Shri Tatvnyayvibhakar - Page 87

Shri Tatvnyayvibhakar - Page 87


( ८४ )
तत्यन्याययिभाकरे
दिरूपेण वक्तव्य ए्य सन् युगपत्मधानभूतसत्त्वास-
प्वो भयरूपेण प्रतियोग्यसमानाधिकरणाभावाप्रति-
योग्यवक्तव्यत्ववानिति योध' ॥
स्पादस्ति चावक्तव्यश्च घट इति पश्चमवान्येन
द्रव्यापेक्षया अस्तित्थविदिष्टो युगपट्टव्यपय्याया.
पेक्षयाऽवक्तव्यत्वधिशिष्टो घटो योध्यते । तथा चामे
दप्राधान्येनाभेदोपचारेण वा सामान्यतोऽनन्तधर्मा
त्मको घट प्रतियोग्यसमानाधिकरणघटत्वसमाना-
धिकरणात्यन्ताभावाप्रतियोगिद्रव्पायवच्छिन्नास्ति-
त्वविशिष्टयुगपत्स्वपरद्रव्याप्ययच्तिन्नसच्यासत्तयो -
भयविपयकावक्तव्यत्ववानिति योध ॥
स्पान्नास्ति चावक्तव्यश्चेति पष्ठं वाक्य परद्रव्या-
चपेक्षया नास्तित्वचिशिष्ट युगपत्प्राधान्येन स्वपर-
द्रव्याच्यपेक्षया अवक्तव्यत्वचित्शिष्ट घट प्रतिपाद-
यति। तथा च ताहगो घट प्रनियोग्यसमानाधिक
रणघटत्वसमानाघिकरणात्यन्ताभावाप्रतियोगिपर-
द्रव्या्रवचि्छिन्ननास्तित्वविशिष्टयुगपत्स्वपरद्रव्याय
वच्छिन्नसत्त्यासच्ययिपयकावक्तव्यत्ववानिति योध।॥
स्यादस्ति नास्नि चापक्तव्यश्च घट इति मप्तम
घाक्यन्तु क्रमार्पितस्वपरद्रव्यादीन् सहापितस्वप
रद्रव्यादीनात्रित्यास्तित्वनास्तित्वविशिष्टावतक्तव्य-

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP