मुग्धोपदेश

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे जल्हण रचित मुग्धोपदेश.


१ - पीयूषाभिनिवेशसेषस्रभसातस्माकं अद्यानया
बन्धूकद्युतिबान्धवाधररसस्यन्देन मन्दीकृतः  ।
इत्थं दैत्यचयः समुद्रमथने येन क्षणात्वञ्चितस्
तस्मै सादरम्ॐनमसस्तु कपटस्त्रीरूपिणे विष्णवे ॥

२ - हारिद्रद्रवसोदराय रसनामंडो(मात्रो)परिस्थायिने
सत्यातन्यतमाय वित्तहरणप्रत्यक्षचौराय च  ।
चित्रं दुर्भगरूपवर्णनमहापाण्डित्यविद्याय ते
व्याजानां प्रथमाय गर्भगणिकारागाय तुभ्यं नमः ॥

३ - ध्यानं यत्परमेश्वरं प्रति सदा यत्वीतरागं मनस्
यत्कर्मातिकठोरघोरगहनं भूत्यै यतत्यादरः  ।
आश्चर्यं च शरीरदानमपि यत्कार्यं विकारं विना
तत्वेश्याएव तपस्विनी कलियुगे लोकसपि तत्भावितः ॥

४ - श्रीमन्तं शिरसा बिभर्ति कुरुते विश्वभ्रमं हेलया
धत्ते पाटकपक्षपातमनिशं नएवऽमिशैस्तृप्यति  ।
रक्तं पातुमपिईहते च सकलं तार्क्ष्यस्य मूर्तिस्यथा
वेश्या किं तु भुजङ्गभक्षणविधौ नाद्यापि विश्राम्यति ॥

५ - ते गन्धर्वपुरे वसन्तु विभवं स्वप्नार्जितं भुञ्जतां
कुर्वन्तु क्षणं अन्तरिक्षकुसुमैस्स्रक्दामशोभामपि  ।
वेश्यानां शशशृङ्गभङ्गिसदृशम्वाल्लभ्यमासाद्य ये
सर्वस्वक्षपणाय केवलमहो मूर्खाः सुखेनऽसते ॥

६ - श्वैत्यं कल्पय कज्जले कपिकुलेषुआरोपयाचापलं
कोदण्डे जनयार्जवम्विरचय ग्राव्णाम्गणे मार्दवं ।
निम्बे साधय माधुरीम्सुरभितामादौ रसऊने कुरु
प्रेमाणम्गणिकाजनेअपि चतुरः पश्चात्सखे द्रक्ष्यसि ॥

७ - कालस्चेत्करुणापरस्कलियुगम्यदिअद्य धर्मप्रियम्
निस्त्रिंशस्यदि पेशलस्विषधरस्संतोषदायी यदि  ।
अग्निस्चेततिशीतलस्खलजनस्सर्वौपकारी स चेद्
आयुष्यम्यदि वा भविष्यति विषं वेश्यापि तत्रागिणी ॥

८ - मूढस्निर्व्यसनस्वणिक्विकपटस्राजाधिकारी शुचिः
स्वाधीनस्भृतकस्जडस्गुणरतस्चौरस्व्यपेतस्पृहः  ।
भीतस्शान्तमतिस्वितस्सविनयस्कर्णेजपस्धार्मिकस्
किम्कुत्रापि कदाअपि कसपि भविता वेश्याजनस्रागवान् ॥
{८चः फ़ोर्भीतः वर् - नीतः}

९ - कामस्नास्ति नपुंसकस्य कुलटावर्गस्य नास्ति त्रपा
तोयम्नास्ति मरीचिकासु सततम्नास्ति स्थिरत्वम्श्रियस्  ।
धर्मस्नास्ति च नास्तिकस्य विभवस्नास्ति प्रमत्तऽत्मनस्
स्नेहानां कणिकाअपि नास्ति गणिकालोकस्य च प्रायशस् ॥

१० - अश्वीये यमवाहनस्य नकुलस्यऽशीविषाणां कुले
मार्जारस्य च मूषकेषु घटते या प्रीतिसात्यन्तिकी  ।
क्षीणेअर्थे विधुरेषु बन्धुषु दृढे लोकापवादे शनैस्
ज्ञेया कामिजनेषु साएव गणिकावर्गस्य नैसर्गिकी ॥

११ - यत्यूतेन युधिष्ठिरस्य विहितम्यत्विष्णुना वा बलेस्
यत्शुक्रेण धनाधिपस्य कलिना राज्ञो नलस्यापि यथ् ।
संभूयापि च यत्सुरासुरबलैसुन्मथ्य पाथोनिधेस्
वेश्या पश्यत लीलयाएव कुरुते तत्तत्गृहे कामिनां ॥

१२ - वाक्शुरस्य रणसवधिस्कुतनयौत्पत्तिस्कुलस्यावधिस्
बान्धव्यस्य विवादभूमिसवधिस्सौख्यम्श्रुतस्यवधिस् ।
वाचाटस्य विदग्धपर्षदवधिस्लौल्यम्व्रतस्यावधिस्
बन्धस्विद्धि धनावसानमवधिस्वेश्याअनुरागस्य च ॥

१३ - स्वामी क्रूरमिवऽश्रितम्परिणतस्योगीइव संसारिणम्
शुद्धस्विप्रसिवान्त्यजम्जनपदस्श्रीमानिव श्वित्रिणं ।
दासीपुत्रमिवौद्धतस्कुलधरस्नीचस्धनीइवार्थिनम्
पर्यन्ते तृणतुल्यमेव गणिका निःस्वम्जनम्पश्यन्ति ॥

१४ - विप्रस्दक्षिणया महैस्परिजनस्मेघौदयैस्कार्षिकस्
दुर्मन्त्री व्यसनेन साहसशतैस्शूरस्मृगैस्लुब्धकस् ।
बन्दी त्यागिभिसक्षरैस्जनयिता लाभातिरेकैस्वणिक्
रोगार्तैस्भिषकर्भकैस्च गणिका गर्भईश्वरैस्तुष्यति ॥

१५ - अज्ञानस्कलहैस्सुभाषितपदैस्सभ्यसधमऋणैस्धनी
जीवैस्शाकुनिकस्दुरोदरकरस्शारैस्यमस्प्राणिभिः  ।
ग्रामीणैस्विटपेटकस्परिजनैस्स्वामी शिशुस्कन्दुकैस्
श्रीपुत्रैस्तरुणैस्तथा नवनवैस्वाराङ्गना क्रीडति ॥

१६ - भृत्यस्कुप्रभुसेवया नरपतिस्स्वच्छन्दतादुर्नयैस्
हेवाकेन कविस्मदेन कुलजस्क्रोधाग्निना तापसः  ।
योगी भोगविशेषलम्पटतया रोगी कुपथ्याशनैस्
रागी चत्वरकामिनीपरिचयैस्क्षिप्रातधस्क्षिप्यते ॥

१७ - शालीनां शलभव्रजस्धुणगणस्वंशप्रतानौन्नतेस्
मत्तैभस्कमलऽकरस्य कुसुमौद्यानस्य दुर्मारुतः  ।
स्वस्भानुस्विधुमण्डलस्य वडवावक्रस्निधेसम्भसा
मासां कामुकसंपदां च गणिकाक्षुद्रस्कीलौपद्रवः ॥

१८ - शौर्यस्यातिविकत्थनं रिपुनतिस्मानस्य दुःशीलता
सौन्दर्यस्य समुन्नतेस्तरलता ज्ञानस्य गर्वग्रहः  ।
ऐश्वर्यस्य विकारता मुखरता विद्याप्रकर्षस्य च
भ्रातर्विभ्रमनर्मणस्च गणिका सर्वऽत्मना दूषणं ॥

१९ - च्छायामभ्रदलैस्खलैस्सुजनताम्मानौन्नतिम्याच्ञया
कार्पण्येन यशांसि धूर्तकलया मैत्रीम्सुखम्सेवया  ।
धर्मम्प्राणिवधेन वाञ्छति धनम्द्यूतप्रसादेब यस्
वेश्याभिस्च विलासमात्मनि नरऽकारसस्ति गौसेव सः ॥

२० - नान्धस्मूर्खसमस्न सेवकसमस्दुःखी न यक्ष्मौपमस्
व्याधिस्नाधिससत्सुतप्रतिनिधिस्त्रासस्न भृत्योस्समः  ।
कष्टम्नाध्वसमानमिन्द्रियसमस्नारिस्परस्त्रीसमम्
नानायुष्यमवश्यनिन्द्यमथ नो वेश्यासमम्दृश्यते ॥

२१ - किम्काकसपि विहंगमस्मरुसपि स्थानम्करीरसपि किम्
शाखी राहुसपि ग्रहस्स च भवेतुष्ट्रसपि किम्वा[ह]तं ।
किम्काचसपि मणिस्मृगसपि करटिस्प्रेष्यसपि वा मानुषस्
किम्वेश्याआपि विलासिनी स च ततासक्तसपि किम्कामुकः ॥

२२ - किम्तत्कर्म यतस्तशर्म रसना किम्सा न (च) यारुंतुदा
किम्तत्प्रेम यतस्थिरम्स च पुमान्किम्नाम यस्निर्गुणस् ।
सा किम्श्रीसुपभोगमर्हति न या सेव्यस्स किम्यसन्तरम्
नो जानाति ततस्ति किम्विलसितम्वेश्यासु यत्कृत्रिमं ॥

२३ - दूरे तानि धनानि येषु मलनम्मानस्य संजायते
बन्धुस्ससस्तु सुखी मुखे मधुमयस्यसन्तस्च मायामयः  ।
भोगास्प्रलयम्प्रयान्तु कथमपिऔचित्यभङ्गेन ये
यायातुस्निधनम्वरम्निधुवनम्वेश्यासु मूल्येन यथ् ॥

२४ - अस्थानाभिनिवेशिता रतिपतेसौचित्यभङ्गस्रतेस्
वैयर्थ्यम्नवयौवनस्य किमपि प्रेम्णस्कलङ्काङ्कुरस् ।
सौभाग्यस्य विमानना विगुणता सौन्दर्यसारश्रियस्
शृङ्गारस्य विडम्बना किमपरम्वेश्यारतडम्बरस् ॥

२५ - क्रुद्धस्यस्य मनोभवस्तरुणिमा येनऽत्मनस्वञ्चितस्
तैस्तैस्यस्च कटाक्षितस्परिभवैस्साक्षातलक्ष्मीमुखैस् ।
युक्तायुक्तविचारणापरिहृतस्कामम्स कामी क्रिमिस्
पण्यस्त्रीषु नितम्बनामनि महानिम्बे रतिम्विन्दति ॥

२६ - शापस्कसपि महानयम्परिणतिस्दुष्कर्मणामीदृशी
दौर्जन्यम्परमम्विधेसिदमियम्साक्षातलक्ष्मी स्थिरा  ।
सौहार्दस्य च विभ्रमस्य च रतेस्भर्तुस्च यूनाम्तथा
यत्संत्यज्य कुलाङ्गनाम्बहुमुखस्दासीजनस्सेव्यते ॥

२७ - संपर्कसपिअतिकर्कशस्परिचयऽभाससपिअसंपत्करस्
दृक्पातसपिअवसादसूसपि सकृत्संभाषणम्दूषणं ।
छायाअपि च्छलनऽत्मिका परिमलौद्गारसपि हालाहलम्
वेश्यानाम्विषयेषु किम्पुनसहो सक्तिस्महासाहसं ॥

२८ - द्रोहस्यस्य पिता कलास्किल चतुःषष्टिस्तथा मातरस्
प्राणास्सर्वमलीकमर्थहरणम्नाम प्रधानव्रतं ।
विक्रेयम्निजमङ्गमङ्गमपि चानङ्गः सहायस्स्वयम्
तस्यानर्थशतऽत्मकस्य गणिकाव्याधेस्किमस्तिऔषधं ॥

२९ - गृध्री निर्भरमामिषेषु सरघा घोरा मधूनां भरे
तीक्ष्णनखक्षतेषु भुजगी दंशप्रकारेषु च  ।
उत्तानेषु विवर्तनेषु शफरि वित्तच्छले मूषिका
वेश्या कामुकवञ्चनाय भुवने रूपैसनेकैस्स्थिता ॥

३० - साम्राज्यम्मधुमांसमत्स्यगिलनम्मन्त्री जरत्कुट्टनी
दण्ड्यस्सार्थकिराटसूनुरधनास्शृङ्गारिणस्किङ्करास् ।
आचारस्बहुगालिदानमधमस्मित्रम्धनम्जीवितम्
वेश्यानाम्पुरचार .. - थ भग्नस्प्रियस् ॥

३१ - रागीइति प्रतिपत्तिभूस्वितसिति प्राप्तसतिवन्द्यम्पदम्
श्लाघार्हस्व्यसनीइति हीनकुलसितिअग्र्यस्कुटुम्बस्स्वयं ।
मान्यस्प्राहतसितिअहो कितवसितिआप्तस्च किम्वाअधिकम्
सर्वावस्थसिति प्रमाणपुरुषस्वेश्याभिसभ्यर्च्यते ॥

३२ - मांस्पाकौत्कटमद्यगन्धि विहरत्चेटीनटीसंकुलं
यत्वेश्याआयतनम्भुजंग परया भक्त्या पुरः पश्यसि  ।
अत्रऽस्ते गृहदेवता विदधती दिग्घट्टनं कुट्टनी
यस्यास्प्रत्यहमाढ्यकामुकपशुव्रातौपहारैस्बलिस् ॥
{३२अः ओन्मांस्पाका सी Pआणिनि ६.१.१४४ः अपरसपराः क्रियासातत्ये}

३३ - प्रत्यङ्गार्पणचारुचाटुकरणप्रेमौचितप्रार्थना
श्रीवातायनदर्शनऽदिगणिकालोकस्य धर्मस्परस् ।
कुट्टन्यास्पुनसुत्कटौत्कटमिदम्तत्रास्तिअगस्त्यव्रतम्
यत्प्राणऽहुतिसेककाएव सकलैस्रत्नऽकरैस्कामिभिस् ॥

३४ - कन्दर्पप्रतिभूनिवेशितवलीरेखाआवलीशोभिते
लीलाउदञ्चितबाहुपाशयुगलऽपातैस्च भोस्कामुकास् ।
वेश्यानाम्विपुले नितम्बफलके शारैस्कटाक्षैसितस्
यत्वस्क्रीडितमत्र दास्यति पुरस्दारिद्रमेवौत्तरं ॥

३५ - शूलेनाद्य मृताअहमद्य सरजास्कर्तव्यमद्य व्रतम्
त्यागी नास्ति ततसधिकसपरसिति श्लाघा विपक्षस्य च  ।
कम्चित्नौत्सहते सस्राजतनयस्जानाति माता मम
इतिएवम्मुग्धभुजंग रूक्षगणिकावाचसचिरात्श्रोष्यसि ॥

३६ - मालिन्यम्प्रकटिकरोति निबिडम्नैर्गुण्यमातन्वते(सी)
जीर्णस्नेहपरम्परा विदधते पात्रेअपिअहो दूषणं ।
वेश्या दीपशिखाइव भाति रजनौ रूपभ्रमान्धीकृतस्
यत्रायम्कुरुते पतङ्गपतनम्हा हा भुजंगव्रजस् ॥

३७ - केशऽकर्षणकर्मणि व्यवसिता वीर्यम्हरन्ती परम्
म्लानिम्कामपि तन्वती स्मितमुखी लग्ना च कर्णान्तिके  ।
उत्कम्पम्मतिविभ्रमम्विदधती यूनाम्शनैस्निन्दिता
तारुण्यस्य जनापवाद .. - वेश्या च संदृश्यते ॥

३८ - यसयम्निर्दयदन्तखण्डनकरस्बुद्धिप्रयोगैशठात्
नीरन्ध्रस्भुजयन्त्रपीडनविधिस्सौल्लासमुत्पादितस् ।
तेनैक्षोसिव कामुकस्य सरसस्यऽदाय सारम्परम्
वेश्याभिस्क्रियते बहिस्यदि परम्निष्कासनम्शल्कवथ् ॥
{३८दः शल्क=शकल}

३९ - वाग्भिस्भर्त्सनमंशुकऽदिहरणम्संताडनम्मुष्टिभिस्
किम्चान्यत्विपरीतदर्श्नमधस्कारसथ पादऽहतिस् ।
इतिआदि प्रथमम्यदाइव सुरतप्रौढौपचारक्रमे
वेश्या पश्यत तत्ततेव कुरुते निर्वासने कामिनां ॥

४० - यत्भूयस्परिचुम्बनम्यतसकृत्सर्वाङ्गमालिङ्गनम्
यत्पर्युत्सुकमीक्षितम्सरभसम्यत्चाटुकौत्कट्टनम्(उत्कीर्तनम्?)  ।
यत्सद्भावकथानकम्रहसि यत्किम्चितभ्यर्थनम्
वेश्यानाम्विषवत्ततेव निपुणम्चिन्त्यम्सदा कामुकैस् ॥

४१ - बिब्बोके बकचेष्टितम्बहुविधभ्रूविभ्रमेषु भ्रमम्
कौटिल्यम्नखरक्षतेषु सुरतौपायेषु मायाम्स्वयम् ।
सीत्कारान्तरसत्यमर्थहरणम्सर्वत्र ये जानते
वेश्यानाम्परमम्रहस्यमवनौ ते केअपि मेधाविनस् ॥

४२ - किम्चित्प्राहुणकऽगमेन किमपि प्रस्तारविस्तारवत्
यात्राचैत्रतिथिक्रमैस्किमपि च क्रोधप्रसादौदयैस् ।
किम्चित्काञ्चनरत्नवस्त्रविषयैस्नानाविधैस्दोहदैस्
द्वाराणिअर्थविनिर्गमस्य गणिकास्कुर्वन्ति शृङ्गारिणां ॥
{४२अः प्राहुणक= अ गुएस्त्}

४३ - अर्थुष्मा पितृलालनम्विटघटामेलस्प्रियम्मन्यता
तारुण्यम्नगरे स्थितिस्तरलता धिस्कामशास्त्रम्प्रति  ।
सङ्गीतम्रजनी विधुस्मधुमदस्स्पर्धा सपत्नैस्तथा
वेश्यानामनुरक्तवित्तहरणे कुर्वन्ति साहायकं ॥

४४ - वैदग्धीमवधीरय व्यवहितम्कार्यम्कलाकौशलम्
सौजन्येन गतम्किमन्यतफलस्राशिस्गुणानामपि  ।
यस्मात्न प्रणयेन न प्रणतिभिस्प्रेम्णा न न प्रीणनैस्
न प्राणैसपि ते भुजंग गणिका वित्तम्विना तुष्यति ॥

४५ - दासी नाथ तवाहमेव विभवस्सर्वस्त्वदीयस्स्थितस्
मा माम्निर्दय मुञ्च शून्यमखिलम्मन्ये जगत्त्वाम्विना  ।
इतिउक्त्वा सहसा भुजङ्गपुरतस्यत्वेश्यया रुद्यते
भुक्तौच्छिष्टदरिद्रकामिविभवास्ते केवलम्तत्विदुस् ॥

४६ - स्वप्ने कामपि संस्मरन्प्रिय मया दृष्टससि तत्ते बलात्
एवम्माम्प्रति सांप्रतम्किमुचिता निष्कारणम्वञ्चना  ।
तत्जागर्मि वरम्निशासु यतसौ निद्राआपि मे द्रोहिणी
इतिआलापैस्गणिकागणेन न च कस्विश्वास्यते कामुकस् ॥

४७ - भ्रूभङ्गैसतिभङ्गुरैस्कुटिलितप्रान्तस्तथा कुन्तलैस्
सौपेक्षैसिव चक्षुषोस्सरलितापाङ्गैस्च भङ्गिअन्तरैस् ।
आत्मीयाम्चलचित्तवृत्तिरचनाम्वेश्या वराकी सदा
यूनाम्दर्शयतिइव ते यदि परम्मूढा न तत्जानते ॥

४८ - वक्रौक्त्या प्रथमम्निरादरतया पश्चात्ततस्केन चित्
दातव्यम्बहु तत्र यामि भवताम्(ताद्) भूयसपि नौ संगमस् ।
इतिउक्तसपि न बुध्यते खलु यदा रागी दरिद्रस्जडस्
चेटीभिस्बहुभाषितैसपि तदा हस्तार्गलैस्वार्यते ॥

४९ - भूयस्कालवशात्तमर्जितधनम्दृष्ट्वाअथ मत्वल्लभस्
सस्क्रुद्धस्गमितस्त्वयाइति कलहस्मात्रा समम्जायते  ।
कृत्वा तम्प्रति च व्रतऽदि विरहम्स्वम्नाटयित्वा ततस्
तस्मिन्मित्रमुखेन संधिसपरस्वेश्याभिसुत्पाद्यते ॥

५० - प्रौढ प्राणद कान्त नाथ सुभगौदार प्रिय त्वाम्विना
किम्वित्तेन गृहेण किम्किमसुभिश्यसपिइति यस्भाषितस् ।
तस्यएवाद्य निराश दुर्भग पशो निर्लज्ज गच्छाधुना
धिक्त्वाम्निर्धनचङ्गमितिअपवदन्ह्रीतस्न वेश्याजनस् ॥

५१ - के चित्द्यूतकरास्भवन्ति कतिचित्भिक्षाचरास्किङ्करास्
के चित्कर्मकरास्परे धनवताम्श्लाघाकरास्के चन  ।
स्कन्धऽसक्तपटत्चरास्द्य(अ)नुचरा शोकातकिंचित्करास्
तेअमी कामिवरास्पुरा समभवन्वेश्यासु ये गोचरास् ॥

५२ - वेश्याभिस्विवशीकृतस्कुपुरुषस्संजायते दुर्गतस्
दौर्गत्येन दुरोदरे निपतितस्स्वम्हारयतिएव सस् ।
रुद्धस्द्यूतकरैस्करोति विधुरस्चौर्यम्ततस्तस्करस्
वध्यस्स्यात्नृपतेसहो नु विषयऽसक्तेस्दुरन्ता गतिस् ॥

५३ - आजीवस्कपटानुरागकलया दोषस्न दुःशीलता
वैधव्यम्न च बाधते सतसतोस्संबःआवना व्यत्ययाथ् ।
यत्किम्चित्करणे परस्वहरणे व्रीडा न पीडाकरी
नौ वा राजभयम्च ही बत सुखम्जीवन्ति वारस्त्रियस्= ॥

५४ - स्त्रीइति प्रीतिकरम्पुरस्परिणतौ हालाहलम्केवलम्
सर्वस्य व्यसनम्किलएततधिकम्तत्रापि वेश्याइति च  ।
प्राधान्येन ततस्ततेव कथितम्यत्तत्प्रसङ्गेन च
व्याख्यातम्गुणदोषजातमुचितम्चिन्त्यम्ततपिआदराथ् ॥

५५ - चेतःश्वापदवागुरास्दशगुणस्फारस्मरौड्डामरास्
कर्तव्यावधयस्(?) समुद्रलहरीपूरैसिवौत्पादितास् ।
नापि स्वामिअसमर्पणेन न सखे सख्या (?) विरोधेन वा
गूढान्तर्मुखसाहसव्यतिकरारक्ष्यास्परम्योषितस् ॥

५६ - भस्मस्नानमहाव्रतम्कतिपयश्रीभ्रष्टसंभावितम्
सर्वापह्नवहस्तलाघवकलाकूटाक्षशिक्षाआत्मकं ।
प्रत्याशापुनरुक्तहारणजगत्द्रोहम्विवादऽस्पदम्
दारिद्र्यस्य निमन्त्रणम्किमपरम्धिक्द्यूतलीलायितं ॥

५७ - हिंसानिर्घृणकर्मभूस्प्रतिपदाअनेकप्रमादप्रसूस्
अव्यापारधुरन्धरा प्रतिकृता ग्राम्यैस्जघन्यैस्श्वभिस् ।
शून्यऽरण्यसदाप्रवासविरसव्यायाममिथ्यागुणास्
कायक्लेशफलावधिस्मतिमताम्सेव्या मृगव्याअपि किं ॥

५८ - शौचऽचारविचारवाह्यमखिलाकार्याहिताचार्यकम्
तत्तत्गोप्यरहस्यमन्त्रभिदुरम्निर्नैशमक्ष्णोस्तमस् ।
यत्तत्वाद्दकलिप्रमादविविधौन्मादैस्पिशाचायितम्
मद्यम्मूर्तममेध्यमेततितरातन्यस्य कस्य प्रियं ॥

५९ - उल्कापातसहोदरम्सहचरम्नैदाघझञ्झामरुत्
झम्पानाम्हरकण्ठलालितगरद्रोणीकुटुम्बीकृतं ।
जिह्वाअग्रे करपत्त्रमित्रमनिशम्तत्कर्कशम्दुर्वचस्
यस्यऽस्ते वद कत्वदस्कथमहो ससपि स्वयम्जीवति ॥

६० - चण्डम्दण्डमकाण्डीव कलयन्राजा प्रजानाम्यमस्
कुर्वन्दुर्व्ययमर्थदूषणरुचिस्स्वस्यएव सस्द्रोहकृथ् ।
स्ॐयस्स्ॐयकरसतिविश्वनयनऽनन्दसभिनन्द्यस्सताम्
सश्रीकस्कमलऽकरस्च सुषमाम्काम्कामहो नार्हति ॥

६१ - संसारस्य महेश्वरस्दिनपतिस्ध्वान्तस्य वैद्यस्रुजाम्
प्रायश्चित्तमघस्य शास्त्रमपरिज्ञानस्य तोयम्तृषस्  ।
सिद्धऽज्ञा गरलस्य तीर्थसरणम्वृद्धत्ववैक्लव्ययोस्
सप्ताङ्गव्यसनऽवलेस्प्रशमनौपायस्च शिक्षा सताम् ॥

६२ - ॐकारस्साहसानाम्निजगुणनिपुणप्रत्यवेक्षा सुखानाम्
कादाचित्कस्प्रयोगस्सकलपरिचयौपाधिवैदग्ध्यबन्धुस् ।
कष्टानामन्त्यकाष्ठा धनरसिकवणिक्लोकयात्राप्रसङ्गस्
जीवत्जन्मान्तरम्चैतिअलमतिबहुना स्वस्ति देशान्तराय ॥

६३ - यदिअपिअस्ति सविस्तराद्भुतकथाभूयिष्ठनानाविध
व्याख्यायाम्निरवद्यहृद्यचरितौदारम्च देशान्तरं ।
तत्रापि स्वगृहेषु गुणवत्गोष्ठीगरिष्ठीकृत
स्फारसनारतभारतीरसपरिष्यन्दस्सखे सुन्दरस् ॥

६४ - ते वन्द्यास्मकरन्दबिन्दुमधुरैसभ्युत्थितातक्षरैस्
येषावान्ति सरस्वतीपरिमलौद्गारास्मुखाम्भोरुहाथ् ।
वन्द्यास्तेअपि ततन्तरालपतिता ये भृङ्गभङ्गीजुषस्
सान्द्रऽनन्दकरम्बितम्जगतिदम्विन्दन्ति निन्दन्ति च ॥

६५ - दृष्ट्वा देशं अशेषं आ जलनिधेरालोक्य कौतूहलाद्
आस्थानीरवनीभृतां च पुनरप्यागत्य देशं निजं ।
कारुण्यात्तरुणं जनं प्रति सतां अभ्यर्थनाभिस्तथा
सोऽयं संप्रति Jअल्हणेन कविना ंउद्घोपदेशः कृतः ॥

६६ - विद्याअभ्यासपरम्परापरिचयैस्बाल्यम्कृतार्थीकृतम्
तारुण्यम्तरुणीनिरन्तरपरीरम्भैस्च संभावितं ।
अस्माकम्सुरसिन्धुरोधसि पुनस्शंभावदंभार्चनैस्
वृद्धत्वस्य विशुद्धताम्जनयितुम्कर्तव्यशेषस्स्थितस् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP