-
IMPARTED , p. p.
प्रदत्तः -त्ता -त्तं, प्रत्तः -त्ता -त्तं, निदत्तः -त्ता -त्तं, नीत्तः-त्ता -त्तं, प्रतिपादितः -ता -तं, उपपादितः -ता -तं, वितीर्णः -र्णा -र्णं,अर्पितः -ता -तं, समर्पितः -ता -तं, निक्षिप्तः -प्ता -प्तं, निहितः -ता -तं,संक्रान्तः -न्ता -न्तं. —
(Made known) निवेदितः -ता -तं, विज्ञापितः -ता-तं, विज्ञप्तः -प्ता -प्तं. — (As a secret, &c.) प्रकाशितः -ता -तं. —
(As a disease) संचारितः -ता -तं, संक्रान्तः -न्ता -न्तं.
Site Search
Input language: