श्रीहनुमत्‌सूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


तीर्त्वा क्षारपयोनिधिं क्षणमथो गत्वा श्रियः सन्निधौ

दत्त्वा राघवमुद्रिकामपशुचं कृत्वा प्रविश्याटवीम् ।

भङ्‌क्‍त्वाशेषतरुन्निहत्य बहुशो रक्षोगणांस्तत्पुरीं

दग्ध्वाऽऽदाय मणिं रघूत्तममगाद्वीरो हनूमान्कपिः ॥३६॥

अतुलितबलधामं स्वर्णशैलाभदेहं

दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।

सकलगुणनिधानं वानराणामधीशं

रघुपतिवरदूतं वातजातं नमामि ॥३७॥

अञ्जानानन्दनं वीरं जानकीशोकनाशनम् ।

कपीशमक्षहन्तारं वन्दे लङकाभयङकरम् ॥३८॥

कदा सीताशोकत्रिशिखजलदं चाञ्जनिसुतं

चिरञ्जीवं लोके भजकजनसंरक्षणकरम् ।

अये वायोः सूनो रघुवरपदाम्भोजमधुप

प्रसीदेत्याक्रोशन् निमिषमिव नेष्यामि दिवसान् ॥३९॥

देहदृष्टया तु दासोऽहं जीवदृष्टया त्वदंशकः ।

वस्तुतस्तु त्वमेवाहमिति मे निश्चिता मतिः ॥४०॥

विताखिलविषयेच्छं जातानन्दाश्रुपुलकमत्यच्छम् ।

सीतापतिदूताद्यं वातात्मजमद्य भावये हृद्यम् ॥४१॥

तरुणारुणमुखकमलं करुणारसपूरपूरितापाङगम् ।

संजीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ॥४२॥

शम्बरवैरिशरातिगमम्बुजदलविपुललोचनोदारम् ।

कम्बुगलमनिलदिष्‍टं विम्बज्वलितोष्ठमेकमवलम्बे ॥४३॥

दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः ।

दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥४४॥

वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृशम् ।

दीनजनावनदीक्षं पवनतपः पाकपुञ्जमद्राक्षम् ॥४५॥

एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।

चिरमिह निखिलान्भोगान्भुक्‍त्वा श्रीरामभक्तिभाग्भवति

(श्रीमदाद्यशङकराचार्यस्य हनुमत्पञ्चरत्‍नस्तोत्रात् )

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP