संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|भिक्षाटनकाव्यम्|
विंशी पद्धतिः

भिक्षाटनकाव्यम् - विंशी पद्धतिः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


गौरीवरस्य पदपातपवित्रपांशुं
रथ्याः कथंचिदपहाय शनैः प्रवृत्तैः ।
गेहे प्रवेशचरितैः पुरमानिनीनां
वाणीमिमां वयममी चरितार्थयामः ॥१॥

काचित्सखीविहृतपथ्यवचोङ्कुशानां
पातैः प्रवृत्तिविपरीतशिरोविधूतिः ।
पार्थस्थितैः परिजनैः परिणुद्यमाना
कृच्छ्रेण दुष्टकरिणीव निकेतमाप ॥२॥

अच्छिन्नया श्रुति(?)परम्परयैव वीर्यां
गौरीपतिं विहितसन्निधिमीक्षमाणा ।
सर्वास्वपीह निलयं प्रति कामिनीषु
यातासु कापि च न कापि गृहप्रवेशम् ॥३॥

प्राक्संगमे पुरजिता मदशोणरूपं
शोकेन पाण्डुरमतो नु गृहप्रवेशम् ।
कस्याश्चिदाननमभूदुदयाद्रिमेत्य
भूयः क्रमाद्विजहता शशिना समानम् ॥४॥

आश्रित्य यं भवनतोरणदीर्घदस्म (?)
पूर्वं पुरारिमवलोकयति स्म काचित् ।
तन्मोक्तुमेव न शशाक गृहप्रवेशे
प्राप्ते तदा कलितमूर्तिरिव स्मरास्त्रैः ॥५॥

नीतां कथंचन गृहं प्रियबन्धुवर्गो
भूयोऽपि निर्जिगमिषुं सहसा रुरोध ।
(?)स्निह्यन्ति कारणमपूर्वकपालिनीति
कस्यां कथा झटिति हन्त बहिर्गतैव ॥६॥

आपाण्डुगण्डयुगला गलदश्रुनेत्रा
स्वस्थानविच्युतकटीगुणवन्धपादा ।
आलीजनेन परितः परिरक्ष्यमाणा
बन्दीव कापि शनकैर्वसतिं विवेश ॥७॥

पूर्वं गृहात्प्रचलिता हरदर्शनाय
वामाङ्घ्रियावकरसैररुणीचकार ।
बाष्पैर्मपीमलिनितैर्विनिवर्तमाना
तामेव कापि पदवीं मलिनीचकार ॥८॥

काचित्कथंचन सखीजनसान्त्ववादै-
र्द्वारं गतापि हरमार्गविलोकनेच्छुः ।
वाणी मनस्विन इवार्थनदैन्यकाले
नान्तर्गता च वनिता न बहिर्गता च ॥९॥

या पूर्वमुन्नतपयोधरगौरवेण
क्लान्ताप्यवाप हरमीक्षितुमाशु रथ्याम् ।
तस्यैव सा हृदयदेशजुषा गरिम्णा
गेहप्रवेशमशकन्न पुनर्विधाना ॥१०॥

नाथे चिरेण पतितामनिवर्त्य बुद्धिं
काचित्स्वयं निववृते गुरुवश्यबुद्धिः ।
तस्याः पुनर्बहुविचारसखीं विनैव
बुद्धिं कृतं मदनु(?)हास्यमभूच्चरित्रम् ॥११॥

काचित्कथंचिदपि नैव गृहं विवेश
रथ्यां विहाय बहुभिः कृतसान्त्वनापि ।
कामातुरस्य हृ(ह)तबन्धुजनावकीर्णे
कारानिवाससम एव गृहे निवासः ॥१२॥

गेहं प्रविश्य पुनरप्ययमागतस्य (:स)
वीथ्यां वृषाङ्क इति कापि विनिर्जगाम ।
रथ्यासु भैक्षचरणादपरं न कृत्यं
तस्योरसो मृदुमना गणयांचकार ॥१३॥

काचित्प्रदक्षिणवि(नि)दर्शनदुर्बलाङ्गी
वीथ्यां निपात्य निजभूषणमेकमेकम् ।
यावद्गृहोपगमनं ननु तावदेव
रथ्यावशेषसकलाभरणा बभूव ॥१४॥

वीथ्या कथंचन गृहं वचनप्रभेदैः
प्रावेशयद्विरहिणीं प्रियबन्धुवर्गः ।
चित्तं तदीयमसमाक्षि(क्ष)विरक्तपाशं(?)
नालं प्रवेशय(यि)तुमेव पुनर्बभूव ॥१५॥

काचिद्विवेश शयनालयमाप्तसख्या
रथ्यां विहाय हरवीक्षणहानिदूना ।
तस्या मनश्च विरहव्यथया सहैव
श्रीकण्ठसंगममहोत्सवलम्भचिन्ताम् ॥१६॥

हस्तच्युतैश्च बलयैश्चिकि(कु)रप्रमुक्तैः
पुष्पैश्च यावकरसैश्च पदाग्रमुक्तैः ।
कीर्त्यैश्च भा(हा)रमणिभिर्गिरिशस्य रथ्या-
माकल्प्य कापि शनकैर्वसतिं विवेश ॥१७॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये गृहप्रवेशपद्धतिविंशतिः ।

N/A

References : N/A
Last Updated : September 21, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP