मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|
ॐ नमः शिवाय शर्वाय देवदेव...

शिवस्तवः - ॐ नमः शिवाय शर्वाय देवदेव...

शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.
Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against,  Himalayas.


ॐ नमः शिवाय शर्वाय देवदेवाय वै नमः ।
रुद्राय भुवनेशाय शिवरूपाय वै नमः ॥१॥
त्वं शिवस्त्वं महादेव ईश्वरः परमेश्वरः ।
ब्रह्मा विष्णुश्च रुद्रश्च पुरुषः प्रकृति-स्तथा ॥२॥
त्वं कालस्त्वं यमो मृत्यु-र्वरुणस्त्वं कुबेरकः ।
इन्द्रः सूर्यः शशाङ्कश्च ग्रह-नक्षत्र-तारकः ॥३॥
पृथिवी सलिलं त्वं हि त्वमग्नि-र्वायुरेव च ।
आकाशं त्वं परं शून्यं सकलं निष्कलं तथा ॥४॥
अशुचिर्वा शुचिर्वापि सर्वकामगतोपि वा ।
चिन्तयेद्देवमीशानं स बाह्याभ्यन्तरः शुचिः ॥५॥
नमस्ते देवदेवेश त्वत्प्रसादाद्वदाम्यहम् ।
वाक्ये हीनेऽतिरिक्ते वा मां क्षमस्व सुरोत्तम ॥६॥
नमस्ते देवदेवेश ईशान वरदाच्युत ।
मम सिद्धिं भूयश्च (सिद्धिः सदा भूयात्) सर्वकार्येषु शंकर ॥७॥
ब्रह्मा विष्णुरीश्वरश्च महादेव नमोऽस्तु ते ।
सर्वकार्यं प्रसिध्यतां क्षमानुग्रहकारण ॥८॥
॥शुभम् ॥
नमः शब्दगुणायास्तु व्यतीतेन्द्रियवर्त्मने ।
विश्वतो व्यश्नुवानाय व्योमरूपाय शम्भवे ॥१॥
उन्मना या सती कान्ता नितान्त-शिवसङ्गता ।
जगद्धिताय चाशास्तु सा शक्ति-रचलात्मजा ॥२॥
जयतीन्दु रवि व्योम वाय्वात्म क्ष्मा जलानलैः ।
तनोति तनुभिः शम्भुर्योऽष्टभिरखिलं जगत् ॥३॥
यमान्तरं ज्योतिरुपासते बुधाः निरुत्तरं ब्रह्मपदं जिगीषवः ॥१॥
तपश्श्रुतेज्याविधयो यदर्पणा(त्) भवन्त्यनिर्देश्यफलानुबन्धिनः ।
न केवलं तत्फलयोगसंगिनामसंगिनां कर्मफलत्यजामपि ॥२॥
निसर्गसिद्धैरणिमादिभिर्गुणैरुपेतमंगीकृतशक्तिविस्तरईः (रम्) ।
धियामतीतं वचसामगोचरमनास्पदं यस्य पदं विदुर्बुधाः ॥३॥
 ॥ॐ तत्सत् ॥

N/A

References : N/A
Last Updated : February 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP