बालकाण्डम् - काव्य २७ ते ५०

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


श्रीमान्दशरथः सूर्यवंश आसीन्नृपोत्तमः
समस्तसत्पालनतो यः साक्षाद्विष्णुना समः. ॥२७॥
राजधान्यामयोध्यायामुवास नयवित्कविः
रविः स्वशत्रुतमसः पुण्यात्मानुपमच्छविः ॥२८॥
महिषी तस्य कौसल्या कैकेयी दयिता भृशम्
सुमित्रा विनयोपेता पत्यौ यत्प्रेमे नो कृशम्. ॥२९॥
जन्म स्वमफलं मेने सोsनपत्योsतिचिंतया
नाभ्यनंदच्छियं गुर्वीं, योsपुत्रस्तस्य किं तया ? ॥३०॥
यष्टुं तुरगमेधेन संतत्यर्थं गुरुं मुनिम्
पृष्ट्वा नृपो मनश्चक्रे शक्रेष्टकृदुदारधीः ॥३१॥
राजा सनत्कुमारोक्तं विहांदममुनेः सुतम्
आनिन्ये स्वेष्टसिद्ध्यर्थं सुमंत्रात्सचिवाच्छ्रुतम्. ॥३२॥
महर्षिं लोमपादस्य सख्युर्जामातरं प्रियम्
शांतया कांतया साकमृश्यशृंगं तपोनिधिम्. ॥३३॥
जपतां वर आयाते तस्मिन्त्सर्वस्वदक्षिणः
अश्वमेधोsभवद्राज्ञः सर्वेषां विस्मयावहः ॥३४॥
यज्ञादनंतरं चक्रे पुत्रीयामिष्टिमस्य सः
स्वभागग्रहणायास्यां सुराः सर्वे समागताः ॥३५॥
जगतां पीडकं हंतुं रावणं वरदर्पितम्
ब्रह्माणं प्रार्थ्यामासु ` रुपायं चिंतये ' ति तम्. ॥३६॥
यदैवं प्रार्थितो धाता संचिंत्योपायमब्रवीत्,
` वव्रेsभयं न मर्त्येभ्योsवज्ञया दशकंधरः ॥३७॥
राक्षसेंद्रो नरात्तस्मान्नाशं प्राप्स्यति सर्वथा. '
विधावित्थं वदत्यत्राययौ विष्णुर्महायशाः ॥३८॥
` मनुष्यस्त्वं भवे 'त्यूचुः प्रणतास्त्रिदशाः प्रभुम्
` राज्ञो दशरथस्यास्य स्त्रीषु हंतुं निशाचरम्. ' ॥३९॥
श्रीशः सुरांस्तथेत्युक्त्वा गर्तोsतर्धानमग्नितः
पुमान्प्रादुरभूदिष्ट्यां पुत्रियायां महाद्भुतः. ॥४०॥
राज्ञे ददौ स्वर्णपात्रीं दिव्यपायससंभृताम्
` देहि दारेभ्य ' इत्युक्त्वा तत्रैवांतर्हितोsभवत्. ॥४१॥
महिष्यै तद्ददावर्धं पायसं संततिप्रदम्,
अर्धादर्धं सुमित्रायै दत्तवान्रघुनंदनः ॥४२॥
जगतीशश्चरोरर्धं कैकेय्यै प्रददावथ,
अवशिष्टं सोsष्टमांशं सुमित्रायै पुनर्ददौ. ॥४३॥
यज्वनस्तस्य तास्तिस्रः पत्न्यो गर्हान्प्रपेदिरे.
अत्रांतरेsब्रवीद्ब्रह्मा सुरान्सर्वान्समागतान्, ॥४४॥
` रावणं राक्षसं हंतुमवतीर्णस्य मापतेः
सहायान्वानरानृक्षान्स्रुजध्वमुरुविक्रमान्. ॥४५॥
मम वक्त्रादभूत्पूर्वं जृंभमाणस्य बुद्धिमान्
ऋक्षराड् जांबवान् विष्णोः स सहायो भविषति. ' ॥४६॥
जलजप्रभवाज्ञप्ताश्चक्रुर्देवास्तथैव ते;
शक्रसूनुरभूद्वाली सुग्रीवः सूर्यनंदनः ॥४७॥
यशस्विनं बुद्धिमंतं तारं नाम महाकपिम्
धिषणोsजनयत्पुत्रं देवानां कार्यसिद्धये. ॥४८॥
जज्ञे धनपतेः पुत्रः स नाम्ना गंधमादनः,
अग्नेर्नीलो, नलः कीशप्रवरो विश्वकर्मणः ॥४९॥
यथाश्विनौ ततह मैदद्विविदावपि तत्सुतौः
पर्जन्यपुत्रः शरभः सुषेणो वरुणात्मजः. ॥५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP