-
SEASONABLENESS , s.
कालोपयुक्तता, समयोपयुक्तता, कालयोग्यता, प्रसङ्ग-योग्यता, कालौचित्यं, समयौचित्यं, प्रसङ्गौचित्यं, कालोचितत्वं, कालानु-कूल्यं, कालानुरूप्यं, कालानुरूपता, समयानुरूप्यं, कालसादृश्यं, प्रस्ता-वसादृश्यं, प्रसङ्गसादृश्यं, कालप्राप्तता, समयप्राप्तता, कालिकता -त्वं, काल-जता, कालोत्पन्नता, सामयिकत्वं.
Site Search
Input language: