दिग्वर्गः - श्लोक २११ ते २५०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


२११ - अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्

२१२ - प्रालेयं मिहिका चाऽथ हिमानी हिमसंहतिः

२१३ - शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः

२१४ - तुषारः शीतलः शीतो हिमः सप्ताऽन्यलिङ्गकाः

२१५ - ध्रुव औत्तानपादिः स्यात् अगस्त्यः कुम्भसम्भवः

२१६ - मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी

२१७ - नक्षत्रमृक्षं भं तारा तारकाऽप्युडु वा स्त्रियाम्

२१८ - दाक्षायिण्योऽश्विनीत्यादितारा अश्वयुगश्विनी

२१९ - राधाविशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया

२२० - समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः

२२१ - मृगशीर्षं मृगशिरस्तस्मिन्नेवाग्रहायणी

२२२ - इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः

२२३ - बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः

२२४ - जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः

२२५ - शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः

२२६ - अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः

२२७ - रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्वरौ

२२८ - तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः

२२९ - सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः

२३० - राशीनामुदयो लग्नं ते तु मेषवृषादयः

२३१ - सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः

२३२ - भास्कराहस्करब्रध्नप्रभाकरविभाकराः

२३३ - भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः

२३४ - विकर्तनार्कमार्तण्डमिहिरारुणपूषणः

२३५ - द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः

२३६ - विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः

२३७ - भानुर्हंसः सहस्रांशुस्तपनः सविता रविः

२३८ - पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा

२३९ - कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः

२४० - प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः

२४१ - इनो भगो भामनिधिश्चांऽशुमाल्यञ्जिनीपतिः

२४२ - माठरः पिङ्गलो दण्डश्चण्डांशोः परिपार्श्वकाः

२४३ - सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः

२४४ - परिवेषस्तुपरिधिरुपसूर्यकमण्डले

२४५ - किरणोस्रमयूखांऽशुगभस्तिघृणिरश्मयः

२४६ - भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्

२४७ - स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः

२४८ - रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः

२४९ - कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति

२५० - तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका

N/A

References : N/A
Last Updated : March 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP