-
कोळी
-
पु. क्रोडधारी
-
SPIDER , s.
ऊर्णनाभः, ऊर्णनाभिःm., लूता, लूतिका, तन्तुवायः, तन्त्रवायः,मर्कटः -टकः, मर्ककः, अष्टापदः, अष्टपादः, जालकारकः, जालिकः,लालास्रावः, कृशाक्षः, किन्तनुःm., शलकः, कोशकारः, कोषकारः;
‘spider's web,’ ऊर्णनाभजालः, मर्कटवासः, आशाबन्धः.
-
Spider,s.
तंतुवापः, तंतुनाभः, तंत्रवापः, ऊर्ण- -नाभः, लूता, मर्कटकः, जालिकः, कोश(ष)- -कारः, अष्टापदः.
Site Search
Input language: