अभंग २०

मराठीतील कांही अभंगांचे संस्कृतमध्ये भावपूर्व अनुवाद.  


मराठी(मूलम्)

नामसंकीर्तन वैष्णवांची जोडी ।
पापे अनंत कोडी गेली त्यांची ॥१॥

अनंत जन्मांचे तप एक नाम ।
सर्व मार्ग सुगम हरिपाठ ॥२॥

योगयागक्रिया धर्माधर्म माया ।
गेले ते विलया हरिपाठी ॥३॥

ज्ञानदेवी यज्ञ योग क्रिया धर्म ।
हरिविणे नेम नाही दुजा ॥४॥

संस्कृतम्

नामसङ्कीर्तनं विष्णोर्भक्तानां साधनं स्मृतम् ।
अनन्तानन्तपापानामन्तस्तेषामजायत ॥१॥

अनन्तजन्मतपसा नामैकं श्रीहरे: समम् ।
हरिपाठोऽस्ति सुगमो मार्गेषु सकलेषु च ॥२॥

योगो याग: क्रिया धर्मस्तथैवाधर्म एव च ।
मायिकं सर्वमेवैतद् , हरिपाठे विलीयते ॥३॥

वक्ति ज्ञानेश्वरो यज्ञो योगो धर्मस्तथा क्रिया ।
हरिरूपं सर्वमेतद् नास्ति मे नियमोऽपर: ॥४॥

N/A

References : N/A
Last Updated : March 04, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP