जननशांत्यादयः - दर्शजननशांतिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


यजमानः आचम्य पवित्रपाणिर्देशकालौ स्मृत्वा ममास्य बालस्य दर्शजननसूचितसर्वारिष्टनिरसनद्वारा श्रीपरमेश्वरप्रीत्यर्थं दर्शजननशांतिं करिष्ये तत्रादौ गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं आचार्यादिवरणं च करिष्ये इति संकल्प्य गोमुखप्रसवशांतिं कृत्वा गणेशपूजनाद्याचार्यादिवरणांतं कुर्यात् । तत आचार्यो देशकालौ निर्दिश्य अस्मिन् दर्शजननशांत्याख्ये कर्मणि यजमानेन वृतोऽहमाचार्यकर्म करिष्ये इति संकल्प्य सर्षपविकिरणादिभूप्रादेशांतं कर्म कृत्वा स्थंडिलात् पूर्वदेशे ‘ सर्वसस्याश्रया भूमिः ’ इत्यादि विधिना कुंभं संस्थाप्य तत्र पंचपल्लवपंचत्वक्पंचरत्नसप्तमृदादि निक्षिप्य वस्त्रयुग्मेनावेष्ट्य ‘ सर्वे समुद्राः सरितः ’ इति मंत्रेणोदकमभिमंत्र्य तदुपरि पूर्णपात्रं निधाय तत्र वरुणमावाह्य पूजयेत् । ततः कुंभपश्चिमे सर्वतोभद्रं विरच्य तन्मध्ये - पितरः कृष्णवर्णाश्च चतुर्हस्ता विमानगाः । यष्ट्यक्षसूत्रकरकाभयाढ्या स्तान्नमाम्यहम् ॥ इति मंत्रेण पितृनावाह्य तद्दक्षिणे - दधिशंखतुषाराभं क्षीरोदार्णवसंभवम् । नमामि शशिनं सोमं शंभोर्मुकुटभूषणम् ॥ इति मंत्रेण सोममावाह्य उत्तरे - जपाकुसुमसंकाशं काश्यपेयं महदद्युतिम् । तमोरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् । इति मंत्रेण सूर्यं चावाह्य पूजयेत् । तत अद्येत्यादि० दर्शजननशांतिहोमं कर्तुमित्यादि संकल्प्य वरदनामानमग्निं प्रतिष्ठाप्य ध्यात्वा तदीशान्यां ग्रहानावाह्य संपूज्य अग्निसमीपमागत्यान्वाधानं कुर्यात् । समिदद्वयमादाय देशकालौ स्मृत्वा क्रियमाणे दर्शजननशांति होमे देवतापरिग्रहार्थमित्यादिचक्षुषी आज्येनेत्यंतमुक्त्वा अत्र प्रधानं - आदित्यादिनवग्रहान् प्रत्येकं प्रतिद्रव्यं अष्टाष्टसंख्याभिर्यथालाभमर्कादिसमित्तंदुलाज्याहुतिभिः अधिदेवताः प्रत्यधिदेवताश्च प्रत्येकं प्रतिद्रव्यं चतुश्चतुः संख्याभिः पूर्वोक्तद्रव्याहुतिभिः, गणपत्यादिदेवताः इंद्रादिदेवताश्च प्रत्येकं प्रतिद्रव्यं पूर्वोक्तद्रव्यैर्द्वाभ्यां द्वाभ्यामाहुतिभ्यांयक्ष्ये पुनरत्र प्रधानं - पितृनष्टाविंशतिसंख्याभिः समित्तंडुलाज्याहुतिभिः सोमं सूर्यं च प्रत्येकं प्रतिद्रव्यं अष्टोत्तरशतसंख्याभिः पूर्वोक्तद्रव्याहुतिभिर्यक्ष्ये शेषेणेत्यादिपर्युक्षणांतं कृत्वा पात्रासादने तंदुलस्थालीप्रोक्षण्यावित्यादि चक्षुषीहोमांतं कृत्वा ततः - आयुरारोग्यसिद्ध्यर्थं सर्वारिष्टप्रशांतये । पुत्रस्य दर्शजननं तस्य दोषनिबर्हणं ॥ मातापित्रोः कुमारस्य सर्वारिष्टप्रशांतये । तेषामायुः श्रिये चैव शांतिहोमं करोम्यहम् ॥ इति होमसंकल्पं कृत्वा यजमानेन द्रव्यत्यागे कृते यथान्वाधानं सर्त्विगाचार्यः ग्रहहोमं प्रधानदेवताहोमं च स्थापनमंत्रैः कुर्यात् । ततः स्विष्टकृतपूर्वकभिषेकं कुर्यात् । तत्र मंत्राः - देवि प्रसन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य । प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य १ । आधारभूता जगतस्त्वमेका महीस्वरुपेण यतः स्थितासि । अपांस्वरुपस्थितया त्वयैतदाप्यायते कृत्स्नमलंघ्यवीर्ये २ । त्वं वैष्णवी शक्तिरनंतवीर्या विश्वस्य बीजं परमासि माया । संमोहितं देवि समस्तमेतत्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ३ । विद्याः समस्तास्तव देवि भेदाः स्त्रियः समस्ताः सकला जगत्सु । त्वयैकया पूरितमंबयैतत् का ते स्तुतिः स्तव्यपरा परोक्तिः - इति ४ । सुरास्त्वामाभिषिंचंत्वित्यादिमंत्रैरभिषिंचेत् । तत आचार्यः स्विष्टकृदादिप्रायश्चित्तहोमांतं कृत्वा बलिदानं कुर्यात् अद्येत्यादिकृतस्य कर्मणः सांगता सिद्ध्यर्थं इंद्रादिलोकपालप्रीत्यर्थं आदित्यादिनवग्रहप्रीत्यर्थं पित्रादिदेवताप्रीत्यर्थं क्षेत्रपालप्रीत्यर्थं च बलिदानं करिष्ये इति संकल्प्य बलिदानं कृत्वा पूर्णाहुतिं हुत्वा कर्मशेषं समाप्य अद्येत्यादि० कृतस्य कर्मणः सांगतासिद्ध्यर्थं अग्न्यादीन् पूजयिष्ये इति संकल्प्याग्निं संपूज्य विभूतिं धृत्वा देवताः संपूज्य आचार्याय गां दत्त्वा ऋत्विग्भ्यो दक्षिणां दत्त्वा श्रेयः संगृह्य देवताविसर्जनपूर्वकं पीठदानं कृत्वा ब्राह्मणान् संतर्प्य ‘ शांतिः पुष्टिस्तुष्टिश्चास्त्विति भवंतो ब्रुवंतु ’ इति विप्रैः पाठयित्वा स्वस्तिं वाचयित्वा विप्राशिषोन गृहीत्वा कर्मेश्वरार्पणं कुर्यात् ॥ ॥ इति कृत्यदिवाकरे मध्यमांशौ दर्शननशांतिप्रयोगः ॥   

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP