मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|
शिवापराधक्षमापनस्तोत्रम्

शिवापराधक्षमापनस्तोत्रम्

शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.

Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against,  Himalayas.


श्रीगणेशाय नम: ॥

आदौ कर्म प्रसंगात् कलयति कलुषं मातृकुक्षौस्थितंमांविण्मूत्रामेध्यमध्येक्वथयतिनितरांजाठरोजातवदा: ।

यद्यद्वै तत्र दु:खं व्यथयति नितरां शक्यते केन वक्‍तुं क्षंतव्यो मेऽपराध: शिवशिव शिवभो:श्रीमहादेवशम्भो ॥ १ ॥

बाल्ये दु:खा तिरेकान्मललुलितवपु: स्तन्यपान पिपासा नो शक्‍तिश्‍चेंद्रियेभ्यो भवगुनजनिता जंतवो मां तुदम्ति । नानारोगादिदु:खाद्रुदनपरवश: शंकरं न स्मरामि क्षंतव्यो मेऽपराध: शिव शिव० ॥ २ ॥

प्रौढोऽहं यौवनस्थो विषयविषधरै: पञ्चभिर्मर्मसंधौ दष्टो नष्टो विवेक: सुतधनयुवतिस्वादसौख्ये निषष्ण: ।

शैवीचिंताविहीनं मम ह्रदयमहोमानगर्वाधिरूढं क्षंतव्यो मेऽपराध: शिव शिव० ॥ ३ ॥

वार्धक्ये चेंद्रियाणां विगत गतिमतिश्‍चाधिदैवाधितापे: रोगैर्वियोगैस्त्वनवसितवपु: प्रौढिहीनं च दीनम् ।

मिथ्यामोहाभिलाषैर्भ्रमतिमम मनो धुर्जटेर्ध्यानशून्यं क्षंतव्यो मेऽपराध: शिव शिव० ॥ ४ ॥

नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं श्रौत वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गे सुसारे ।

ज्ञातो धर्मो विचारै: श्रवणमननयो: किं निदिध्यासितव्यं क्षंतव्यो मेऽपराध: शिव० ॥ ५ ॥

स्नात्वा प्रत्यूषकाले स्नपनविधि विधौ नाह्रतं गांगतोयं पूजार्थं वा कदाचिद्बहुतरगहनात्खंडबिल्वीदलानि ।

नानीता पद्ममाला सर्सि विकसिता गन्धपुष्पैस्त्वदर्थं क्षंतव्यो मेऽपराध: शिव शिव० ॥ ६ ॥

दुग्धैर्मध्वाज्ययुक्‍तैर्दधिसितसहितै:स्नापितं नैव लिंगं नो लिप्तं चंदनाद्यै: कनक विरचितं पूजितं न प्रसूनै: । धूपै:कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारै: क्षंतव्यो मेऽपराध: शिव शिव० ॥ ७ ॥

ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो हव्यं ते लक्षसंख्यैर्हुतवहवदने नार्पितं बीजमंत्रै: ।

तो तप्तं गांगतीरे व्रत जपनियमैरुद्रजाप्यैर्न वेदै: क्षंतव्यो मेऽपराध: शिव शिव० ॥ ८ ॥

स्थित्वा स्थाने सरोजे प्रशवमयमरूत्कुंडले सूक्ष्ममार्गे शांतेस्वांते प्रलीने प्रकटितविभवे ज्योतिरूपे पराख्ये ।

लिंगज्ञे ब्रह्मवाक्ये सकलतनुगत शंकरं न स्मरामि क्षंतव्योमेऽपराध: शिव शिव० ॥ ९ ॥

नग्नो नि:संगशुद्धस्त्रिगुणविरहितो ध्वस्तमोहांधकारो नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्ट: कदाचित् ।

उन्मन्याऽवस्थया त्वां विगतकलिमलं शंकरं न स्मरामि क्षंतव्यो मेऽपराध: शिव शिव० ॥ १० ॥

चन्द्रोद्भासिशेखरे स्मरहरे गंगाधरे शंकरे सर्पैर्भूषितकंठकर्णविवरे नेत्रोत्थवैश्‍वानरे ।

दंतित्व क्कृतसुंदरांबरधरे त्रैलोक्यसारे हरे मोक्षार्थं कुरु चित्तवृत्तिमखिलामन्यैस्तु किं कर्मभि; ॥ ११ ॥

किंवाऽनेन धनेन वाजिकरिभि: प्राप्तेन राज्येन किं किंवा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।

ज्ञात्वैतत्क्षण भंगुरं सपदि रे त्याजं मनो दूरत: स्वात्मार्थं गुरुवाक्यतो भज भज श्रीपार्वतीवल्लभम् ॥ १२ ॥

आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं प्रत्यायांतिगता: पुनर्न दिवसा: कालोजगद्भक्षक: ।

लक्ष्मीस्तोयतरंगभंगचपला विद्युच्चलं जीवितं तस्मान्मांशरणागतं शरणद त्वं रक्ष रक्षाधुना ॥ १३ ॥

करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम् ।

विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शंभो ॥ १४ ॥

इति श्रीमच्छंकराचार्य विरचितं शिवापराधक्षमापनस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 19, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP