माहात्म्य - चतुर्थोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


सूत उवाच

अथ वैष्णवचित्तेषु भक्तिमलौकीकीम ।

निजलोकं परित्यज्य भगवान भक्तवत्सलः ॥१॥

वनमाली घनश्यामः पीतवासा मनोहरः ।

कात्र्चीकलापरुचिरो लसन्मुकुटकुण्डलः ॥२॥

त्रिभंगललितश्चारुकौस्तुभेन विराजितः ।

कोटिमन्मथलावण्यो हरिचन्दनचर्चितः ॥३॥

परमाननन्दचिन्मूर्तिर्मूधूरो मुरलीधरः ।

आविवेश स्वभक्तांनां हृदयान्समलानि च ॥४॥

वैकुण्ठवासिनो ये च वैष्णवा उद्धवादयः ।

तत्काथाश्रवणार्थं ते गूढरूपेण संस्थिताः ॥५॥

तदा जयजयारावो रसपुष्टिरलौकिकी ।

चूर्णप्रसूनवृष्टिश्च मुहूः शंखरवोऽप्यभुत ॥६॥

तत्सभासंस्थितानां च देहगेहात्मविस्मृतिः ।

दृष्ट्वा च तन्मयावस्थां नारदो वाक्यमब्रवीत ॥७॥

अलौकिकोऽयं महिमा मुनीश्वराः सप्ताहजन्योऽद्य विलोकितो मया ।

मूढाः शठा ये पशुपक्षिणोऽत्र सर्वेऽपि निष्पापतमा भवन्ति ॥८॥

अतो नृलोके ननु नास्ति किंचिचित्तस्य शोधाय कलौ पवित्रम ।

अघौघविध्वंसकरं तथैव कथासमानं भुवि नास्ति चान्यत ॥९॥

के के विशुद्धन्ति वदन्तु मह्यं सप्ताहयज्ञेन कथामयेन ।

कृपालुभिर्लोकहितं विचार्य प्रकाशितः कोऽपि नवीनमार्गः ॥१०॥

कुमार ऊचुः

ये मानवाः पापकृतस्तु सर्वदा सदा दुराचाररता विमार्गगाः ।

क्रोधाग्रिदग्धा कुटिलाश्च कामिनः सप्ताहयज्ञेन कलौ पुनन्ति ते ॥११॥

सत्येन हीनाः पितृमातृदूषकास्तृष्णाकुलाश्चाश्रमधर्मवर्जिताः ।

ये दाम्भिका मत्सरिणोऽपि हिंसकाः सप्ताहयज्ञेन कलौ पुनन्ति ते ॥१२॥

पत्र्चोग्रपापाश्छलछद्मकारिणः क्रूराः पिशाचा इव निर्दयाश्च ये ।

ब्रह्मस्वपुष्टा व्यभिचारकारिणः सप्ताहयज्ञेन कलौ पुनन्ति ते ॥१३॥

कायेन वाचा मनम्सापि पातकं नित्यं प्रकृर्वन्ति शठा हठेन ये ।

परस्वपुष्टा मलिना दुराशयाः सप्ताहयज्ञेन कलौ पुनन्ति ते ॥१४॥

अत्र ते कीर्तयिष्याम इतिहासं पुरातनम ।

यस्य श्रवणमात्रेण पापहानिः प्रजायते ॥१५॥

तुगंभद्रातटे पूर्वमभूत्पत्तनमुत्तमम ।

यत्र वर्णाः स्वधर्मण सत्यसत्कर्मतत्पराः ॥१६॥

आत्मदेवः पुरे तस्मिन सर्ववेदविशारदः ।

श्रौतस्मार्तेषु निष्णातो द्वितीय इव भास्कर ॥१७॥

भिक्षुको वित्तवाँल्लोके तत्प्रिय धुन्धुली स्मृता ।

स्वावाक्यस्थापिका नित्यं सुन्दरी सुकुलोद्भवा ॥१८॥

लोकवार्तारता क्रूरा प्रायशो बहुजल्पिका ।

शूरा च गृहकृत्येषु कृपणा कलहप्रिय ॥१९॥

एवं निवसतोः प्रेम्णा दम्पत्यो रममाणयोः ।

अर्थाः कामाअस्तयोरासन्न सुखाय गृहादिकम ॥२०॥

पश्चाद्धर्माः समारब्धास्ताभ्यां संतानहेतवे ।

गोभाहिरण्यवंसांसि दीनेभ्यो यच्छतः सदा ॥२१॥

धनार्धं धर्ममार्गण ताभ्यां नीतं तथापि च ।

नपुत्रो नापि वा पुत्री ततश्चीन्तातुरो भृशम ॥२२॥

एकदा स द्विजो दुःखाद गृहं त्यक्त्वा वनं गतः ।

मध्याह्ने तृषितो जातस्तडांग समुपेयिवान ॥२३॥

पीत्वा जलं निषण्णस्तु प्रजादुः खेन कर्शितः ।

मुहूर्तादपि तत्रैव संन्यासी कश्चिदागतः ॥२४॥

दृष्टा पीतजलं तं तु विप्रो यातस्तदन्तिकम ।

नत्वा च पादयोस्त्स्य निःश्वसन संस्थितः पुरः ॥२५॥

यतिरुवाच

कथं रोदिषि विप्र त्वं का ते चिन्ता बलीयसी ।

वद त्वं सत्वरं मह्यां स्वस्य दुःखस्य कारणम ॥२६॥

ब्राह्मण उवाच

किं ब्रवीमि ऋषे दुःखं पुर्वपापेन संचितम ।

मदीयाः पुर्वजास्तोयं कवोष्णमुपभुज्जाते ॥२७॥

मद्दत्तं नैव गृह्णन्ति प्रीत्या देवा द्विजातयः ।

प्रजादुःखेन शुन्योऽहं प्राणोंस्त्यक्तुमिहागतः ॥२८॥

धिग्जीवितं प्रजाहिनं धिग्गृहं च प्रजां विना ।

धिग्धनं चानपत्यस्य धिक्कुलं संततिं विना ॥२९॥

पाल्यते या मया धेनुः सा वन्ध्या सर्वथा भवेत ।

यो मया रोपितो वृक्षः सोऽपि वन्ध्यत्वमाश्रयेत ॥३०॥

यत्फलं मदगृहायातं तच्च शीघ्र विनश्यति ।

निर्भाग्यस्यानपत्यस्य किमतो जीवितेन मे ॥३१॥

इत्युक्त्वा स रुदोच्चैस्तत्पार्श्व दुःखपीडितः ।

तदा तस्य यतोश्चित्ते करुणाभ्रुद्ररीयतसी ॥३२॥

तद्भालाक्शरमलां च वाचयामास योगवान ।

सर्व ज्ञात्वा यतिः प्रश्चाद्विप्रमुचे सविस्तरम ॥३३॥

यातिरुवाच मुत्र्चाज्ञानं प्रजारुपं बालिष्ठा कर्मणो गतिः ।

विवेकं तु समासाद्य त्यज संसारवासनाम ॥३४॥

श्रृणु विप्र मया तेऽद्य प्रारब्धं तु विलोकितम ।

सप्तजन्मावधि तिव पुत्रो नैव च नैव च ॥३५॥

संततेः सगरो दुःखमवापागं पुरा तथा ।

रे मुत्र्चाद्य कुटुम्बाशां संन्यासे सर्वथा सुखम । \३६॥

ब्राह्मण उवाच

विवेकेन भवेक्ति मे पुत्रं देहि बलदपि ।

नो चेत्त्यजाम्यहं प्राणांस्त्वदग्रे शोकमूर्च्छितः ॥३७॥

पुत्रदिसुखहीनोऽयं संन्यासः शुष्क एव ही ।

गृहस्थः सरसो लोके पुत्रपौत्रसमन्वितः ॥३८॥

इति विप्रग्रहं दृष्टवा प्राब्रवीत्स तपोधनः ।

चित्रकेतुर्गतः कष्टं विधिलेखाविमार्जनात ॥३९॥

न यास्यसि सुखं पत्राद्य्था दैवहतोद्यमः ।

अतो हठेन युक्तोऽसि ह्यार्थिनं किं वदाम्यहम ॥४०॥

तस्याग्रहं समालोक्य फलमेकं स दत्तवान ।

इदं भक्षय पत्‍न्या त्वं ततः पुत्रो भविष्यति ॥४१॥

सत्य शौचं दया दानमेकभक्तं तु भोजनम ।

वर्षावधि स्त्रिया कार्यं तेन पुत्रोऽतिनिर्मलः ॥४२॥

एकमुक्त्या ययौ योगी विप्रस्तु गृहमागतः ।

पन्त्याः पाणौ फलं दत्वा स्वयं यातस्तु कुवाचित ॥४३॥

तरुणी कुटिला तस्य सख्यग्रे च रुरोद ह ।

अहो चिन्ता ममोत्पन्ना फलं चाहं भक्षये ॥४४॥

फलभक्षेण गर्भः स्याद्गर्भेणोदरवृद्धिता ।

स्वल्पभक्षं ततोऽशक्तिर्गुकार्यं कथं भवेत ॥४५॥

दैवादधाटे व्रजेदग्रामे पलायेद्गर्भिणी कथम ।

शुकवन्निवसेद्गर्भस्तं कुक्षेः कथमुत्सृजेत ॥४६॥

तिर्यक्वेदागतो गर्भस्तदा मे मरणं भवेत ।

प्रसूतौ दारूणं दुःखं सुक्कुमारी कथं सहे ॥४७॥

मन्दायां मयि सर्वस्व ननान्दा संहरेत्तदा ।

सत्यशौचादिनियमओ दुराराध्यः स दृश्यते ॥४८॥

लालने पालने दुःखं प्रसूतायाश्च वर्तते ।

वन्ध्या वा विधवा नारी सुखिनी चिति मे मतिः ॥४९॥

एवं कुतर्कयोगेन तत्फलं नैव भक्षितम ।

पत्या पृष्ट फलं भुक्तं भुक्तं चेति तयेरितम ॥५०॥

एकदा भगिनी त्स्यास्तदगृहंस्वेच्छयाऽऽगता ।

तदग्रे कथितं सर्वं चिन्तेयं महती हि मे ॥५१॥

दुर्बला तेन दुःखेन ह्यानुजे करवाणि किम ।

साब्रवीन्मम गर्भोऽस्ति तं दास्यामि प्रसूतितः ॥५२॥

तावत्कालं सगर्भेव गुप्ता तिष्ठ गृहे सुखम ।

वित्तं त्वं मत्पतेर्यच्छ स ते दास्यति बालकम ॥५३॥

षाण्मासिको मृतो बाल इति लोको वदिष्यति ।

तं बालं पोषयिष्यमि नित्यमागत्य ते गृहि ॥५४॥

फलमर्पय धेन्वै त्वं परिक्षार्थ तु साम्प्रतम ।

तत्तदाचरितं सर्वं तथैव स्त्रीस्वभावतः ॥५५॥

अथ कालेन सा नारी प्रसूता बालकं तदा ।

आनीय जनमो बालं रहस्ये धुन्धुलीं ददौ ॥५६॥

तया च कथितं भर्त्रे प्रसूतः सुखमर्भकः ।

लोकस्य सुखमुत्पन्नमात्मदेवप्रजोदयात ॥५७॥

ददौ दानं द्विजातिभ्यो जातकर्म विधाय च ।

गीतवादित्रघोषो‍भुत्तदद्वारे मंगलं बहु ॥५८॥

भर्तुरग्रेऽब्रवीद्वाक्यं स्तन्य नास्ति कुचे मम ।

अन्यस्तन्येन निर्दुग्धा कथं पुष्णामि बालकम ॥५९॥

मत्स्वसुश्च प्रसूताया मृतो बालस्तु वर्तते ।

तामाकार्य गृहे रक्ष सा तेऽर्भ पोषयिष्यति ॥६०॥

पतिना तत्कृतं सर्व पुत्ररक्षणहेतवे ।

पुत्रस्य धुन्धकारीति नाम मात्रा प्रतिष्ठितम ॥६१॥

त्रिमासे निर्गते चाथ सा धेनुः सुषुवेऽर्भकम ।

सर्वांगसुन्दरं दिव्यं निर्मलं कनकप्रभम ॥६२॥

दृष्ट्वा प्रसन्नो विप्रस्तु संस्कारान स्वयमादधे ।

मत्वाऽऽश्चर्यं जनाः सर्व दिदृक्षार्थ समागताः ॥६३॥

भाग्योदयो‍ऽधुना जात आम्यदेवस्य पश्यत ।

धेन्वा बालः प्रसुतस्तु देवरूपीति कौतुकम ॥६४॥

न ज्ञातं तद्रगस्त्यं तु केनापि विधियोगतः ।

गोकर्ण तं सुतं दृष्टा गोकर्ण नाम चाकरोत ॥६५॥

कियत्कालेन तौ जातौ तरूणौ तनयावुभौ ।

गोकर्ण पण्डितो ज्ञानी धुन्धुकारी महाखलः ॥६६॥

स्नानशौचक्रियाहीनो दुर्भक्षी क्रोधवर्धितः ।

दुष्परिग्रहकर्ता च शवहस्तेने भोजनम ॥६७॥

चौरः सर्वजनद्वेषी परवेश्मप्रदीपकः ।

लालनायार्भकान्धृत्वा सद्यः कृपे न्यपातयत ॥६८॥

हिंसकः शस्त्रधारी च दीनान्धानां प्रपीडकः ।

चाण्डालाभिरतो नित्यं पाशहस्तः श्वसंगतः ॥६९॥

तेन वेश्याकुसगेन पित्र्यं वित्तं तु नाशितम ।

एकदा पिततौ ताण्य पात्राणि स्वयमाहरत ॥७०॥

तत्पिता कृपणः प्रोच्चैर्धनहीनो रुरोद ह ।

वन्ध्यत्वं तु समीचीनं कुपुत्रो दुःखदायकः ॥७१॥

क्व तिष्ठामि क्व गच्छमि को मे दुःखं व्यपोहयेति ।

प्राण्यांस्त्यजामि दुःखेन हा कष्ट मम संस्थितम । \७२॥

तदानीं तु समगत्य गोकर्णो ज्ञानसंयुतः ।

बोधयामास जनकं वैराग्यं परिदर्शयन ॥७३॥

असारः खलु संसारो दुःखरुपी विमोहकः ।

सुतः कस्य धनं कस्य स्नेहवात्र्ज्वलतेऽनिशम ॥७४॥

च चेन्द्रस्य सुखं किंचिन्न सुहं चक्रवर्तिनः ।

सुखमस्ति विरक्तस्य मुनेरेकान्तजीविनः ॥७५॥

मुत्र्चाज्ञानं प्रजारुपं मोहतो नरके गति ।

निपतिष्यति देहोऽयं सर्वं त्यक्त्त्वा वनं व्रज ॥७६॥

तद्वाक्यं तु समाकर्ण्य़ गन्तुकमः पिताब्रवीत ।

किं कर्वव्यं वने तत त्वं वद सविस्तरम ॥७७॥

अन्धकुपे स्नेहपाशे बद्धः पंगुरहं शठः ।

कर्मणा पतितो नुनं मामुद्धर यदयानिधे ॥७८॥

गोकर्ण उवाच

देहेऽ‍स्थिमांसरुधिरेऽ‍भिमैं त्यजं त्वं जायासुतादिषु सदा ममतां विमुत्र्च ।

पश्यानिशं जगदिदं क्षणभंगनिष्ठं वैराग्यरागरसिको भव भक्तिनिष्ठः ॥७९॥

धर्म भजस्व सततं त्यज लोकधर्मान सेवस्व साधुपुरुषात्र्जाहि कामतृष्णाम ।

अन्यस्य दोषगुणाचिन्तनमाशु मुक्त्वा सेवाकथारसमहो नितरां पिब त्वम ॥८०॥

एवं सुतोक्तिवशतोऽपि गृहं विहाय यातो वन स्थिरमतिर्गतषष्टिवर्षः ।

युक्तो हरेरनुदिनं परिचर्ययासौ श्रीकृष्णमाप नियतं दशमस्य पाठात ॥८१॥

इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमहात्म्ये विरमोक्षो नाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP