तर्कसंग्रह - अथ षष्ठोऽध्याय

’तर्कसंग्रह’ग्रंथातील आठ अध्यायातून तर्कशास्त्राचे अचूक ज्ञान मिळते.


उपमितिकरणमुपमानम् ।

संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः ।

तत्करणं सादृश्यज्ञानम् ।

अतिदेशवाक्यार्थस्मरणमवान्तर व्यापारः ।

तथा हि कश्चिद्गवयशब्दार्थमजानन् कुतिश्चित् आरण्यकपुरुषाद्गोसदृशो

गवय इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन् गोसदृशं पिण्दं पश्यति ।

तदन्तरमसौ गवयशब्दवाच्य इत्युपमितिरूत्पद्यते ॥१॥

दीपिका

उपमानं लक्षयति ----उपमितिकरणमिति ॥

N/A

References : N/A
Last Updated : April 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP