५१ मंत्र जप आणि चिंतनासाठी.

51verses for chanting and contemplation.
५१ मंत्र जप आणि चिंतनासाठी.



लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।
येषामिन्दीवरश्यामो हृदये संप्रतिष्ठितः ॥


प्रविश्य कर्णरन्ध्रेण स्वानां भावसरोरुहम् ।
धुनोति शमलं कृष्णः सलिलस्य यथा शरत् ॥


शृण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः ।
हृद्यन्तस्थोह्यभद्राणि विधुनोति सुहृत्सताम् ॥


जन्मान्तर सहस्रेषु तपोध्यानसमाधिभिः ।
नराणां क्षीणपापानां कृष्णे भक्ति: प्रजायते ॥


मधुरमधुरमेतन्मंगलं मंगलानां
सकलनिगमवल्लीसत्फलं चित्स्वरूपम् ।
सकृदपिपरिगीतं श्रद्धया हेलया वा
नृपवर नरमात्रं तारयेत् कृष्णनाम ॥


कृष्णव्रता कृष्णमनुस्मरन्तो
रात्रौ च कृष्णं पुनरुत्थिता ये ।
ते कृष्णदेहा प्रविशन्ति कृष्णं
आज्यं यथा मन्त्रहुतं हुताशे ॥


एकोऽपि कृष्णस्य कृतः प्रणामो
दशाश्वमेधावभृथेन तुल्यः ।
दशाश्वमेधी पुनरेतिजन्म
कृष्णप्रणामी न पुनर्भवाय ॥


मनसो वृत्तयो नः स्युः कृष्णपादांबुजाश्रयाः
वाचोऽभिधायिनीर्नाम्नां कायस्तद्प्रह्वणादिषु ।
कर्मभिर्भ्राम्यमाणानां यत्रक्वापीश्वरेच्छ्या
मंगलाचरितैर्दानैः रतिर्नः कृष्ण ईश्वरे ॥


जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं
पाणिद्वन्द्व समर्चयाच्युतकथाः श्रोत्रद्वय त्वं शृणु ।
कृष्णं लोकय लोचनद्वय हरेर्गच्छांघ्रियुग्मालयं
जिघ्र घ्राण मुकुन्द पादतुलसीं मूर्द्धन्नमाधोक्षजम् ॥

१०
सच्चिदानन्दरूपाय विश्वोत्पत्त्यादि हेतवे ।
तापत्रय विनाशाय श्रीकृष्णाय वयं नुमः॥

११
कृष्णो रक्षतु मां चराचरगुरु: कृष्णं नमस्याम्यहं
कृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः ।
कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोस्म्यहं
कृष्णे भक्तिरचञ्चलास्तु भगवन् हे कृष्ण तुभ्यं नमः ।
कृष्णः, कृष्णं, कृष्णेन, कृष्णाय, कृष्णात्, कृष्णस्य, कृष्णे, हे कृष्ण!

१२
कृष्ण त्वदीय पदपंकजपञ्जरान्त-
रद्यैव मे विशतु मानसराजहंस: ।
प्राणप्रयाणसमये कफवातपित्तैः
कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥

१३
चिन्तयामि हरिमेवे सन्ततं
मन्दमन्दहसिताननांबुजम् ।
नन्दगोपतनयं परात्परं
नारदादि मुनिबृन्दवन्दितम् ॥

१४
मज्जन्मनः फलमिदं मधुकैटभारे
मत्प्रार्थनीय मदनुग्रह एष एव ।
त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य-
भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥

१५
दिवि वा भुवि वा ममास्तु वासो
नरके वा नरकान्तक प्रकामं ।
अवधीरितशारदारविन्दौ
चरणौ ते मरणेऽपि चिन्तयामि ॥

१६
भवे भवे यथा भक्तिः पादयोस्तव जायते ।
तथा कुरुष्वदेवेश नाथस्त्वं नो यतः प्रभो ॥
नामसङ्कीर्तनं यस्य सर्वपापप्रणाशनम्
प्रणामो दुःखशमनः तं नमामि हरिं परम् ॥

१७
विक्रेतुकामाऽखिलगोपकन्याः
मुरारिपादार्पितचित्तवृत्तिः ।
दध्यादिकं मोहवशादवोचत्
गोविन्ददामोदरमाधवेति ॥

१८
शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसंपूज्यमन्त्रं
संसारोत्तारमन्त्रं समुपचिततमस्संघनिर्याणमन्त्रम् ।
सर्वैश्वर्यैकमन्त्रं व्यसनभुजंगसंदष्टसंत्राणमन्त्रं
जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥

१९
व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्यौषधम्
दैत्येन्द्रार्तिहरौषधं त्रिजगतां सञ्जीवनैकौषधम् ।
भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं
श्रेयप्राप्तिकरौषधं पिब मनः श्रीकृष्ण दिव्यौषधम् ॥

२०
श्रेयःस्रुतिं भक्तिमुदस्य ते विभो
क्लिश्यन्ति ये कवल बोधलब्धये ।
तेषामस क्लेशल एव शिष्यते
नान्यद्यथा स्थूलतुषावघातिनां ॥
(श्रीमद्भागवतम्, ब्रह्मकृता भगवत्स्तुतिः)

२१
जिह्वे रसज्ञे मधुरप्रिया त्वं
सत्यं हितं त्वां परमं वदामि ।
अवर्णयेथा मधुराक्षराणि
गोविन्ददामोदरमाधवेति ॥

२२
भवजलधिमगाधं दुस्तरं निस्तरेयं
कथमहमिति चेतो मा स्मगा कातरत्वम् ।
सरसिजदृशि देवे तावकी भक्तिरेका
नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥

२३
कदा वा कालिन्दीकुवलयदलश्यामलतराः
कटाक्षा लक्ष्यन्ते किमपि करुणावीचिनिचिता ।
कदा वा कन्दर्पप्रतिभटजटा चन्द्रशिशिराः
कमप्यन्तस्तोषं ददति मुरलीकेलिनिनदाः ॥

२४
कृष्णे हृत्वा सिचय निचयं कूलकुञ्जाधिरूढे
मुग्द्धा काचिन्मुहुरनुनयैः किन्विति व्याहरन्ती ।
सभ्रूभंगं सदरहसितं सत्रपं सानुरागं
छायाशौरेः करतलगतान्यंबराण्याचकर्ष ॥

२५
हर्तुं कुम्भे विनिहितकरः स्वादुहैयंगवीनं
दृष्ट्वा दामग्रहणचटुलां मातरं जातरोषाम् ।
पायादीषत्प्रचलितपदो नावगच्छन्नतिष्ठ-
न्मिथ्यागोपः सपदि नयने मीलयन् विश्वगोप्ता ॥

२६
कदा पक्षीन्द्रांसोपरिगतमजं कञ्जनयनं
रमासंश्लिष्टांगं गगनरुचमापीतवसनम् ।
गदाशंखांभोजारिवरकरमालोक्य सुचिरं
गमिष्यत्येतन्मे ननु सफलतां नेत्रयुगलम् ॥

२७
यद्रोमरंध्रपरिपूर्तिविधावदक्षाः
वाराहजन्मनि बभूवुरमी समुद्राः ।
तं नाम नाथमरविन्ददृशं यशोदा
पाणिद्वयान्तरजलैः स्नपयां बभूव ॥

२८
लोकानुन्मदयन् श्रुतीर्मुखरयन् क्षोणीरुहान् हर्षयन्
शैलान् विद्रवयन् मृगान् विवशयन् गोवृन्दमानन्दयन् ।
गोपान् संभ्रमयन् मुनीन् मुकुलयन् सप्तस्वरान् जृंभयन्
ओंकारार्थमुदीरयन् विजयते वंशीनिनादः शिशोः ॥

२९
हे मर्त्याः परमं हितं शृणुत वो वक्ष्यामि संक्षेपतः
संसारार्णवमापदूर्मिबहुलं सम्यक्प्रविश्य स्थिताः ।
नानाज्ञानमपास्य चेतसि नमो नारायणायेत्यमुं
मन्त्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः ॥

३०
यां दृष्ट्वा यमुनां पिपासुरनिशं व्यूहो गवां गाहते
विद्युत्वानिति नीलकण्ठनिवहो यां द्रष्टुमुत्कण्ठते ।
उत्तंसाय तमालपल्लवमिति छिन्दन्ति यं गोपिकाः
कान्तिः कालियशासनस्य वपुषः सा पावनी पातु नः ॥

३१
अयि मुरळि मुकुन्दस्मेरवक्त्रारविन्द-
श्वसनमधुरसज्ञे त्वां प्रणम्याऽद्य याचे ।
अधरमणिसमीपं प्राप्तवत्यां भवत्यां
कथय रहसि कर्णे मद्दशां नन्दसूनोः ॥

३२
उत्क्षेपणं गर्भगतस्य पादयोः
किं कल्पते मातुरधोक्षजागसे ।
किमस्तिनास्तिव्यपदेशभूषितं
तवास्ति कुक्षेः कियदप्यनन्तः ॥
श्रीमद्भागवतम्, ब्रह्मणा कृता भगवतः स्तुतिः)

३३
येऽन्येऽरविन्दाक्ष विमुक्तमानिनः
त्वय्यस्तभावादविशुद्धबुद्धयः ।
आरुह्य कृच्छ्रेण परं पदं ततः
पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः ॥

३४
किं ब्रूमस्त्वां यशोदे कति कति सुकृतक्षेत्रवृन्दानि पूर्वं
गत्वा कीदृग्विधानैः कति कति सुकृतान्यार्जितानि त्वयैव ।
नो शक्रो न स्वयंभू न च मदनरिपुर्यस्य लेभे प्रसादं
तत्पूर्णं ब्रह्म साक्षात् विलुठति विलपत् क्रोडमारोढुकामम् ॥
 
श्रीकृष्णः शरणं मम

३५
नद्यस्तदा तदुपधार्य मुकुन्दगीत-
मावर्तलक्षितमनोभवभग्नवेगाः ।
आलिङ्गनस्थगितमूर्मिभुजैर्मुरारे-
र्गृह्णन्ति पादयुगलं कमलोपहाराः ॥

३६
तृष्णातोये मदनपवनोद्धूतमोहोर्मिजाले
दारावर्ते तनयसहजग्राहसङ्घाकुले च ।
संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन्
पादांभोजे वरद भवतो भक्तिनावं प्रयच्छ ॥

३७
अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिका
साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् ।
प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं
चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥

३८
गभीरे कासारे विशति विजने घोरविपिने
विशाले शैले च भ्रमति कुसुमार्थं जडमतिः
समर्प्यैकं चेतःसरसिजमुमानाथ भवते
सुखेनावस्थातुं जन इह न जानाति किमहो ॥

३९
मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु
स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे ।
वर्तन्ते बहुशो मृगाः मदजुषो मात्सर्यमोहादयः
तान् हत्वा मृगया विनोदरुचितालाभं च संप्राप्स्यसि ॥

४०
बिभ्रद्वेणुं जठरपटयोः शृङ्गवेत्रे च कक्षे
वामे पाणौ मसृणकवलं तत्फलान्यङ्गुलीषु ।
तिष्ठन्मध्ये स्वपरिसुहृदो हासयन् नर्मभिः स्वैः
स्वर्गे लोके मिषति बुभुजे यज्ञभुक् बालकेलिः ॥
(श्रीमद्भागवतम् १०.१३.११)

४१
बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं
बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम् ।
रंध्रान् वेणोरधरसुधया पूरयन् गोपवृन्दैः
वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः ॥

४२
अग्रे दीर्घतरोऽयमर्जुनतरुस्तस्याग्रतो वर्तनी
सा घोषं समुपैतितत्परिसरे देशे कलिन्दात्मजा ।
तस्यास्तीरतमालकाननतले चक्रं गवां चारयन्
गोपः क्रीडति दर्शयिष्यति सखे पन्थानमव्याहतम् ॥
(श्रीकृष्णकर्मामृतम्‍  २.४३)

४३
मार्गावर्तितपादुका पशुपतेरंगस्यकूर्चायते
गण्डूषांबुनिषेचनं पुररिपोर्दिव्याभिषेकायते
किंचित्भक्षितमांसशेषकवलं नव्योपहारायते
भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥

४४
हे गोपालक! हे कृपाजलनिधे! हे सिन्धुकन्यापते!
हे कंसान्तक! हे गजेन्द्रकरुणापारीण! हे माधव! ।
हे रामानुज! हे जगत्त्रयगुरो! हे पुण्डरीकाक्ष! मां
हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥

४५
निबद्ध मूर्द्धांजलिरेष याचे
नीरन्ध्रदैन्योन्नतमुक्तकण्ठम् ।
दयांबुधे! देव! भवत्कटाक्ष-
दाक्षिण्यलेशेन सकृन्निषिञ्च ॥

 (श्रीकृष्णकर्मामृतम्‍  १.३०)

४६
प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपते
प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः ।
त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकलाः
प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः ॥

(शीवानंदलहरी आदि शंकराच्चार्य)


४७
वदन्त्येके स्थानं तव वरद! वैकुण्ठमपरे
गवां लोकं लोकं फणिनिलयपातालमितरे ।
तथान्ये क्षीरोदं हृदयनलिनं चापि तु सतां
न मन्ये तत्स्थानं त्वहमिह च यत्रासि न विभो ॥

(ब्रह्मानंदस्वामीकृत विष्णुमहिमा स्तोत्र)

४८
रत्नस्थले जानुचरः कुमारः
संक्रान्तमात्मीयमुखारविन्दम्
आदातुकामस्तदलाभखेदात्
विलोक्य धात्री वदनं रुरोद ॥


४९
अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं
यथा रथ्यापाथः शुचि भवति गङ्गൗघमिलितम् ।
तथा तत्तद्पापैरतिमलिनमन्तर्मम यदि
त्वयि प्रेम्णा सक्तं कथमिव न जायेत विमलम् ॥

(शंकराभाग्वद्‍पदः आनंदलहरी)

५०
शिवोऽहं रुद्राणामहममरराजो दिविषदां
मुनीनां व्यासोऽहं सुरवर समुद्रोऽस्मि सरसाम् ।
कुबेरो यक्षाणामिति तव वचो मन्दमतये
न जाने तज्जातं जगति ननु यन्नासि भगवन् ॥

५१
भवानि! त्वं दासे मयि वितर दृष्टिं सकरुणां
इति स्तोतुं वाञ्छन् कथयति भवनि ! त्वमिति यः ।
तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीम्
मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम्

N/A

References : N/A
Last Updated : January 08, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP