अभंग २८

मराठीतील कांही अभंगांचे संस्कृतमध्ये भावपूर्व अनुवाद.  


मराठी(मूलम्)

अभंग हरिपाठ असती अठ्ठावीस ।
रचिले विश्वासे ज्ञानदेवे ॥१॥

नित्य पाठ करी इन्द्रायणीतीरी।
होय अधिकारी सर्वथा तो ॥२॥

असावे स्वस्थचित्त एकाग्री मन ।
उल्हासे करून स्मरण जीवी ॥३॥

अंतकाळी तैसा संकटाचे वेळी ।
हरि तया सांभाळी आन्तर्बाह्य ॥४॥

संतसज्जनांनी घेतली प्रचिती।
आळसी मंदमति केंवि तरे ॥५॥

श्रीगुरु निवृत्ति वचन प्रेमळ ।
तोषला तात्काळ ज्ञानदेव ॥६॥

संस्कृतम्

भवन्ति हरिपाठेऽस्मिन् पद्यानामेकविंशति: ।
विश्वस्य नामसामर्थ्ये ज्ञानेशरचितानि च ॥१॥

इन्द्रायणीनदीतीरे नित्यं पठति यो नर: ।
ततस्तस्याधिकारश्च सर्वथा जायते ध्रुवम् ॥२॥

एकाग्रमनसा चैव स्वस्थचित्तेन साधक: ।
सोल्लासं च तथा कुर्यान्नामस्मरणमन्तरे ॥३॥

जीवनस्यान्तिमे काले सङ्कटेषु तथैव च ।
बहिश्चैवान्तरे चैव निभालयति तान्हरि: ॥४॥

अनुभूतमिदं नैकै: साधुभि: सज्जनैस्तथा ।
यश्चालसो मन्दबुद्धि: स कथं नु तरेन्नर: ॥५॥

निवृत्तिसद्गुरोरेतत् श्रुत्वा प्रेमयुतं वच: ।
अनुक्षणं ज्ञानदेव: सन्तोषं परमाप्तवान् ॥६॥

N/A

References : N/A
Last Updated : March 04, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP