संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
षष्ठोऽध्याय:

विश्वक्सेनासंहिता - षष्ठोऽध्याय:

विश्वक्सेनासंहिता

विष्वक्सेन:---
मृत्संस्कारमथो वक्ष्ये श्रृणुष्वैक*मनाधुना*(!) ।
पक्वापक्वे(क्वा?)द्विधा प्रोक्ता भूसुरादीननुक्रमात् ॥१॥
सर्वलोका न शंसन्ति प्रतिमां दग्धमृण्मयीम् ।
अपक्वा प्रतिमा शस्ता सैव कार्या विचक्षणै: ॥२॥
सुधया नैव कुर्याद्वा नाश्मचूर्णै: कदाचन ।
मृदैव मृण्मयं कुर्यात् यथावर्णानुरूपत: ॥३॥
ब्राह्मणस्य सिता मृद्वै क्षत्रियस्यारुणा स्मृता ।
विशां पीता भवेन्मृद्वै कृष्णा शूद्रस्य कीर्तिता ॥४॥
मृदं वर्णानुपूर्व्येण गृह्णीयात् क्षेत्रसंभवाम् ।
दधिसर्पि:पयोभिश्च अतसीस्नेहसंयुतै: ॥५॥
शर्करा(रां?)लोहपाषाणै: चूर्णं कृत्वा तु पूर्वश: ।
समभागानि चूर्णानि मृत्तिकायां नियोजयेत् ॥६॥
खादिरेण कषायेण अर्जुनेन च पेषयेत् ।
श्रीवेष्टकं सज्जरसं कुङ्कुमं कोष्ठमेव च ॥७॥
कुन्दुरुश्च रसा ह्येते सर्वे सर्वरसान्विता: ।
नदीसङ्गमतीरेषु पुण्योद्यानेषु वै पुन: ॥८॥
आदाय मृत्तिकां तत्र स्नेहचूर्णसमायुताम् ।
मासं पर्युषितं कृत्वा कारयेत् प्रतिमां तत: ॥९॥
त्रिरात्रं पेषिता(चोषिता?)सा तु शिलामयसमा भवेत् ।
मृत्संस्कारं मया प्रोक्तं तेनैव प्रतिमां क्रमात् ॥१०॥
कारयेत् सुदृढं सम्यक् शास्त्रदृष्ट्या च शिल्पिना ।
साङ्गोपाङ्गसमायुक्तां प्रतिमां सुमनोरमाम्॥ ११॥
नवाम्बरं तु सुस्निग्धं प्रतिमोपरि वेष्टयेत् ।
तस्योपरि लिखेत् स्निगधं वर्णानुक्रमणेन तु ॥१२॥
अतस्तत्संप्रवक्ष्यामि वर्णानुक्रमण क्रमात् ।
श्वेतं पीतं तथा रक्तं हरितं कृष्णमेव च ॥१३॥
पञ्चवर्णा इमे प्रोक्ता: पृथिव्याद्यधिदेवता: ।
उत्तमा धातुजा प्रोक्ता मध्यमा वृक्षसंभवा ॥१४॥
संयोगजाऽवरा ज्ञेया त्रिविधो वर्णसंग्रह: ।
वर्णं चाप्यनुवर्णं च संकरं च तथैव च ॥१५॥
त्रिविधो वर्णसंयोग: शास्त्रेऽस्मिन्नुच्यते मया ।
वर्णा इत्युच्यते शुद्धा राजवार्तादिना*करोत्*(?) ॥१६॥
अनाक(का?)रेषु ये वर्णा: प्राय:शुद्धिविवर्जिता: ।
अनुवर्णा इमे प्रोक्ता: संकरान् कथयाम्यहम् ॥१७॥
शुक्लो रक्तश्च कृष्णश्च नीलश्चेति चतुर्विध: ।
शङ्खगोक्षीरवर्णाभ: शुक्ल इत्यभिधीयते ॥१८॥
हरितश्चैव पीतश्च पीतवर्णो द्विधा भवेत् ।
मन:शिला हरीतालो हरित: संप्रकीर्तित: ॥१९॥
हरिद्राकुङ्कुमाभस्तु पीत इत्यभिधीयते ।
ततस्तु श्यामवर्णश्च कृष्णवर्णो द्विधा मत: ॥२०॥
दूर्वामरकताभस्तु इन्द्रनीलनिभोऽपर: ।
शुक्लेन मिश्रितो रक्तो हरिरित्यभिसंज्ञित: ॥२१॥
शुक्?लेन मिश्रित: पी?तो गौर इत्यभिधीयते ।
रक्तेन मिश्रितमपि कपिलं परिभाशितम् ॥२२॥
शुक्लेन मिश्रित: कृष्णो धूम्र इत्यभिसंज्ञित: ।
पीतेन मिरित: कृष्ण काल इत्यभिसंज्ञित: ॥२३॥
पीतकृष्णयुत:शुक्लो गौर इत्यभिधीयते ।
पीतरक्तयुत:शुक्ल: कर्बुर: समुदाहृत: ॥२४॥
पीतकृष्णयुतो वर्णो हरिवर्ण: प्रकीर्तित: ।
एवं संकरतो वर्ण: तत्कालं स्थीयते दृढम् ॥२५॥
यन्निभा कथिता मूर्ति: तन्निभं वर्णयोजनम् ।
अदृष्टदेशसंभूता मध्यमा कालसंभवा ॥२६॥
एवं वर्णविभागस्तु क्रमश: परिकीर्तित: ।
वासुदेवं संकर्षणं प्रद्युम्नं चनिरुद्धकम् ॥२७॥
कलौ युगे शचीनाथ श्यामवर्णेन कारयेत् ।
तद्बिम्बं शुभदं ऋद्धिं(विद्धि?)राजराष्ट्रविवर्धनम् ॥२८॥
तस्मात्सर्वप्रयत्नेन कलौ श्यामेन कारेयत् ।
अन्यथाशुभमाप्नोति राजराष्ट्रविनाशकृत् ॥२९॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां
मृत्संस्कारविधिर्नाम षष्ठोऽध्याय:

N/A

References : N/A
Last Updated : January 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP