संस्कृत सूची|संस्कृत साहित्य|पञ्चरत्नम्|
नारायण नारायण नारायण नारा...

गुरुवातपुरीशपञ्चरत्नस्तोत्रम् - नारायण नारायण नारायण नारा...

गुरुवातपुरीशपञ्चरत्नस्तोत्रम्

नारायण नारायण नारायण नारायण

नारायण नारायण नारायण नारायण ।

नारायण नारायण नारायण नारायण ।

नारायण नारायण नारायण नारायण ॥

( खालील श्लोकांनंतर हे पुन्हा पुन्हा म्हणणे )

कल्य़ाणरूपाय कलौ जनानां

कल्याणदात्रे करुणासुधाब्धे ।

कंब्वादि दिव्यायुधसत्कराय

वातालयाधीश नमो नमस्ते ॥१॥

नारायणेत्यादि जपद्भिरुच्चैः

भक्तैस्सदापूर्णमहालयाय ।

स्वतीर्थगाङ्गोपमवारिमग्न-

निवर्त्तिताशेषरुजे नमस्ते ॥२॥

ब्राह्मे मुहूर्ते परितः स्वभक्तैः

सन्दृष्टसर्वोत्तमविश्वरूप ।

स्वतैलसंसेवकरोगहन्त्रे

वातालयाधीश नमो नमस्ते ॥३॥

बालान् स्वकीयान् तव सन्निधाने

दिव्यान्नदानात्परिपालयद्भिः ।

सदा पठद्भिश्च पुराणरत्नं

संसेवितायास्तु नमो हरे ते ॥४॥

नित्यान्नदात्रे च महीसुरेभ्यः

नित्यं दिविस्थैर्निशि पूजिताय ।

मात्रा च पित्रा च तथोद्धवेन

संपूजितायास्तु नमो नमस्ते ॥५॥

अनन्तरामाख्यमखिप्रणीतं

स्तोत्रं पठेद्यस्तु नरस्त्रिकालम् ।

वातालयेशस्य कृपाबलेन

लभेत सर्वाणि च मङ्गलानि ॥६॥

गुरुवातपुरीशपञ्चकाख्यं

स्तुतिरत्नं पठतां सुमङलं स्यात् ।

हृदि चापि विशेद्धरिःस्वयं तु

रतिनाथायुततुल्यदेहकान्तिः ॥७॥

N/A

References : N/A
Last Updated : January 07, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP