संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः| अथसिंहस्थापवादः प्रथम परिच्छेदः विघ्नेशं वन्दनं कालभेदाः अथसंक्रान्तिनिर्णयउच्यते अथदानम् अयनांशाज्योतिःशास्त्रेप्रसिद्धाः मंगलेषु संक्रान्तित्याज्यघटिका अथमलमासः अधिकमासोदाहरणम् अथ क्षयमासोदाहरणम् तत्रवर्ज्यावर्ज्यनिर्णय अथमलमासेवर्ज्यानि गुरुशुक्रास्तेवर्ज्यानि अथसिंहस्थापवादः अथमलमासेवर्ज्यानि गुरुशुक्रास्तेवर्ज्यानि अथसिंहस्थापवादः अथतिथिनिर्णयेसामान्यपरिभाषा विहितव्रतादिविषयेतुनिर्णयउच्यते । कर्मविशेषनिर्णयः स्वतंत्राणानिर्णयउच्यते अथनक्तम् अथव्रतपरिभाषा अथप्रतिपदानिर्णयः अथद्वितीयानिर्णयः अथतृतीयानिर्णयः अथचतुर्थीनिर्णयः अथपञ्चमीनिर्णयः अथषष्ठीनिर्णयः अथसप्तमीनिर्णयः अथाष्टमीनिर्णयः अथनवमीनिर्णयः अथैकादशीनिर्णयः व्रतदिननिर्णयः व्रतदिननिर्णयः अथस्मार्तनिर्णयः अथसंक्षेपतोव्रतदिननिर्णयः । अथवेदभेदाः अथव्रतप्रयोगः एकादश्यांनियमाः अथद्वादशी निर्णयः अथत्रयोदशीनिर्णयः अथचतुर्दशीनिर्णयः अथपौर्णिमामावास्ययोनिर्णयः अथेष्टिकालः अथात्रबालबोधनार्थप्रकारान्तरम् अथपौर्णिमास्यांविशेषः अथामावास्यायांकातीयानांविशेषः अथसामगानामिष्टेनिर्णयः अथपिण्डपितृयज्ञकालः अथश्राद्धेऽमावास्यानिर्णीयते इष्ट्यादिप्रारम्भनिर्णयः अथविकृतिकालः पशुयागकालनिर्णयः अथ चातुर्मास्यकालः काम्येष्टीनां विकृतिसामान्यनिर्णयः आधनकालः अथग्रहणनिर्णयः अत्रेत्थमितिकर्तव्यता अथवेधविचारः ग्रहणशुभाशुभनिर्णयः समुद्रस्नाननिर्णयः तिथिविशेषनक्षत्रविशेषवारादौचविधिनिषेधाः । ग्रंथप्रयोजनः धर्मसिंधु - अथसिंहस्थापवादः This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91 Tags : dharmasindhukashinathashastri upadhyayकाशीनाथशास्त्री उपाध्यायधर्मसिंधु अथसिंहस्थापवादः Translation - भाषांतर मघानक्षत्रगतोसिंहांशगतेचगुरौसर्वदेशेषुसर्वमाङ्गलिककर्मणांनिषेधःसिंहांशोत्तरंगोदादक्षिणेभागीरथ्युत्तरेसिंहस्थेदोषोनास्तिगङ्गोदामध्यदेशेतुसर्वसिम्हस्थे विवाहव्रतबन्धयोर्दोषः अन्यकर्माणिसिंहांशोत्तरंसर्वदेशेषुकर्तव्यानि मेषस्थेसूर्येसर्वदेशेषुसर्वमाङ्गलिककर्मणांसर्वासिंहस्थेनदोषः क्वचिद्वृषस्थितेऽर्केपिदोषाभावउक्तः अत्रसिंहस्थेगुरौगोदावरीस्नानंकन्यागतेकृष्णास्नानंमहापुण्यम् गोदावर्यांयात्रिकाणांमुण्डनोपवासावावश्यकौ नतुतत्तीरवासिनाम् गर्भिण्यामपिभार्यायांविवाहादिमङ्गलोत्तरमापगोदावर्यामुण्डने दोषोनास्ति गयागोदावरीयात्रायांमलमासगुरुशुक्रास्तादिदोषोनास्ति मलमासेव्रतविशेषोऽन्यत्रज्ञेयः इतिमलमासगुरुशुक्रास्तसिंहस्थगुरुवर्ज्यावर्ज्यनिर्णयस्तृतीय उद्देशः । N/A References : N/A Last Updated : April 20, 2008 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP