तकपोलः -ला-लं;
‘having glowing eyes,’ दीप्ताक्षः -क्षा -क्षं.
Site Search
Input language: