पाद १ - खण्ड २२

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - २८ - विधिः इति कः अयम् शब्दः ।

२ - २८ - विपूर्वात् धाञः कर्मसाधनः इकारः ।

३ - २८ - विधीयते विधिः इति ।

४ - २८ - किम् पुनः विधीयते ।

५ - २८ - समासः विभक्तिविधानम् पराङ्गवद्भावः च ।

६ - २८ - किम् पुनः अयम् अधिकारः आहोस्वित् परिभाषा ।

७ - २८ - कः पुनः अधिकारपरिभाषयोः विशेषः ।

८ - २८ - अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते ।

९ - २८ - परिभाषा पुनः एकदेशस्था सती सर्वम् शास्त्रम् अभिज्वलयति प्रदीपवत् ।

१० - २८ - तत् यथा प्रदीपः सुप्रज्वलितः एकदेशस्थः सर्वम् वेश्म अभिज्वलयति ।

११ - २८ - कः पुनः अत्र प्रयत्नविशेषः ।

१२ - २८ - अधिकारे सति स्वरयितव्यम् परिभाषायाम् पुनः सत्याम् सर्वम् अपेक्ष्यम् ।

१३ - २८ - तथा इदम् अपरम् द्वैतम् भवति ।

१४ - २८ - एकार्थीभावः वा सामर्थ्यम् स्यात् व्यपेक्षा वा इति ।

१५ - २८ - तत्र एकार्थीभावे सामर्थ्ये अधिकारे च सति समासः एकः सङ्गृहीतः भवति बिभक्तिविधानम् पराङ्गवद्भावः च असङ्गृहीतः ।

१६ - २८ - व्यपेक्षायाम् पुनः सामर्थ्ये अधिकारे च सति बिभक्तिविधानम् पराङ्गवद्भावः च सङ्गृहीतः समासः तु एकः असङ्गृहीतः ।

१७ - २८ - अन्यत्र खलु अपि समर्थग्रहणानि युक्तग्रहणानि च कर्तव्यानि भवन्ति ।

१८ - २८ - क्व अन्यत्र ।

१९ - २८ - इसुसोः सामर्थ्ये न चवाहाहैवयुक्ते इति ।

२० - २८ - व्यपेक्षायाम् पुनः सामर्थ्ये परिभाषायाम् च सत्याम् यावान् व्याकरणे पदगन्धः अस्ति सः सर्वः सङ्गृहीतः भवति समासः तु एकः असङ्गृहीतः ।

२१ - २८ - तत्र एकार्थीभावः सामर्थ्यम् परिभाषा च इति एवम् सूत्रम् अभिन्नतरकम् भवति ।

२२ - २८ - एवम् अपि क्व चित् अकर्तव्यम् समर्थग्रहणम् क्रियते क्व चित् च कर्तव्यम् न क्रियते ।

२३ - २८ - अकर्तव्यम् तावत् क्रियते समर्थानाम् प्रथमात् वा इति ।

२४ - २८ - कर्तव्यम् च न क्रियते कर्मणि अण् समर्थात् इति ।

२५ - २८ - ननु च गम्यते तत्र सामर्थ्यम् ।

२६ - २८ - कुम्भकारः नगरकारः इति ।

२७ - २८ - सत्यम् गम्यते उत्पन्ने तु प्रत्यये ।

२८ - २८ - सः एव तावत् समर्थात् उत्पाद्यः ।

१ - ९६ - अथ समर्थग्रहणम् किमर्थम् ।

२ - ९६ - वक्ष्यति द्वितीया श्रितादिभिः समस्यते ।

३ - ९६ - कष्टश्रितः नरकश्रितः इति ।

४ - ९६ - समर्थग्रहणम् किमर्थम् ।

५ - ९६ - पश्य देवदत्त कष्टम् ।

६ - ९६ - श्रितः विष्णुमित्रः गुरुकुलम् ।

७ - ९६ - तृतीया तत्कृतार्थेन गुणवचनेन ।

८ - ९६ - शङ्कुलाखण्डः किरिकाणः ।

९ - ९६ - समर्थग्रहणम् किमर्थम् ।

१० - ९६ - तिष्ठ त्वम् शङ्कुलया ।

११ - ९६ - खण्डः धावति मुसलेन ।

१२ - ९६ - चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ।

१३ - ९६ - गोहितम् अश्रहितम् ।

१४ - ९६ - समर्थग्रहणम् किमर्थम् ।

१५ - ९६ - सुखम् गोभ्यः ।

१६ - ९६ - हितम् देवदत्ताय ।

१७ - ९६ - पञ्चमी भयेन ।

१८ - ९६ - वृकभयम् दस्युभयम् चोरभयम् ।

१९ - ९६ - समर्थग्रहणम् किमर्थम् ।

२० - ९६ - गच्छ त्वम् मा वृकेभ्यः ।

२१ - ९६ - भयम् देवदत्तस्य यज्ञदत्तात् ।

२२ - ९६ - षष्ठी सुबन्तेन समस्यते ॒ राजपुरुषः , ब्राह्मणकम्बलः ।

२३ - ९६ - समर्थग्रहणम् किमर्थम् ।

२४ - ९६ - भार्या राज्ञः ।

२५ - ९६ - पुरुषः देवदत्तस्य ।

२६ - ९६ - सप्तमी शौण्डैः ॒ अक्षशौण्डः , स्त्रीशौण्डः ।

२७ - ९६ - समर्थग्रहणम् किमर्थम् ।

२८ - ९६ - कुशलः देवदत्तः अक्षेषु ।

२९ - ९६ - शौण्डः पिबति पानागारे ।

३० - ९६ - अथ क्रियमाणे अपि समर्थग्रहणे इह कस्मात् न भवति महत् कष्टम् श्रितः इति ।

३१ - ९६ - न वा भवति महाकष्टश्रितः इति ।

३२ - ९६ - भवति यदा एतत् वाक्यम् भवति ॒ महत् कष्टम् महाकष्टम् , महाकष्टम् श्रितः महाकष्टश्रितः इति ।

३३ - ९६ - यदा तु एतत् वाक्यम् भवति ॒ महत् कष्टम् श्रितः इति तदा न भवितव्यम् तदा च प्रप्नोति ।

३४ - ९६ - तदा कस्मात् न भवति ।

३५ - ९६ - कस्य कस्मात् न भवति ।

३६ - ९६ - किम् द्वयोः आहोस्वित् बहूनाम् ।

३७ - ९६ - बहूनाम् कस्मात् न भवति ।

३८ - ९६ - सुप् सुपा इति वर्तते ।

३९ - ९६ - ननु च भोः आकृतौ शास्त्राणि प्रवर्तन्ते ।

४० - ९६ - तत् यथा प्रातिपदिकात् इति वर्तमाने अन्यस्मात् च अन्यस्मात् च प्रातिपदिकात् उत्पत्तिः भवति ।

४१ - ९६ - सत्यम् एतत् ।

४२ - ९६ - आकृतिः तु प्रत्येकम् परिसमाप्यते ।

४३ - ९६ - यावति एतत् परिसमाप्यते प्रातिपदिकात् इति तावतः उत्पत्त्या भवितव्यम् ।

४४ - ९६ - प्रत्येकम् च एतत् परिसमाप्यते न समुदाये ।

४५ - ९६ - एवम् इह अपि यावति एतत् परिसमाप्यते सुप् सुपा इति तावतः समासेन भवितव्यम् ।

४६ - ९६ - द्वयोः द्वयोः च एतत् परिसमाप्यते न बहुषु ।

४७ - ९६ - द्वयोः तर्हि कस्मात् न भवति ।

४८ - ९६ - असामर्थ्यात् ।

४९ - ९६ - कथम् असामर्थ्यम् ।

५० - ९६ - सापेक्षम् असमर्थम् भवति इति ।

५१ - ९६ - यदि सापेक्षम् असमर्थम् भवति इति उच्यते राजपुरुषः अभिरूपः राजपुरुषः दर्शनीयः अत्र वृत्तिः न प्राप्नोति ।

५२ - ९६ - न एषः दोषः ।

५३ - ९६ - प्रधानम् अत्र सापेक्षम् ।

५४ - ९६ - भवति च प्रधानस्य सापेक्षस्य अपि समासः ।

५५ - ९६ - यत्र तर्हि अप्रधानम् सापेक्षम् भवति तत्र ते वृत्तिः न प्राप्नोति ॒ देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति ।

५६ - ९६ - न एषः दोषः ।

५७ - ९६ - समुदायपेक्षा अत्र षष्ट्ःी सर्वम् गुरुकुलम् अपेक्षते ।

५८ - ९६ - यत्र तर्हि न समुदायपेक्षा षष्ट्ःी तत्र वृत्तिः न प्राप्नोति ॒ किम् ओदनः शालीनाम् ।

५९ - ९६ - सक्त्वाढकम् आपणीयानाम् ।

६० - ९६ - कुतः भवान् पाटलिपुत्रकः ।

६१ - ९६ - इह च अपि ॒ देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति ॒ यदि एषा समुदायपेक्षा षष्ट्ःी स्यात् न एतत् नियोगतः गम्येत देवदत्तस्य यः गुरुः तस्य यः पुत्रः इति ।

६२ - ९६ - किम् तर्हि ।

६३ - ९६ - अन्यस्य अपि गुरुपुत्रः देवदत्तस्य किम् चित् इति एषः अर्थः गम्येत ।

६४ - ९६ - यतः तु नियोगतः देवदत्तस्य यः गुरुः तस्य यः पुत्रः इति एषः अर्थः गम्यते अतः मन्यामहे न समुदायपेक्षा षष्ट्ःी इति ।

६५ - ९६ - अन्यत्र खलु अपि समर्थग्रहणे सापेक्षस्य अपि कार्यम् भवति ।

६६ - ९६ - क्व अन्यत्र ।

६७ - ९६ - इसुसोः सामर्थ्ये ।

६८ - ९६ - ब्राहमणस्य सर्पिः करोति इति ।

६९ - ९६ - तस्मात् न अएत शक्यक् वक्तुम् सापेक्षम् असमर्थम् भवति इति ।

७० - ९६ - वृत्तिः तर्हि कस्मात् न भवति महत् कष्टम् श्रितः इति ।

७१ - ९६ - सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति वक्तव्यम् ।

७२ - ९६ - यदि सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति उच्यते देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्या इति अत्र वृत्तिः न प्राप्नोति ।

७३ - ९६ - अगुरुकुलपुत्रादीनाम् इति वक्तव्यम् ।

७४ - ९६ - तत् तर्हि वक्तव्यम् सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते अगुरुकुलपुत्रादीनाम् इति ।

७५ - ९६ - न वक्तव्यम् ।

७६ - ९६ - वृत्तिः तर्हि कस्मात् न भवति ।

७७ - ९६ - अगमकत्वात् ।

७८ - ९६ - इह समानार्थेन वाक्येन भवितव्यम् समासेन च ।

७९ - ९६ - यः च इह अर्थः वाक्येन गम्यते महत् कष्टम् श्रितः इति न जातु चित् समासेन असौ गम्यते महत् कष्टश्रितः इति ।

८० - ९६ - एतस्मात् हेतोः ब्रूमः अगमकत्वात् इति ।

८१ - ९६ - न ब्रूमः अपशब्दः स्यात् इति ।

८२ - ९६ - यत्र गमकः भवति भवति तत्र वृत्तिः ।

८३ - ९६ - तत् यथा ॒ देवदत्तस्य गुरुकुलम् , देवदत्तस्य गुरुपुत्रः , देवदत्तस्य दासभार्या इति ।

८४ - ९६ - यदि अगमकत्वम् हेतुः न अर्थः समर्थग्रहणेन ।

८५ - ९६ - इह अपि भार्या राज्ञः पुरुषः देवदत्तस्य इति यः अर्थः वाक्येन गम्यते न असौ जातु चित् समासेन असौ गम्यते भार्य राजपुरुषः देवदत्तस्य इति ।

८६ - ९६ - तस्मात् न अर्थः समर्थग्रहणेन ।

८७ - ९६ - इदम् तर्हि प्रयोजनम् ।

८८ - ९६ - अस्ति असमर्थसमासः नञ्समासः गमकः ।

८९ - ९६ - तस्य साधुत्वम् मा भूत् ।

९० - ९६ - अकिञ्चित् कुर्वाणम् अमाषम् हरमाणम् अगाधात् उत्सृष्टम् इति ।

९१ - ९६ - एतत् अपि न अस्ति प्रयोजनम् ।

९२ - ९६ - अवश्यम् कस्य चित् नञ्समासस्य गमकस्य साधुत्वम् वक्तव्यम् ।

९३ - ९६ - असूर्यम्पश्यानि मुखानि अपुनर्गेयाः श्लोकाः अश्राद्धभोजी अलवणभोजी ब्राह्मणः ।

९४ - ९६ - सुट् अनपुंसकस्य एतत् नियमार्थम् भविष्यति ।

९५ - ९६ - एतस्य एव असमर्थसमासस्य नञ्समासस्य गमकस्य साधुत्वम् भवति न अन्यस्य इति ।

९६ - ९६ - तस्मान् न अर्थः समर्थग्रहणेन ।

१ - १०९ - अथ क्रियमाणे अपि समर्थग्रहणे समर्थम् इति उच्यते किम् समर्थम् नाम ।

२ - १०९ - पृथगर्थानाम् एकार्थीभावः समर्थवचनम् ।

३ - १०९ - पृथगर्थानाम् पदानम् एकार्थीभावः समर्थम् इति उच्यते ।

४ - १०९ - वाक्ये पृथगर्थानि राज्ञः पुरुषः इति ।

५ - १०९ - समासे पुनः एकार्थानि राजपुरुषः इति ।

६ - १०९ - किम् उच्यते पृथगर्थानि इति यावता राज्ञः पुरुषः आनीयताम् इति उक्ते राजपुरुषः इति च सः एव ।

७ - १०९ - न अपि ब्रूमः अन्यस्य आनयनम् भवति इति ।

८ - १०९ - कः तर्हि एकार्थीभावकृतः विशेषः ।

९ - १०९ - सुबलोपः व्यवधानम् यथेष्टम् अन्यतरेण अभिसम्बन्धः स्वरः ।

१० - १०९ - सुपः अलोपः भवति वाक्ये ।

११ - १०९ - राज्ञः पुरुषः इति ।

१२ - १०९ - समासे पुनः न भवति ।

१३ - १०९ - राजपुरुषः इति ।

१४ - १०९ - व्यवधानम् च भवति वाक्ये ।

१५ - १०९ - राज्ञः ऋद्धस्य पुरुषः इति ।

१६ - १०९ - समासे न भवति ।

१७ - १०९ - राजपुरुषः इति ।

१८ - १०९ - यथेष्टम् अन्यतरेण अभिसम्बन्धः भवति वाक्ये ।

१९ - १०९ - रज्ञः पुरुषः पुरुषः राज्ञः इति ।

२० - १०९ - समासे न भवति ।

२१ - १०९ - राजपुरुषः इति ।

२२ - १०९ - द्वौ स्वरौ भवतः वाक्ये ।

२३ - १०९ - रज्ञः पुरुषः ।

२४ - १०९ - समासे पुनः एकः एव ।

२५ - १०९ - राजपुरुषः इति ।

२६ - १०९ - न एते एकार्थीभावकृताः विशेषाः ।

२७ - १०९ - किम् तर्हि ।

२८ - १०९ - वाचनिकानि एतानि ।

२९ - १०९ - आह हि भगवान् सुपः धातुप्रातिपदिकयोः उपसर्जनम् पूर्वम् समासस्य अन्तः उदात्तः भवति इति ।

३० - १०९ - इमे तर्हि एकार्थीभाव्कृताः विशेषाः ।

३१ - १०९ - सङ्ख्याविशेषः व्यक्ताभिदानम् ल्कुपसर्जनविशेषणम् चयोगः इति ।

३२ - १०९ - सङ्ख्याविशेषः भवति वाक्ये ।

३३ - १०९ - राज्ञः पुरुषः राज्ञोः पुरुषः राज्ञाम् पुरुषः इति ।

३४ - १०९ - समासे न भवति ।

३५ - १०९ - राजपुरुषः इति ।

३६ - १०९ - अस्ति कारणम् येन एतत् एवम् भवति ।

३७ - १०९ - किम् कारणम् ।

३८ - १०९ - यः असौ विशेषवाची शब्दः तदसान्निध्यात् ।

३९ - १०९ - अङ्ग हि भवान् तम् उच्चारयतु गंस्यते सः विशेषः ।

४० - १०९ - ननु च न एतेन एवम् भवितव्यम् ।

४१ - १०९ - न हि शब्दकृतेन नाम अर्थेन भवितव्यम् ।

४२ - १०९ - अर्थकृतेन नाम शब्देन भवितव्यम् ।

४३ - १०९ - तत् एतत् एवम् दृश्यताम् ।

४४ - १०९ - अर्थरूपम् एव एतत् एवञ्जातीयकम् येन अत्र विशेषः न गम्यते इति ।

४५ - १०९ - अवश्यम् च एतत् एवम् विज्ञेयम् ।

४६ - १०९ - यः हि मन्यते यः असौ विशेषवाची शब्दः तदसान्निध्यात् अत्र विशेषः न गम्यते इति इह तस्य विशेषः गम्येत ॒ अप्सुचरः गोषुचरः वर्षासुजः इति ।

४७ - १०९ - व्यक्ताभिधानम् भवति वाक्ये ।

४८ - १०९ - ब्राह्मणस्य कम्बलः तिष्ठति इति ।

४९ - १०९ - समासे पुनः अव्यक्तम् ।

५० - १०९ - ब्राह्मणकम्बलः तिष्ठति इति ।

५१ - १०९ - सन्देहः भवति सम्बुद्धिः स्यात् षष्ठीसमासः वा इति ।

५२ - १०९ - एषः अपि अविशेषः ।

५३ - १०९ - भवति हि किम् चित् वाक्ये अव्यक्तम् तत् च समासे व्यक्तम् ।

५४ - १०९ - वाक्ये तावत् अव्यक्तम् ।

५५ - १०९ - अर्धम् पशोः देवदत्तस्य इति ।

५६ - १०९ - सन्देहः भवति पशुगुणस्य वा देवदत्तस्य यत् अर्धम् अर्थ वा यः असौ सञ्ज्ञीभूतः पशुः नाम तस्य यत् अर्धम् इति ।

५७ - १०९ - तत् च समासे व्यक्तम् भवति ।

५८ - १०९ - अर्ध्हपशुः देवदत्तस्य इति ।

५९ - १०९ - उपसर्जनविशेषणम् भवति वाक्ये ।

६० - १०९ - ऋद्धस्य राज्ञः पुरुषः इति ।

६१ - १०९ - समासे न भवति ।

६२ - १०९ - राजपुरुषः इति ।

६३ - १०९ - एषः अपि अदोषः ।

६४ - १०९ - समासे अपि उपसर्जनविशेषणम् भवति ।

६५ - १०९ - तत् यथा देवदत्तस्य गुरुकुलम् देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्या इति ।

६६ - १०९ - चयोगः भवति वाक्ये ।

६७ - १०९ - स्वचयोगः स्वामिचयोगः च ।

६८ - १०९ - स्वचयोगः राज्ञः गौः च अश्वः च पुरुषः च इति ।

६९ - १०९ - समासे न भवति ।

७० - १०९ - राज्ञः गवाश्वपुरुषाः इति ।

७१ - १०९ - स्वामिचयोगः देवदत्तस्य च यज्ञदत्तस्य च विष्णुमित्रस्य च गौः इति ।

७२ - १०९ - समासे न भवति ।

७३ - १०९ - देवदत्तयज्ञदत्तविष्णुमित्राणाम् गौः इति ।

७४ - १०९ - अथ एतस्मिन् एकार्थीभाव्कृते विशेषे किम् स्वाभाविकम् शब्दैः अर्थाभिधानम् आहोस्वित् वाचनिकम् ।

७५ - १०९ - स्वाभाविकम् इति आह ।

७६ - १०९ - कुतः एतत् ।

७७ - १०९ - अर्थानादेशात् ।

७८ - १०९ - न हि अर्थाः आदिश्यन्ते ।

७९ - १०९ - कथम् पुनः अर्थान् आदिशन् एवम् ब्रूयात् न अर्थाः आदिश्यन्ते इत् ।

८० - १०९ - यत् आह भवान् अनेकम् अन्यपदार्थे चार्थे द्वन्द्वः अपत्ये रक्ते निर्वृत्ते इति ।

८१ - १०९ - न एतानि अर्थादेशनानि ।

८२ - १०९ - स्वभावतः एतेषाम् शब्दानाम् एतेषु अर्थेषु अभिनिविष्टानाम् निमित्तत्वेन अन्वाख्यानम् क्रियते ।

८३ - १०९ - तत् यथा ।

८४ - १०९ - कूपे हस्तदक्षिणः पन्थाः ।

८५ - १०९ - अभ्रे चन्द्रमसम् पश्य इति ।

८६ - १०९ - स्वभावतः तत्रस्थस्य पथः चन्द्रमसः च निमित्तत्वेन अन्वाख्यानम् क्रियते ।

८७ - १०९ - एवम् इह अपि चार्थे यः सः द्वन्द्वसमासः अन्यपदार्थः यः सः बहुव्रीहिः इति ।

८८ - १०९ - किम् पुन कारणम् न आदिश्यन्ते ।

८९ - १०९ - तत् च लघ्वर्थम् ।

९० - १०९ - लघ्वर्थम् हि अर्थाः न आदिश्यन्ते ।

९१ - १०९ - अवश्यम् हि अनेन अर्थान् आदिशता केन चित् शब्देन निर्देशः कर्तव्यः स्यात् ।

९२ - १०९ - तस्य च तावत् केन कृतः येन असौ क्रियते ।

९३ - १०९ - अथ तस्य केन चित् कृतः तस्य केन कृतः इति अनवस्था ।

९४ - १०९ - असम्भवः खलु अपि आदेशः तस्य ।

९५ - १०९ - कः हि नाम समर्थः धातुप्रातिपदिकप्रत्ययनिपातानाम् अर्थान् आदेष्टुम् ।

९६ - १०९ - न च एतत् मन्तव्यम् प्रत्ययार्थे निर्दिष्टे प्रकृत्यर्थः अनिर्दिष्टः इति ।

९७ - १०९ - भवति हि गुणाभिधाने गुणिनः सम्प्रत्ययः ।

९८ - १०९ - तत् यथा शुक्लः कृष्णः इति ।

९९ - १०९ - विषमः उपन्यासः ।

१०० - १०९ - सामान्यशब्दाः एते एवम् स्युः ।

१०१ - १०९ - सामन्यशब्दाः च न अन्तरेण विशेषम् प्रकरणम् वा विशेषेषु अवतिष्ठन्ते ।

१०२ - १०९ - यतः तु खलु नियोगतः वृक्षः इति उक्ते स्वभावतः कस्मिन् चित् एव विशेषे वृक्षशब्दः वर्तते अतः मन्यामहे न इमे सामान्यशब्दाः इति ।

१०३ - १०९ - न चेत् सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे वर्तते ।

१०४ - १०९ - अप्रवृत्तिः खलु अपि अर्थादेशनस्य ।

१०५ - १०९ - बहवः हि शब्दाः येषाम् अर्थाः न विज्ञायन्ते ।

१०६ - १०९ - जर्भरी तुर्फरीतू ।

१०७ - १०९ - अन्तरेण खलु अपि शब्दप्रयोगम् बहवः अर्थाः गम्यन्ते अक्षिनिकोचैः पाणिविहारैः च ।

१०८ - १०९ - न खलु अपि निर्ज्ञातस्य अर्थस्य अन्व्याख्यने किम् चित् प्रयोजनम् अस्ति ।

१०९ - १०९ - यः हि ब्रूयात् पुरस्तात् आदित्यः उदेति पश्चात् अस्तम् एति मधुरः गुडः कटुकम् शृङ्गवेरम् इति किम् तेन कृतम् स्यात् ।

१ - ९ - वावचनानर्थक्यम् च स्वभावसिद्धत्वात् ।

२ - ९ - वावचनानर्थक्यम् ।

३ - ९ - किम् कारणम् ।

४ - ९ - स्वभावसिद्धत्वात् ।

५ - ९ - इह द्वौ पक्षौ वृत्तिपक्षः अवृत्तिपक्षः च ।

६ - ९ - स्वभावतः च एतत् भवति वाक्यम् च समासः च ।

७ - ९ - तत्र स्वाभाविके वृत्तिविषये नित्ये समासे प्रप्ते वावचनेन किम् अन्यत् शक्यम् अभिसम्बन्धुम् अन्यत् अतः सञ्ज्ञायाः ।

८ - ९ - न च सञ्ज्ञायाः भावाभावौ इष्येते ।

९ - ९ - तस्मात् न अर्थः वा वचनेन

१ - ६५ - अथ ये वृत्तिम् वर्तयन्ति किम् ते आहुः ।

२ - ६५ - परार्थाभिधानम् वृत्तिः इति आहुः ।

३ - ६५ - अथ तेषाम् एवम् ब्रुवताम् किम् जहत्स्वार्था वृत्तिः आहोस्वित् अजहत्स्वार्था ।

४ - ६५ - किम् च अतः ।

५ - ६५ - यदि जहत्स्वार्था वृत्तिः राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् प्राप्नोति औपगवम् आनय इति उक्ते अपत्यमात्रस्य ।

६ - ६५ - अथ अजहत्स्वार्था वृत्तिः उभयोः विद्यमानस्वार्थयोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति ।

७ - ६५ - का पुनः वृत्तिः न्याय्या ।

८ - ६५ - जहत्स्वार्था ।

९ - ६५ - युक्तम् पुनः यत् जहत्स्वार्था नाम वृत्तिः स्यात् ।

१० - ६५ - बाढम् युक्तम् ।

११ - ६५ - एवम् हि दृश्यते लोके ।

१२ - ६५ - पुरुषः अयम् परकर्मणि प्रवर्तमानः स्वम् कर्म जहाति ।

१३ - ६५ - तत् यथा तक्षा राजकर्मणि वर्तमानः स्वम् कर्म जहाति ।

१४ - ६५ - एवम् युक्तम् यत् राजा पुरुषार्थे वर्तमानः स्वम् अर्थम् जह्यात् उपगुः च अपर्त्यार्थे वर्तमानः स्वम् अर्थम् जह्यात् ।

१५ - ६५ - ननु च उक्तम् राजपुरुषम् आनय इति उक्ते पुरुषमात्रस्य आनयनम् प्राप्नोति औपगवम् आनय इति उक्ते अपत्यमात्रस्य इति ।

१६ - ६५ - न एषः दोषः ।

१७ - ६५ - जहत् अपि असौ स्वार्थम् न अत्यन्ताय जहाति ।

१८ - ६५ - यः परार्थविरोधी स्वार्थः तम् जहाति ।

१९ - ६५ - तत् यथा तक्षा राजकर्मणि वर्तमानः स्वम् तक्षकर्म जहाति न हिक्कितहसितकण्डूयितानि ।

२० - ६५ - न च अयम् अर्थः परार्थविरोधी विशेषणम् नाम ।

२१ - ६५ - तस्मात् न हास्यति ।

२२ - ६५ - अथ वा अन्वयात् विशेषणम् भविष्यति ।

२३ - ६५ - तत् यथा ।

२४ - ६५ - घृतघटः तैलघटः इति निषिक्ते घृते तैले वा अन्व्ययात् विशेषणम् भवति अयम् घृतघटः अयम् तैलघटः इति ।

२५ - ६५ - विषमः उपन्यासः ।

२६ - ६५ - भवति हि तत्र या च यावती च अर्थमात्रा ।

२७ - ६५ - अङ्ग हि भवान् अग्नौ निष्टप्य घृतघटम् तृणकूर्चेन प्रक्षालयतु ।

२८ - ६५ - न गंस्यते सः विशेषः ।

२९ - ६५ - यथा तर्हि मल्लिकापुटः चम्पकपुतः इति निष्कीर्णासु अपि सुमनःसु अन्वयात् विशेषणम् भवति अयम् मल्लिकपुटः अयम् चम्पकपुटः इति ।

३० - ६५ - अथ वा समर्थाधिकारः अयम् वृत्तौ क्रियते ।

३१ - ६५ - सामर्थम् नम भेदः संसर्गः वा ।

३२ - ६५ - अपरः आह ॒ भेदसंसर्गौ वा सामर्थ्यम् इति ।

३३ - ६५ - कः पुनः भेदः संसर्गः वा ।

३४ - ६५ - इह राज्ञः इति उक्ते सर्वम् स्वम् प्रसक्तम् पुरुषः इति उक्ते सर्वः स्वामि प्रसक्तः ।

३५ - ६५ - इह इदानीम् राजपुरुषः इति उक्ते राजा पुरुषम् निवर्तयति अन्येभ्यः स्वामिभ्यः पुरुषः अपि राजानम् अन्येभ्यः स्वेभ्यः ।

३६ - ६५ - एवम् एतस्मिन् उभयतः व्यवच्छिन्ने यदि जहाति कामम् जहातु ।

३७ - ६५ - न जातु चित् पुरुषमात्रस्य आनयनम् भविष्यति ।

३८ - ६५ - अथ वा पुनः अस्तु अजहत्स्वार्था वृत्तिः ।

३९ - ६५ - युक्तम् पुनः यत् अजहत्स्वार्था नाम वृत्तिः स्यात् ।

४० - ६५ - बाढम् युक्तम् ।

४१ - ६५ - एवम् हि दृश्यते लोके ।

४२ - ६५ - भिक्षुकः अयम् द्वितीयाम् भिक्षाम् आसाद्य पूर्वाम् न जहाति सञ्चयाय प्रवर्तते ।

४३ - ६५ - ननु च उक्तम् उभयोः विद्यमानस्वार्थयोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति इति ।

४४ - ६५ - कस्याः पुनः द्विवचनम् प्राप्नोति ।

४५ - ६५ - प्रथामायाः ।

४६ - ६५ - न प्रथमासमर्थः राजा ।

४७ - ६५ - षष्ठ्याः तर्हि ।

४८ - ६५ - न षष्ठीसमर्थः पुरुषः ।

४९ - ६५ - प्रथमायाः एव तर्हि प्राप्नोति ।

५० - ६५ - ननु च उक्तम् न प्रथमासमर्थः राजा इति ।

५१ - ६५ - अभिनिहितः सः सः अर्थः अन्तर्भूतः प्रातिपदिकार्थः सम्पन्नः ।

५२ - ६५ - तत्र प्रातिपदिकार्थे प्रथमा इति प्रथमायाः एव द्विवचनम् प्राप्नोति ।

५३ - ६५ - सङ्घातस्य ऐकार्थ्यात् न अवयवसङ्ख्यातः सुबुत्पत्तिः ।

५४ - ६५ - सङ्घातस्य एकत्वम् अर्थः ।

५५ - ६५ - तेन अवयवसङ्ख्यातः सुबुत्पत्तिः न भविष्यति ।

५६ - ६५ - परस्परव्यपेक्षा सामर्थ्येम् एके ।

५७ - ६५ - परस्परव्यपेक्षा सामर्थ्येम् एके इच्छन्ति ।

५८ - ६५ - का पुनः शब्दयोः व्यपेक्षा ।

५९ - ६५ - न ब्रूमः शब्दयोः इति ।

६० - ६५ - किम् तर्हि ।

६१ - ६५ - अर्थयोः ।

६२ - ६५ - इह राज्ञः पुरुषः इति उक्ते राजा पुरुषम् अपेक्षते मम अयम् इति ।

६३ - ६५ - पुरुषः अपि राजानम् अपेक्षते अहम् अस्य इति ।

६४ - ६५ - तयोः अभिसम्बन्धस्य षष्ठी वाचिका भवति ।

६५ - ६५ - तथा कष्टम् श्रितः इति क्रियाकारकयोः अभिसम्बन्धस्य द्वितीया वाचिका भवति ।

१ - ९१ - अथ यदि एव एकार्थीभावः सामर्थ्यम् अथ अपि व्यपेक्षा सामर्थ्यम् किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् ।

२ - ९१ - गतम् इति आह ।

३ - ९१ - कथम् ।

४ - ९१ - समः अयम् अर्थशब्देन सह समासः ।

५ - ९१ - सम् च उपसर्गः ।

६ - ९१ - उपसर्गाः च पुनः एवमात्मकाः यत्र कः चित् क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषम् आहुः ।

७ - ९१ - न च इह कः चित् क्रियावाची शब्दः प्रयुज्यते येन समः सामर्थ्यम् स्यात् ।

८ - ९१ - तत्र प्रयोगात् एतत् गन्तव्यम् नूनम् अत्र कः चित् प्रयोगार्हः शब्दः न प्रयुज्यते येन समः सामर्थ्यम् इति ।

९ - ९१ - तत् यथा ।

१० - ९१ - धूमम् दृष्ट्वा अग्निः अत्र इति गम्यते त्रिविष्टब्धकम् च दृष्ट्वा परिव्राजकः इति ।

११ - ९१ - कः पुनः असौ प्रयोगार्हः शब्दः ।

१२ - ९१ - उच्यते ।

१३ - ९१ - सङ्गतार्थम् समर्थम् संसृष्टार्थम् समर्थम् सम्प्रेक्षितम् अर्थम् समर्थम् सम्बद्धार्थम् समर्थम् इति ।

१४ - ९१ - तत् यदा तावत् एकार्थीभावः सामर्थ्यम् तदा एवम् विग्रहः करिष्यते सङ्गतार्थः संसृष्टार्थः समर्थः इति ।

१५ - ९१ - तत् यथा सङ्गतम् घृतम् सङ्गतम् तैलम् इति उच्यते ।

१६ - ९१ - एकीभूतम् इति गम्यते ।

१७ - ९१ - यदा व्यपेक्षा सामर्थ्यम् तदा एवम् विग्रहः करिष्यते सम्प्रेक्षितार्थः समर्थः सम्बद्धार्थः समर्थः इति ।

१८ - ९१ - कः पुनः इह बध्नात्यर्थः ।

१९ - ९१ - सम्बद्धः इति उच्यते यः रज्ज्वा अयसा वा कीले व्यतिषिक्तः भवति ।

२० - ९१ - न अवश्यम् बध्नातिः व्यतिषङ्गे एव वर्तते ।

२१ - ९१ - किम् तर्हि ।

२२ - ९१ - अहानौ अपि वर्तते ।

२३ - ९१ - तत् यथा सम्बद्धौ इमौ दम्यौ इति उच्येते यौ अन्योन्यम् न जहीतः ।

२४ - ९१ - अथ वा भवति च एवञ्जातीयकेषु बध्नातिः वर्तते ।

२५ - ९१ - तत् यथा ।

२६ - ९१ - अस्ति नः गर्गैः सम्बन्धः ।

२७ - ९१ - अस्ति नः वत्सैः सम्बन्धः ।

२८ - ९१ - संयोगः इति अर्थः ।

२९ - ९१ - अथ एतस्मिन् व्यपेक्षायाम् सामर्थ्ये यः असौ एकार्थीभाव्कृतः विशेषः स वक्तव्यः ।

३० - ९१ - तत्र नानाकारकात् निघातयुष्मदस्मदादेशेप्रतिषेधः ।

३१ - ९१ - तत्र एतस्मिन् व्यपेक्षायाम् सामर्थ्ये नानाकारकात् निघातयुष्मदस्मदादेशाः प्राप्नुवन्ति ।

३२ - ९१ - तेषाम् प्रतिषेधः वक्तव्यः ।

३३ - ९१ - निघातः ।

३४ - ९१ - अयम् दण्डः ।

३५ - ९१ - हर अनेन ।

३६ - ९१ - अस्ति दण्डस्य हरतेः च व्यपेक्षा इति कृत्वा निघातः प्राप्नोति ।

३७ - ९१ - युष्मदस्मदादेशाः ।

३८ - ९१ - ओदनम् पच ।

३९ - ९१ - तव भविष्यति ।

४० - ९१ - ओदनम् पच मम भविष्यति ।

४१ - ९१ - अस्ति ओदनस्य युष्मदस्मदोः च व्यपेक्षा इति कृत्वा वाम्नावादयः प्राप्नुवन्ति ।

४२ - ९१ - तेषाम् प्रतिषेधः वक्तव्यः ।

४३ - ९१ - किम् उच्यते नानाकारकात् इति यदा तेन एव आसज्य ह्रियते ।

४४ - ९१ - न अपि ब्रूमः अन्येन आसज्य ह्रियते इति ।

४५ - ९१ - किम् तर्हि ।

४६ - ९१ - शब्दप्रमाणकाः वयम् ।

४७ - ९१ - यत् शब्दः आह तत् अस्माकम् प्रमाणम् ।

४८ - ९१ - शब्दः च इह सत्ताम् आह ।

४९ - ९१ - अयम् दण्डः ।

५० - ९१ - अस्ति इति गम्यते ।

५१ - ९१ - सः दण्डः कर्ता भूत्वा अन्येन शब्देन अभिसम्बध्यमानः करणम् सम्पद्यते ।

५२ - ९१ - तत् यथा ।

५३ - ९१ - कः चित् कम् चित् पृच्छति ।

५४ - ९१ - क्व देवदत्तः इति ।

५५ - ९१ - सः तस्मै आचष्टे ।

५६ - ९१ - असौ वृक्षे इति ।

५७ - ९१ - कतरस्मिन् ।

५८ - ९१ - यः तिष्ठति इति ।

५९ - ९१ - सः वृक्षः अधिकरणम् भूत्वा अन्येन शब्देन अभिसम्बध्यमानः कर्ता सम्पद्यते ।

६० - ९१ - प्रचये समासप्रतिषेधः ।

६१ - ९१ - प्रचये समासप्रतिषेधः वक्तव्यः ।

६२ - ९१ - राज्ञः गौः च अश्वः च पुरुषः च राजगवाश्वपुरुषाः इति ।

६३ - ९१ - समर्थतराणाम् वा ।

६४ - ९१ - समर्थतराणाम् वा पदानाम् समासः भविष्यति ।

६५ - ९१ - कानि पुनः समर्थतराणि ।

६६ - ९१ - यानि द्वन्द्वभावीनि ।

६७ - ९१ - कुतः एतत् ।

६८ - ९१ - एषाम् हि आशुतरा वृत्तिः प्राप्नोति ।

६९ - ९१ - तत् यथा समर्थतरः अयम् माणवकः अध्ययनाय इति उच्यते ।

७० - ९१ - आश्रुतरग्रन्थः इति गम्यते ।

७१ - ९१ - अपरः आह ॒ समर्थतराणाम् वा पदानाम् समासः भविष्यति ।

७२ - ९१ - कानि पुनः समर्थतराणि ।

७३ - ९१ - यानि द्वन्द्वभावीनि ।

७४ - ९१ - कुतः एतत् ।

७५ - ९१ - एतानि समानविभक्तीनि अन्यविभक्तिः राजा ।

७६ - ९१ - भवति विशेषः स्वस्मिन् भ्रातरि पितृव्यपुत्रे च ।

७७ - ९१ - समुदायसामर्थ्यात् वा सिद्धम् षमुदायसामर्थ्यात् वा पुनः सिद्धम् एतत् ।

७८ - ९१ - समुदायेन राज्ञः सामर्थ्यम् भवति न अवयवेन ।

७९ - ९१ - अपरः आह ।

८० - ९१ - समर्थतराणाम् वा समुदायसामर्थ्यात् ।

८१ - ९१ - समर्थतराणाम् वा पदानाम् समासः भवति ।

८२ - ९१ - कुतः एतत् ।

८३ - ९१ - समुदायसामर्थ्यात् एव ।

८४ - ९१ - अस्मिन् पक्षे वा इति एतत् असमर्थितम् भवति ।

८५ - ९१ - एतत् च समर्थितम् ।

८६ - ९१ - कथम् ।

८७ - ९१ - न एव वा पुनः अत्र राज्ञः अश्वपुरुषौ अपेक्षमाणस्य गवा सह समासः भवति ।

८८ - ९१ - किम् तर्हि ।

८९ - ९१ - गोः राजानम् अपेक्षमाणस्य आस्वपुरुषाभ्याम् समासः समासः भवति ।

९० - ९१ - प्रधानम् अत्र तद गौः भवति ।

९१ - ९१ - भवति च प्रधानस्य सापेक्षस्य अपि समासः ।

१ - ७९ - आख्यातम् साव्ययकारकविशेषणम् वाक्यम् ।

२ - ७९ - आख्यातम् साव्ययम् सकारकम् सकारकविशेषणम् वाक्यसञ्ज्ञम् भवति वक्तव्यम् ।

३ - ७९ - साव्ययम् ।

४ - ७९ - उच्चैः पठति ।

५ - ७९ - नीचैः पठति ।

६ - ७९ - सकारकम् ।

७ - ७९ - ओदनम् पचति ।

८ - ७९ - सकारकविशेषणम् ।

९ - ७९ - ओदनम् मृदु विशदम् पचति ।

१० - ७९ - सक्रियाविशेषणम् च इति वक्तव्यम् ।

११ - ७९ - सुष्ठु पचति ।

१२ - ७९ - दुष्ठु पचति ।

१३ - ७९ - अपरः आह ॒ आख्यातम् सविशेषणम् इति एव ।

१४ - ७९ - सर्वाणि हि एतानि क्रियाविशेषणानि ।

१५ - ७९ - एकतिङ् ।

१६ - ७९ - एकतिङ् वाक्यसञ्ज्ञम् भवति वक्तव्यम् ।

१७ - ७९ - ब्रूहि ब्रूहि ।

१८ - ७९ - समानवाक्ये निघातयुष्मदस्मदादेशाः ।

१९ - ७९ - समानवाक्ये इति प्रकृत्य निघातयुष्मदस्मदादेशाः वक्तव्याः ।

२० - ७९ - किम् प्रयोजनम् ।

२१ - ७९ - नानावाक्ये मा भूवन् निघातादयः इति ।

२२ - ७९ - अयम् दण्डः ।

२३ - ७९ - हर अनेन ।

२४ - ७९ - ओदनम् पच ।

२५ - ७९ - तव भविष्यति ।

२६ - ७९ - ओदनम् पच ।

२७ - ७९ - मम भविष्यति ।

२८ - ७९ - योगे प्रतिषेधः चादिभिः ।

२९ - ७९ - चादिभिः योगे प्रतिषेधः वक्तव्यः ।

३० - ७९ - ग्रामः तव च स्वम् मम च स्वम् ।

३१ - ७९ - किमर्थम् इचम् उच्यते ।

३२ - ७९ - यथान्यासम् एव चादिभिः योगे प्रतिषेधः उच्यते ।

३३ - ७९ - इदम् अद्य अपूर्वम् क्रियते वाक्यसञ्ज्ञा समानवाक्याधिकारः च ।

३४ - ७९ - तत् द्वेष्यम् विजानीयात् ॒ सर्वम् एतत् विकल्पते इति ।

३५ - ७९ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे चादिभिः योगे यथान्यासम् एव भवति इति ।

३६ - ७९ - समर्थनिघाते हि समानाधिकरणयुक्तयुक्तेषु उपसङ्ख्यानम् असमर्थत्वात् ।

३७ - ७९ - समर्थनिघाते हि समानाधिकरणयुक्तयुक्तेषु उपसङ्ख्यानम् कर्तव्यम् स्यात् ।

३८ - ७९ - समानाधिकरणे ।

३९ - ७९ - पटवे ते दास्यामि ।

४० - ७९ - म्र्दवे ते दास्यामि ।

४१ - ७९ - समानाधिकरणे ।

४२ - ७९ - युक्तयुक्ते ।

४३ - ७९ - नद्याः तिष्ठति कूले ।

४४ - ७९ - वृक्षस्य लम्बते शाखा ।

४५ - ७९ - शालीनाम् ते ओदनम् ददामि ।

४६ - ७९ - शालीनाम् मे ओदनम् ददाति ।

४७ - ७९ - किम् पुनः कारणम् न सिध्यति ।

४८ - ७९ - असमर्थत्वात् ।

४९ - ७९ - राजगवीक्षीरे द्विसमासप्रसङ्गः द्विषष्ठीभावात् ।

५० - ७९ - राजगवीक्षीरे द्विसमासप्रसङ्गः ।

५१ - ७९ - किम् कारणम् ।

५२ - ७९ - द्विषष्ठीभावात् ।

५३ - ७९ - द्वे हि अत्र षष्ठ्यौ ।

५४ - ७९ - राज्ञः गोः क्षीरम् इति ।

५५ - ७९ - किम् उच्यते द्विसमासप्रसङ्गः इति यावता सुप् सह सुपा इति वर्तते ।

५६ - ७९ - द्विसमासप्रसङ्गः इति न एवम् विज्ञायते द्वयोः सुबन्तयोः समासप्रसङ्गः द्विसमासप्रसङ्गः इति ।

५७ - ७९ - कथम् तर्हि ।

५८ - ७९ - द्विप्रकारस्य समासस्य प्रसङ्गः द्विसमासप्रसङ्गः इति ।

५९ - ७९ - राजगोक्षीरम् इति अपि प्राप्नोति न च एवम् भवितव्यम् ।

६० - ७९ - भवितव्यम् च यदा एतत् वाक्यम् भवति गोः क्षीरम् गोक्षीरम् राज्ञः गोक्षीरम् राजगोक्षीरम् इति ।

६१ - ७९ - यदा तु एतत् वाक्यम् भवति राज्ञः गोः क्षीरम् इति तदा न भवितव्यम् तदा च प्राप्नोति ।

६२ - ७९ - तदा कस्मात् न भवति ।

६३ - ७९ - सिद्धम् तु राजविशिष्टायाः गोः क्षीरेण सामर्थ्यात् ।

६४ - ७९ - सिद्धम् एतत् ।

६५ - ७९ - कथम् ।

६६ - ७९ - राजविशिष्टायाः गोः क्षीरेण सह समासः भवति न केवलायाः ।

६७ - ७९ - किम् वक्तव्यम् एतत् ।

६८ - ७९ - न हि ।

६९ - ७९ - कथम् अनुच्यमानम् गंस्यते ।

७० - ७९ - यथा एव अयम् गवि यतते न क्षीरमात्रेण सन्तोषम् करोति एवम् राजनि अपि यतते ।

७१ - ७९ - राज्ञः या गौः तस्याः यत् क्षीरम् इति ।

७२ - ७९ - न एव वा पुनः अत्र गोः राजानम् अपेक्षमाणायाः क्षीरेण सह समासः प्राप्नोति ।

७३ - ७९ - किम् कारणम् ।

७४ - ७९ - असामर्थ्यात् ।

७५ - ७९ - कथम् असामर्थ्यम् ।

७६ - ७९ - सापेक्षम् असमर्थम् भवति इति ।

७७ - ७९ - कथम् तर्हि गोः क्षीरम् अपेक्षमाणायाः राज्ञा सह समासः भवति ।

७८ - ७९ - प्रधानम् अत्र तद गौः भवति ।

७९ - ७९ - भवति च प्रधानस्य सापेक्षस्य अपि समासः

१ - ३० - अथ किमर्थम् पदविधौ समर्थाधिकारः क्रियते ।

२ - ३० - पदविधौ समर्थवचनम् वर्णाश्रये शास्त्रे आनन्तर्यविज्ञानात्. पदविधौ समर्थाधिकारः क्रियते वर्णाश्रये शास्त्रे आनन्तर्यमात्रे कार्यम् यथा विज्ञायेत ।

३ - ३० - तिष्ठतु दधि अशान त्वम् शाकेन ।

४ - ३० - तिष्ठतु कुमारी छत्रम् हर देवदत्त इति ।

५ - ३० - समर्थाधिकारस्य विधेयसामानाधिकरण्यात् निर्देशानर्थक्यम् ।

६ - ३० - समर्थाधिकारः अयम् विधेयेन समानाधिकरणः ।

७ - ३० - किम् च विधेयम् ।

८ - ३० - समासः ।

९ - ३० - यावत् ब्रूयात् समर्थः समासः इति तावत् समर्थः पदविधिः ।

१० - ३० - न च राजपुरुषः इति एतस्याम् अवस्थायाम् समर्थाधिकारेण किम् चित् अपि शक्यम् प्रवर्तयितुम् निवर्तयितुम् वा ।

११ - ३० - समर्थाधिकारस्य विधेयसामानाधिकरण्यात् निर्देशः अनर्थकः ।

१२ - ३० - सिद्धम् तु समर्थानाम् इति वचनात् ।

१३ - ३० - सिद्धम् एतत् ।

१४ - ३० - कथम् ।

१५ - ३० - समर्थानाम् पदानाम् विधिः इति वक्तव्यम् ।

१६ - ३० - एवम् अपि द्व्येकयोः न प्राप्नोति ।

१७ - ३० - एकशेषनिर्देशात् वा ।

१८ - ३० - अथ वा एकशेषनिर्देशः अयम्. समर्थस्य च समर्थयोः च समर्थानाम् च समर्थानाम् इति ।

१९ - ३० - एवम् अपि षट्प्रभृतीनाम् एव प्राप्नोति ।

२० - ३० - षट्प्रभृतिषु हि एकशेषः परिसमाप्यते ।

२१ - ३० - न एषः दोषः ।

२२ - ३० - प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति द्व्येकयोः अपि भविष्यति ।

२३ - ३० - एवम् अपि विविभक्तीनाम् न प्राप्नोति ।

२४ - ३० - समर्थात् समर्थे पदात् पदे इति ।

२५ - ३० - एवम् तर्हि समर्थपदयोः विधिशब्देन सर्वविभक्त्यन्तः समासः ॒ समर्थस्य विधिः समर्थविधिः , समर्थयोः विधिः समर्थविधिः , समर्थात् विधिः समर्थविधिः , समर्थे विधिः समर्थ्विधिः ।

२६ - ३० - पदस्य विधिः पदविधिः , पदयोः विधिः पदविधिः , पदानाम् विधिः पदविधिः , पदात् विधिः पदविधिः , पदे विधिः पदविधिः ।

२७ - ३० - समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः च समर्थविधिः ।

२८ - ३० - पदविधिः च पदविधिः च पदविधिः च पदविधिः च पदविधिः च पदविधिः ।

२९ - ३० - समर्थविधिः च पदविधिः च समर्थः पदविधिः ।

३० - ३० - पूर्वः समासः उत्तरपदलोपी यादृच्छिकीविभक्तिः ।

१ - ९० - समानाधिकरणेषु उपसङ्ख्यानम् असमर्थत्वात् ।

२ - ९० - समानाधिकरणेषु उपसङ्ख्यानम् कर्तव्यम् ।

३ - ९० - वीरः पूरुषः वीरपुरुषः ।

४ - ९० - किम् पुनः कारणम् न सिध्यति ।

५ - ९० - असमर्थत्वात् ।

६ - ९० - कथम् असमर्थत्वम् ।

७ - ९० - द्रव्यम् पदार्थः इति चेत्. यदि द्रव्यम् पदार्थः न भवति तदा सामर्थ्यम् ।

८ - ९० - अथ हि गुणः पदार्थः भवति तदा सामर्थ्यम् ।

९ - ९० - अन्यः हि वीरत्वम् गुणः अन्यः हि पुरुषत्वम् ।

१० - ९० - न अन्यत्वम् अस्ति इति इयता सामर्थ्यम् भवति ।

११ - ९० - अन्यः हि देवदत्तः गोभ्यः अश्वेभ्यः च न च तस्य एतावता सामर्थम् भवति ।

१२ - ९० - कः वा विशेषः यत् गुणे पदार्थे सामर्थ्यम् स्यात् द्रव्ये च न स्यात् ।

१३ - ९० - एषः विशेषः ।

१४ - ९० - एकम् तयोः अधिकरणम् अन्यः च वीरत्वम् गुणः अन्यः पुरुषत्वम् ।

१५ - ९० - द्रव्यपदार्थिकस्य अपि तर्हि गुणभेदात् सामर्थ्यम् भविष्यति ।

१६ - ९० - अशक्यः द्रव्यपदार्थिकेन द्रव्यस्य गुणकृतः उपकारः प्रतिज्ञातुम् ।

१७ - ९० - ननु च अभ्यन्तरः असौ भवति ।

१८ - ९० - यदि अपि अभ्यन्तरः न तु गम्यते ।

१९ - ९० - न हि गुडः इति उक्ते मधुरत्वम् गम्यते शृङ्गवेरम् इति वा कटुकत्वम् ।

२० - ९० - गुणपदार्थिकेन अपि तर्हि अशक्यः गुणस्य द्रव्यकृतः उपकारः प्रतिज्ञातुम् ।

२१ - ९० - अथ गुणपदार्थिकः प्रतिजानीते द्रव्यपदार्थिकः अपि कस्मात् न प्रतिजानीते ।

२२ - ९० - एवम् अनयोः सामर्थ्यम् स्यात् वा न वा ।

२३ - ९० - क्व च तावत् इदम् स्यात् समानाधिकरणेन इति ।

२४ - ९० - यत्र सर्वम् समामन् ॒ इन्द्रः शक्रः पुरुहूतः पुरन्दरः ।

२५ - ९० - कन्दुः कोष्ठः कुशूलः इति ।

२६ - ९० - न एवञ्जातीयकानाम् समासेन भवितव्यम् प्रत्ययेन वा उत्पत्तव्यम् ।

२७ - ९० - किम् कारणम् ।

२८ - ९० - अर्थगत्यर्थः शब्दप्रयोगः ।

२९ - ९० - अर्थम् प्रत्याययिष्यामि इति शब्दः प्रयुज्यते ।

३० - ९० - तत्र एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् ।

३१ - ९० - किम् कारणम् ।

३२ - ९० - उक्तार्थानाम् अप्रयोगः इति ।

३३ - ९० - न तर्हि इदानीम् इदम् भवति भृत्यभरणीयः इति ।

३४ - ९० - न एतौ समानार्थौ ।

३५ - ९० - एकः अत्र शक्यार्थे कृत्यः भवति अपरः अर्हत्यर्थे ॒ शक्यः भर्तुम् भृत्यः ।

३६ - ९० - अर्हति भृतिम् भरणीयः ।

३७ - ९० - भृत्यः भरणीयः भृत्यभरणीयः इति ।

३८ - ९० - यदि तर्हि यत्र किम् चित् समानम् कः चित् विशेषः तत्र भवितव्यम् इह अपि तर्हि प्राप्नोति ।

३९ - ९० - दर्शनीयायाः माता दर्शनीयमाता इति ।

४० - ९० - अत्र अपि किम् चित् समानम् कः चित् विशेषः ।

४१ - ९० - किम् पुनः तत् ।

४२ - ९० - सद्भावान्यभावौ ।

४३ - ९० - न क्व चित् सद्भावान्यभावौ न स्तः उच्यते च समानाधिकरणेन इति ।

४४ - ९० - तत्र प्रकर्षगतिः विज्ञास्यते ॒ यत्र साधीयः सामानाधिकरण्यम् ।

४५ - ९० - क्व च साधीयः सामानाधिकरण्यम् ।

४६ - ९० - यत्र सर्वम् समानम् सद्भावान्यभावौ द्रव्यम् च. अथ वा समानाधिकरणेन इति तत् समानम् आश्रीयते यत् समानम् भवति न च भवति ।

४७ - ९० - न च एतत् समानम् क्व चित् अपि न भवति ।

४८ - ९० - अथ वा यावत् ब्रूयात् समानद्रव्येण इति तावत् समानाधिकरणेन इति ।

४९ - ९० - द्रव्यम् हि लोके अधिकरणम् इति उच्यते ।

५० - ९० - तत् यथा ।

५१ - ९० - एकस्मिन् द्रव्ये व्युदितम् ।

५२ - ९० - एकस्मिन् अधिकरणे व्युदितम् इति ।

५३ - ९० - तथा व्याकरणे विप्रतिषिद्धम् च अनधिकरणवाचि इति अद्रव्यवाचि इति गम्यते ।

५४ - ९० - एवम् अपि इदम् अवश्यम् कर्तव्यम् समानाधिकरणम् असमर्थवत् भवति इति ।

५५ - ९० - किम् प्रयोजनम् ।

५६ - ९० - सर्पिः कालकम् यजुः पीतकम् इति एवमर्थम् ।

५७ - ९० - यदि समानाधिकरणम् असमर्थवत् भवति इति उच्यते सर्पिः पीयते यजुः क्रियते इति अत्र षत्वम् न प्राप्नोति ।

५८ - ९० - अधात्वभिहितम् इति एवम् तत् ।

५९ - ९० - एवम् च कृत्वा समानाधिकरणेषु उपसङ्ख्यानम् कर्तव्यम् ।

६० - ९० - वीरः पूरुषः वीरपुरुषः ।

६१ - ९० - किम् कारणम् असमर्थत्वात् ।

६२ - ९० - न वा वचनप्रामाण्यात् ।

६३ - ९० - न वा कर्तव्यम् ।

६४ - ९० - किम् कारणम् ।

६५ - ९० - वचनप्रामाण्यात् ।

६६ - ९० - वचनप्रामाण्यात् अत्र समासः भविष्यति ।

६७ - ९० - किम् वचनप्रामाण्यम् ।

६८ - ९० - समानमध्यमध्यमवीराः च इति ।

६९ - ९० - लुप्ताख्यातेषु च ।

७० - ९० - लुप्ताख्यातेषु च उपसङ्ख्यानम् कर्तव्यम् ।

७१ - ९० - निष्कौशाम्बिः निर्वाराणसिः ।

७२ - ९० - लुप्ताख्यातेषु च ।

७३ - ९० - किम् ।

७४ - ९० - वचनप्रामाण्यात् ।

७५ - ९० - किम् वचनप्रामाण्यम् ।

७६ - ९० - कुगतिप्रादयः च इति ।

७७ - ९० - अस्ति अन्यत् एतस्य वचने प्रयोजनम् ।

७८ - ९० - किम् ।

७९ - ९० - सुराजा अतिराजा इति ।

८० - ९० - न ब्रूमः वृत्तिसूत्रवचनप्रामाण्यात् इति ।

८१ - ९० - किम् तर्हि ।

८२ - ९० - वार्त्तिकवचनप्रामाण्यात् इति ।

८३ - ९० - सिद्धम् तु क्वाङ्क्स्वतिदुर्गतिवचनात् प्रादयः क्तार्थे इति ।

८४ - ९० - तदर्थगतेः वा ।

८५ - ९० - तदर्थगतेः वा पुनः सिद्धम् एतत् ।

८६ - ९० - किम् इदम् तदर्थगतेः इति ।

८७ - ९० - तस्य अर्थः तदर्थः तदर्थस्य गतिः तदर्थगतिः तदर्थगतेः इति ।

८८ - ९० - यस्य अर्थस्य कौशाम्ब्या सामर्थ्यम् सः निसा उच्यते ।

८९ - ९० - अथ वा सः अर्थः तदर्थः तदर्थस्य गतिः तदर्थगतिः तदर्थगतेः इति ।

९० - ९० - यः अर्थः कौशाम्ब्या समर्थः सः निसा उच्यते ।

१ - ११० - अथ यत्र बहूनाम् समासप्रसङ्गः किम् तत्र द्वयोः द्वयोः समासः भवति आहोस्वित् अविशेषेण ।

२ - ११० - कः च अत्र विशेषः ।

३ - ११० - समासः द्वयोः द्वयोः चेत् द्वन्द्वे अनेकग्रहणम् ।

४ - ११० - समासः द्वयोः द्वयोः चेत् द्वन्द्वे अनेकग्रहणम् कर्तव्यम् ।

५ - ११० - चर्थे द्वन्द्वः ।

६ - ११० - अनेकम् इति वक्तव्यम् इह अपि यथा स्यात् ।

७ - ११० - प्लक्षन्यग्रोधखदिरपलाशाः इति ।

८ - ११० - न एषः दोषः ।

९ - ११० - अत्र अपि द्वयोः द्वयोः समासः भविष्यति ।

१० - ११० - द्वयोः द्वयोः समासः इति चेत् न बहुषु द्वित्वाभावात् ।

११ - ११० - द्वयोः द्वयोः समासः इति चेत् तत् न ।

१२ - ११० - किम् कारणम् ।

१३ - ११० - बहुषु द्वित्वाभावात् ।

१४ - ११० - न बहुषु द्वित्वम् अस्ति ।

१५ - ११० - न अवश्यम् एवम् विग्रहः कर्तव्यः ॒ प्लक्षः च न्यग्रोधः च खदिरः च पलाशः च इति ।

१६ - ११० - किम् तर्हि एवम् विघ्रहः करिष्यते ॒ प्लक्षः च न्यग्रोधः च प्लक्षन्यग्रोधौ खदिरः च पलाशः च खदिरपलाशौ प्लक्षन्यग्रोधौ च खदिरपलाशौ प्लक्षन्यग्रोधखदिरपलाशाः इति ।

१७ - ११० - होतृपोतृनेष्टोद्गातारः तर्हि न सिध्यन्ति ।

१८ - ११० - होतापोतानेष्टोद्गातारः इति प्राप्नोति ।

१९ - ११० - न च एवम् भवितव्यम् ।

२० - ११० - भवितव्यम् च यदा एवम् विग्रहः क्रियते होता च पोता च होतापोतारौ नेष्टा च उद्गाता च नेष्टोद्गातारौ होतापोतारौ च नेष्टोद्गातारौ च होतापोतानेष्टोद्गातारः इति ।

२१ - ११० - होतृपोतृनेष्टोद्गातारः तु न सिध्यन्ति ।

२२ - ११० - समासान्तप्रतिषेधः च ।

२३ - ११० - समासान्तस्य च प्रतिषेधः वक्तव्यः ।

२४ - ११० - वाक्त्वक्स्रुग्दृषदम् इति ।

२५ - ११० - वाक्त्वचस्रुग्दृषदम् इति प्राप्नोति ।

२६ - ११० - न एषः दोषः ।

२७ - ११० - अत्र अपि परेण परेण सह समासः भविष्यति ।

२८ - ११० - स्रुक् च दृषदम् च स्रुग्दृषदम् त्वक् च स्रुग्दृषदम् च त्वक्स्रुग्दृषदम् वाक् च त्वक्स्रुग्दृषदम् च वाक्त्वक्स्रुग्दृषदम् इति ।

२९ - ११० - होतृपोतृनेष्टोद्गातारः एवम् तर्हि सिध्यन्ति ।

३० - ११० - इह च सुसुक्ष्मजटकेशेन सुनताजिवासना समन्तशितिरन्ध्रेण द्वयोः वृत्तौ न सिध्यति ।

३१ - ११० - अस्तु तर्हि अविशेषेण ।

३२ - ११० - अविशेषेण बहुव्रीहौ अनेकपदप्रसङ्गः ।

३३ - ११० - यदि अविशेषेण बहुव्रीहौ अनेकपदप्रसङ्गः ।

३४ - ११० - तत्र कः दोषः ।

३५ - ११० - तत्र स्वरसमासान्तपुंवद्भावेषु दोषः ।

३६ - ११० - तत्र स्वरसमासान्तपुंवद्भावेषु दोषः भवति ।

३७ - ११० - स्वर ।

३८ - ११० - पूर्वशालाप्रियः अपरशालाप्रियः ।

३९ - ११० - स्वर ।

४० - ११० - समासान्त ।

४१ - ११० - पञ्चगवप्रियः ।

४२ - ११० - समासान्त ।

४३ - ११० - पुंवद्भाव ।

४४ - ११० - खादिरेतरशम्यम् रौरवेतर्शम्यम् ।

४५ - ११० - न वा अवयवतत्पुरुषत्वात् । न वा एषः दोषः ।

४६ - ११० - किम् कारणम् ।

४७ - ११० - अवयवतत्पुरुषत्वात् ।

४८ - ११० - अवयवः अत्र तत्पुरुषसञ्ज्ञः तदाश्रयौ समासान्तपुंवद्भावौ भविष्यतः ।

४९ - ११० - स्वरः कथम् ।

५० - ११० - तस्य अन्तोदात्तत्वम् विप्रतिषेधात् ।

५१ - ११० - अन्तोदात्तत्वम् क्रियताम् पूर्वपदप्रकृतिस्वरः इति अन्तोदात्तत्वम् भवति विप्रतिषेधेन ।

५२ - ११० - न एषः युक्तः विप्रतिषेधः ।

५३ - ११० - विप्रतिषेधे परम् इति उच्यते ।

५४ - ११० - पूर्वम् च अन्तोदात्तत्वम् परम् पूर्वपदप्रकृतिस्वरत्वम् ।

५५ - ११० - न परविप्रतिषेधम् ब्रूमः ।

५६ - ११० - किम् तर्हि ।

५७ - ११० - अन्तरङ्गविप्रतिषेधम् ।

५८ - ११० - निमित्तिस्वरबलीयस्त्वात् वा ।

५९ - ११० - अथ वा निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति वक्तव्यम् ।

६० - ११० - किम् पुनः निमित्तम् कः वा निमित्ती ।

६१ - ११० - बहुव्रीहिः निमित्तम् तत्पुरुषः निमित्ती ।

६२ - ११० - तत् तर्हि वक्तव्यम् निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति ।

६३ - ११० - न वक्तव्यम् ।

६४ - ११० - एकशितिपात्स्वरवचनम् तु ज्ञापकम् निमित्तिस्वरबलीयस्त्वस्य ।

६५ - ११० - यत् अयम् युक्तारोह्यादिषु एकशितिपच्छब्दम् पठति तत् ज्ञापयति आचार्यः निमित्तस्वरात् निमित्तिस्वरः बलीयान् इति ।

६६ - ११० - कः पुनः अर्हति युक्तारोह्यादिषु एकशितिपच्छब्दम् पठितुम् ।

६७ - ११० - एवम् किल नाम पठ्यते एकः शितिः एकशितिः एकः शितिः पादः यस्य इति ।

६८ - ११० - तत् च न ।

६९ - ११० - एवम् विग्रहः करिष्यते ।

७० - ११० - एकः शितिः एषु ते इमे एकशितयः एकशितयः पादाः यस्य इति ।

७१ - ११० - अथ अपि एवम् विग्रहः क्रियते एकः शितिः एकशितिः एकः शितिः पादः यस्य इति एवम् अपि न अर्थः पाठेन ।

७२ - ११० - इगन्ते द्विगौ इति एषः स्वरः अत्र बाधकः भविष्यति ।

७३ - ११० - अस्य तर्हि बहुव्रीह्यवयवस्य तत्पुरुषञ्ज्ञा प्राप्नोति सुसुक्ष्मजटकेशेन सुनताजिवासना समन्तशितिरन्ध्रेण इति ।

७४ - ११० - तत्र कः दोषः ।

७५ - ११० - तस्य अन्तोदात्तत्वम् विप्रतिषेधात् इति अन्तोदात्तत्वम् स्यात् विप्रतिषेधेन ।

७६ - ११० - न एषः दोषः ।

७७ - ११० - न इदम् बहुव्रीह्यवयवस्य तत्पुरुषस्य लक्षणम् आरभ्यते ।

७८ - ११० - किम् तर्हि ।

७९ - ११० - यस्य बहुव्रीह्यवयवस्य तत्पुरुषस्य तत् लक्षणम् अस्ति तस्य अन्तोदात्तत्वम् भविष्यति विप्रतिषेधेन ।

८० - ११० - ननु च अस्य अपि अस्ति किम् विशेषणम् विशेष्येण बहुलम् इति. बहुलवचनात् न भविष्यति ।

८१ - ११० - अस्य तर्हि बहुव्रीह्यवयवस्य तत्पुरुषञ्ज्ञा प्राप्नोति ।

८२ - ११० - अधिकषष्टिवर्षः इति ।

८३ - ११० - तत्र कः दोषः ।

८४ - ११० - तस्य अन्तोदात्तत्वम् विप्रतिषेधात् इति अन्तोदात्तत्वम् स्यात् विप्रतिषेधेन ।

८५ - ११० - न एषः दोषः ।

८६ - ११० - इगन्ते द्विगौ इति एषः स्वरः भविष्यति ।

८७ - ११० - यः तर्हि न इगन्तः अधिकशतवर्षः इति ।

८८ - ११० - इह च अपि अधिकषष्टिवर्षः इति समासन्तः प्राप्नोति ।

८९ - ११० - डच्प्रकरणे सङ्ख्यायाः तत्पुरुषस्य उपसङ्ख्यानम् निस्त्रिंशाद्यर्थम् इति ।

९० - ११० - न एषः दोषः ।

९१ - ११० - अव्ययादेः इति एवम् तत् ।

९२ - ११० - किम् पुनः कारणम् अव्ययादेः इति एवम् तत् ।

९३ - ११० - इह मा भूत् गोत्रिंशत् गोचत्वारिंशत् इति ।

९४ - ११० - बहुव्रीहिसञ्ज्ञा तर्हि प्राप्नोति. सङ्ख्यया अव्ययासन्नादूराधिकसङ्ह्याः सङ्ख्येये इति ।

९५ - ११० - न सङ्ख्याम् सङ्ख्येये वर्तयिष्यामः ।

९६ - ११० - कथम् ।

९७ - ११० - एवम् विग्रहः करिष्यते अधिका षष्टिः वर्षाणाम् अस्य इति ।

९८ - ११० - यथा तर्हि सः योगः प्रत्याख्यायते तथा पूर्वेण प्राप्नोति ।

९९ - ११० - कथम् च सः योगः प्रत्याख्यायते ।

१०० - ११० - अशिष्यः सङ्ख्योत्तरपदः सङ्ख्या इव अभिधायित्वात् इति ।

१०१ - ११० - प्रत्याख्याते तस्मिन् योगे सङ्ख्याम् सङ्ख्येये वर्तयिष्यामः ।

१०२ - ११० - तत्र एवम् विग्रहः करिष्यते अधिका षष्टिः वर्षाणि अस्य इति ।

१०३ - ११० - सर्वथ वयम् अधिकषष्टिवर्षात् न मुच्यामहे ।

१०४ - ११० - कथम् ।

१०५ - ११० - यावता सः च योगः प्रत्याख्यायते अयम् च विग्रहः अस्ति अधिका षष्टिः वर्षाणाम् अस्य इति ।

१०६ - ११० - यत् तु तत् उक्तम् अधिकषष्टिवर्षः न सिध्यति इति सः सिद्धः भवति ।

१०७ - ११० - कथम् ।

१०८ - ११० - यावता सः च योगः प्रत्याख्यायते अयम् च विग्रहः अस्ति अधिका षष्टिः वर्षाणि अस्य इति ।

१०९ - ११० - अधिकशतवर्षः तु न सिध्यति ।

११० - ११० - कर्तव्यः अत्र यत्नः

१ - ८० - सुप् इति किमर्थम् ।

२ - ८० - करोषि अटन् ।

३ - ८० - न एतत् अस्ति ।

४ - ८० - असामर्थ्यात् अत्र न भविष्यति ।

५ - ८० - कथम् असामर्थ्यम् ।

६ - ८० - समानाधिकरणम् असमर्थवत् भवति इति ।

७ - ८० - इदम् तर्हि ।

८ - ८० - पीड्ये पीड्यमान ।

९ - ८० - इदम् च अपि उदाहरणम् करोषि अटन् ।

१० - ८० - ननु च उक्तम् असामर्थ्यात् अत्र न भविष्यति ।

११ - ८० - कथम् असामर्थ्यम् ।

१२ - ८० - समानाधिकरणम् असमर्थवत् भवति इति ।

१३ - ८० - न एषः दोषः ।

१४ - ८० - अधात्वभिहितम् इति एवम् तत् ।

१५ - ८० - आमन्त्रितस्य पराङ्ग्वद्भावे षष्ठ्यामन्त्रितकारकवचनम् ।

१६ - ८० - आमन्त्रितस्य पराङ्ग्वद्भावे षष्ठ्यन्तम् आमन्त्रितकारकम् च परस्य अङ्गवत् भवति इति वक्तव्यम् ।

१७ - ८० - षष्थ्यन्तम् तावत् ।

१८ - ८० - मद्राणाम् राजन् मगधानाम् राजन् ।

१९ - ८० - आमन्त्रितकारकम् ।

२० - ८० - कुण्डेन अटन् ।

२१ - ८० - न अस्ति अत्र विशेषः पराङ्गवद्भावे सति असति वा ।

२२ - ८० - इदम् तर्हि ।

२३ - ८० - परशुना वृश्चन् ।

२४ - ८० - तन्निमित्तग्रहणम् वा ।

२५ - ८० - तन्निमित्तग्रहणम् वा कर्तव्यम्. आमन्त्रितनिमित्तम् परस्य अङ्गवत् भवति इति वक्तव्यम् ।

२६ - ८० - तत् च अवश्यम् अन्यतरत् वक्तव्यम् ।

२७ - ८० - अवचने हि सुबन्तमात्रप्रसङ्गः ।

२८ - ८० - अनुच्यमाने हि एतस्मिन् सुबन्त्रमात्रस्य पराङ्गवद्भावः प्राप्नोति ।

२९ - ८० - अस्य अपि प्रसज्येत ।

३० - ८० - क्ष्त्रेण अग्ने स्वायुः संरभस्य मित्रेण अग्ने मित्रधेये यतस्व ।

३१ - ८० - किम् पुनः अत्र ज्यायः ।

३२ - ८० - तन्निमित्तग्रहणम् एव ज्यायः ।

३३ - ८० - इदम् अपि सिद्धम् भवति ।

३४ - ८० - गोषु स्वामिन् अश्वेषु स्वामिन् ।

३५ - ८० - एतत् हि न एव षष्थ्यन्तम् न अपि आमन्त्रितकारकम् ।

३६ - ८० - सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्य उपसङ्ख्यनम् अननन्तरत्वात् ।

३७ - ८० - सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्य उपसङ्ख्यनम् कर्तव्यम् ।

३८ - ८० - तीक्ष्णया सूच्या सीव्यन् तीक्ष्णेन परशुना वृश्चन् ।

३९ - ८० - किम् पुनः कारणम् न सिध्यति ।

४० - ८० - अननन्तरत्वात् ।

४१ - ८० - ननु च परस्य पराङ्गवद्भावे कृते पूर्वस्य अपि भविष्यति ।

४२ - ८० - स्वरे अवधारणात् च ।

४३ - ८० - स्वरे अवधारणात् च न सिध्यति ।

४४ - ८० - स्वरे अवधारणम् क्रियते न आनन्तर्ये ।

४५ - ८० - परम् अपि छन्दसि ।

४६ - ८० - परम् अपि छन्दसि पूर्वस्य अङ्गवत् भवति इति वक्तव्यम् ।

४७ - ८० - आ ते पितः मरुताम् सुम्नम् एतु ।

४८ - ८० - प्रति त्वा दुहितः दिवः ।

४९ - ८० - वृणीष्व दुहितः दिवः ।

५० - ८० - अव्ययप्रतिषेधः च ।

५१ - ८० - अव्ययानाम् च प्रतिषेधः वक्तव्यः ।

५२ - ८० - उच्चैः अधीयान नीचैः अधीयान ।

५३ - ८० - अनव्ययीभावस्य ।

५४ - ८० - अनव्ययीभावस्य इति वक्तव्यम् ।

५५ - ८० - इह मा भूत् ।

५६ - ८० - उपाग्नि अधीयान प्रत्यग्नि अधीयान ।

५७ - ८० - अथ किमर्थम् स्वरे अवधारणम् क्रियते ।

५८ - ८० - स्वरे अवधारणम् सुबलोपार्थम् ।

५९ - ८० - स्वरे अवधारणम् क्रियते सुब्लः मा भूत् इति ।

६० - ८० - परशुना वृश्चन् ।

६१ - ८० - न वा सुबन्तैकान्तत्वात् ।

६२ - ८० - न वा कर्तव्यम् ।

६३ - ८० - किम् कारणम् ।

६४ - ८० - सुबन्तैकान्तत्वात् ।

६५ - ८० - सुबन्तैकान्तः पराङ्गवद्भावः भवति ।

६६ - ८० - प्रातिपदिकैकान्तः तु सुब्लोपे ।

६७ - ८० - प्रातिपदिकैकान्तः तु भवति सुब्लोपे कृते ।

६८ - ८० - प्रत्ययलक्षणेन सुबन्तैकान्तता स्यात् ।

६९ - ८० - तस्मात् स्वरे अवधारणम् न कर्तव्यम् सुबलोपार्थम् ।

७० - ८० - प्रातिपदिकस्थायाः सुपः लुक् उच्यते ।

७१ - ८० - तस्मात् स्वरग्रहणेन न अर्थः ।

७२ - ८० - इदम् तर्हि प्रयोजनम् षत्वणत्वे मा भूताम् इति ।

७३ - ८० - कूपे सिञ्चन् चर्म नमन् इति ।

७४ - ८० - एतत् अपि न अस्ति प्रयोजनम् ।

७५ - ८० - इह तावत् कूपे सिञ्चन् इति स्वाश्रयम् पदादित्वम् भविष्यति ।

७६ - ८० - चर्म नमन् इति पूर्वपदात् सञ्ज्ञायाम् अगः इति एतस्मात् नियमात् न भविष्यति ।

७७ - ८० - ननु च समासे एतत् भवति पूर्वपदम् उत्तरपदम् इति ।

७८ - ८० - न इति आह ।

७९ - ८० - अविशेषेण एतत् भवति ।

८० - ८० - पूर्वम् पदम् पूर्वपदम् उत्तरम् पदम् उत्तरपदम् इति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP