-
Piss,s.
मूत्रं, मेहः. -v. t.मूत्रं उत्सृज् c., मिह् 1 P, मूत्र् 10.
-
To PISS , v. a.मूत्र् (c. 10. मूत्रयति -यितुं), अवमूत्र्, मिह् (c. 1. मेहति,मेढुं), मूत्रं कृ, मूत्रोत्सर्गं कृ, मूत्रत्यागं कृ, प्रस्रावं कृ, मूत्रप्रस्रावं कृ, मूत्रप्रस्रवणं कृ.
-
noun
-
PISS , s.
मूत्रं, मेहः, प्रस्रावः, वस्तिमलं. See URINE, s.
Site Search
Input language: