आरती श्रीपादश्रीवल्लभांची - जयजय श्रीपाद श्रीवलभ गुरु...

आरती म्हणजे हिंदू उपासनेचा एक विधी.


जयजय श्रीपाद श्रीवलभ गुरुमूर्ते । श्रीमद्दत्त अवतार तारक सत्कीर्ते ॥धृ०॥
पीठापुरसद्द्विजवर राजा सुमति सती । भार्या सुमतिर्नाम्ना दत्ते दत्तमति: ।
आमायां श्राद्धदिने माध्याह्ने सुगति: । श्रीदत्त: स्वच्छन्दो प्राप्तो भिक्षार्थी ॥१॥
सुमतिर्दृष्ट्वा रूपं सिद्धं श्राद्धान्नं । श्राद्धात्पूर्वं चादाद्भिक्षुं भिक्षान्नं ।
तुष्टो दत्तो मातर्वरयेप्सितमान्यं । पुत्रार्थी सा साध्वी पुत्रत्वं नोन्यं ॥२॥
मत्सदृशोन्यो न च तत्पुत्रो जातोहं । मद्वचनं त्वं पालय सत्यं श्रीशोहं ।
श्रीपादश्रीवल्लभनाम्ना भविताहं । इत्युक्त्वा सोंतर्धाद्दपतिहृत्स्थोहं ॥३॥
भाद्रे मासि चतुर्थ्यां शुक्ले रव्युदये । जातो बालकबाल: प्राज्ञोज्ञहृदो ये ।
तत्धृद्ग्रंथिं भित्वा वाग्वेदोपचये । तत्पादं श्रीपादं वन्दे सत्युदये ॥४॥
भूगोलतीर्थयात्रां कृत्वा मुनिवेष: । त्र्यद्वं गोकर्णेsस्थात्कुरुपुरमेत्येष: ।
मूढसुतार्ताविबुधं तत्पुत्रं शेष: । कृत्वा शनिप्रदोषव्रतमीश्वरतोष: ॥५॥
भक्तो दर्शनकांक्षी रजको नित्यं स: । प्रांगणशुद्धिं कृत्वा नत्वा सुमना: स: ।
भक्त्या भेजे श्रीपादगुरुराजपदं स: । तुष्टो राज्यं योsदाद्भक्तेष्टकृदीश: ॥६॥
वाणिज्यवृत्तिकर्ता द्विज एको भक्त: । श्रीपादमति: सोगाब्दहुधनयुक् स मत: ।
चोरहतो मार्गे श्रीपादोsसिकरात्त: । संजीवित उत्धारित भक्तनिधि: पाता ॥७॥
आश्विनकृष्णद्वादशीहरितिथिबुधवारे । श्रीकृष्णामृतसारेसारे संसारे ।
जातेsदृश्ये भजकान् राति मनो भज रे । नृसिंहयति वरदेशिक वन्दे त्वाsसदरे ॥८॥
ईदृग्गुणगणचरितो दत्त: श्रीपाद: । अनंतलीलानंतोsनंतो यत्पाद: ।
स श्रीनृसिंहयतिराट्स्थापितभूपाद: । नानालीलाचरितो नृसिंहहृत्पाद: ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP