Shri Tatvnyayvibhakar - Page 44

Shri Tatvnyayvibhakar - Page 44


द्वारनिरूपणम्
(३९ )
यन्धद्वारे-सामायिकादयम्त्रयः अष्टौ कर्मप्रकृती:
आयुर्वर्जसप्तकर्मप्रकृतीर्वा यध्नन्ति । सू-मसम्परायो
मोहनीयायुर्वजपट्टकर्मप्रकृतीर्यध्नाति । यथाख्यात-
स्तु एकादशद्वादशत्रयोदगगुणस्थानेपु वेदनीयमेव
वश्नाति । चतुर्दशे तु बन्धरहित पएवेति ॥
वेदनाद्वारे-सामायिकाद्याश्रत्वारोऽ्ट्रो कर्मप्रकृ
तीरनु मरन्ति। यथारयातस्तु निर्गन्यायस्थाया मोह
वर्जसप्तरूर्मप्रकृतीना वेदको मोहनीयस्योपशान्त-
त्यात् क्षीणत्वाद्वा । स्नानकावस्थाया घातिकर्मभक-
तिक्षयाचतसृणा वेदक इति ॥
उदीरणाद्वारे-सामायिकछेदोपस्यापनीयपरिहा-
रविशुद्धिका अष्टौ मप्त पद्धा कर्मप्र कृतीरुदीरयन्ति ।
सू्ममम्पराय आयुर्वेदनीयवर्जपट्कूर्मप्रकृतीरायुर्े-
दनीयमोहनीयवर्जपश्चकर्मप्रकृतीवदीरयति । यथा-
र्यातस्तु हे वा पश्च वा कर्मैप्रकृतीमदीरयति चतुर्द-
হगुणस्याने त्वनुदीरक इति ॥
उपमम्पद्धानद्वारे-सामायिकस्सामायिकत्व ्य
जन् छेदोपस्थापनीयत्व सूटममम्परायत्व असयत-
त्य चा भरामुयात् । उदोपस्थापनीयठछेदोपस्थयाण्नीय-
त्व त्यजन् सामायिकत्व परिहारविशुद्विकत्य सूल्म-
मम्परायत्व असयतत्व वा प्राभुयात् । परिहारवि-

Unlike other pages, this page used variery of software techniques like Optical Character Recognition (OCR), Machine Learning, and Artificial Intelligence to transliterate text from the scanned image. While the software algorithms are being prefected, the transliteation may be be accurate.Prior to any use, we recommend comapring text with image on this page. Please leave us a comment about any corrections to transliterated text above.
Last Updated : June 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP