आन्हिकाचारप्रकरणम् - अथगौणस्नानानि

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ आचम्ययथानिमित्तंसंकल्पादिकृत्वाआपोहिष्ठादिमंत्रै:प्रोक्षणंमंत्रस्नानं ॥१॥
गायत्र्यादशकृत्वोजलमभिमंत्र्यतेनसर्वांगप्रोक्षणंगायत्रंस्नानं ॥२॥
अग्निरितिभस्मेत्यादिमंत्रैरंगेषुभस्मलेपनमाग्नेयस्नानं ॥३॥
आर्द्रवस्त्रेणांगमार्जनकापिलं ॥४॥
विष्णुपादोदकविप्रपादोदकोक्षणविष्णुध्यानादिभिश्चसंतिस्नानांतराणि ॥५॥
गौणस्नानैर्जपसंध्यादौशुध्दिर्नतुश्राध्ददेवार्चनादौ ॥ ब्रह्मयज्ञेविकल्प: ॥
नैमित्तिककाम्यादिस्नाननिमित्तानिग्रंथातरेआलोच्यानि ॥ इतिगौणस्नानानि ॥

N/A

References : N/A
Last Updated : June 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP