मल्लपुराणम् - सप्तदशोऽध्याय: ।

१३व्या ’ शतकातील ’ मल्लपुराण ’ ग्रंथात मल्लयुद्धाविषयी विस्तृत वर्णन आहे. शिवाय या ग्रंथात पहिलवानांसाठी विविध ऋतुतील आवश्यक खुराकांची माहिती दिलेली आहे.


सप्तदशोऽध्याय: ।
त्रीण्येव जययुध्दनि भवन्ति मल्लसडरे ।
अप्राणयतना चैव तथैव श्रमपातना ॥१॥
ज्येष्ठी च ज्येष्ठिना चैव योधयेद्‍ विचारयेत‍ ।
अन्तरज्येष्ठिना सार्धान्तरज्येष्ठिनं न्यसेत्‍ ॥२॥
गोपकुलो योजनीय:  समं गोपकुलेन च ।
भविष्यश्च भविष्येण बालको बालकेन च ॥३॥
वृध्दो वृध्देन सार्ध च योजयेव्द्यायतो नृप: ।
यो येन सहतस्तस्य करोति धारणं यथा ॥४॥
स तथा तेन संयोज्यस्ततो युध्दं प्रवर्तते ।
ततश्च कौतुकं राजा राजभृत्यकुमारका: ॥५॥
अमात्या: सर्वलोकाश्च पश्यन्ति युध्दकौतुकम्‍ ।
जिते प्रसादे व्दिगुणं हरिते च तदर्धकम्‍ ॥६॥
उभयो: सदृशं युध्दं प्रसादं सदृशं ददेत्‍ ।
संतोपसदृशं घापि दत्वा मल्लांश्च विस्तरान्‍ ॥७॥
राजापि च ततो गच्छेत्स्वकीयं मन्दिरं वरम्‍ ।
अनेन विधिना सर्वमेकादशाहयो घृयात्‍ ॥८॥
मासप्रभातमल्लानां शक्ति: संजायते दृढम्‍ ।
८ ते ३२ श्लोक प्राप्त झाल्यावर प्रसिद्ध केके जातील.

राजा चैव छडकी तथा ।
करडकी च विख्याता अधोमुखडाक्यपि ॥३३॥
करचरणछ्डकी विख्याता कथित बुधै: ।
या छडकी विख्याता कृष्णेन परमेष्ठिना ॥३४॥
उत्तानकरयोश्चैव प्रथमं परिकीर्तितम्‍ ।
शिछड एते कृष्णेन त्रयोदश प्रकीर्तिता: ॥३५॥
तथा बाहुचलनं च प्रज्ञानं परमं मतम्‍ ।
अध्दाडबाहुचलनं कृष्णेन विनिवेशित: ॥३६॥
जडाबाहुचलनं च परं विज्ञानमुत्तमम्‍ ।
उत्तरबाहुचलनं तथैव परमं मतम्‍ ॥३७॥
उत्तरेडे करे चैव बाहुचलनमुत्तमम्‍ ।
उत्तरबाहुचलनं कृष्णेन रचितं पुरा ॥३८॥
उत्तानचालन्ज़्म चैव विज्ञानं परमं मतम्‍ ।
करपादढोकरेण बाहोश्चालनमिप्यते ॥३९॥
एवं वुध्दैव्ददिशधा संख्याया: परिकीर्तितम्‍ ।
विज्ञानं बाहुचलनं मल्लानां हितकाम्यया ॥४०॥
शिरसो मुहडाश्चैव हस्तयोर्मुहडस्तथा ।
तथैवोदरमुहडं वहिर्मुहडामुच्यते ॥४१॥
उदरलग्रमुहडं व्दिविधं मुहडं तथा ।
शुध्दागण्डं तथैवादौ स्थितिविज्ञानमुत्तमम्‍ ॥४२॥
क्षाले चैव हि विज्ञेयं गण्डरादित्यमेव च ।
उदरं गण्डशब्दं च तृतीयमिह लक्ष्यते ॥४३॥
कूप्माण्डे पुनरादित्यं चतुर्थमपरं मतम्‍ ।
पृष्ठगण्डरा(मया) दित्यं पश्चमं परिकीर्तितम्‍ ॥४४॥
विज्ञानमुत्तमं चैव कृष्णेन रचितं पुरा ।
प्रथमं  चलपादं च बाहोश्चलनमिप्यते ॥४५॥
करतलयोश्चालनं च कृष्णेन कथितं शुभम्‍ ।
कक्षाफणापि विदिता विज्ञानं परमार्थत: ॥४६॥
तथैव चलफणाच्च त्रिमुखला फणापि च ।
संधिफणा अन्थिता च नवधा कथिता फणा ॥४७॥
कृष्णेन च ततो मल्लैर्योध्दव्या विजयार्थिभि: ।
लोभी पापी च विज्ञेयो तथा च जलपाच्यपि ॥४८॥
करचराणतृतीयो मल्लानां च जयप्रद: ।
दृग्भडो मध्यभडश्च पृष्ठभडास्तृतीयक: ॥४९॥
बहिर्भडाश्चतुर्थोपि चतुर्धा भडलक्षणम्‍ ।
उरोदेशमुष्टिरियं नाम्राथ सुभगा पुरा ॥५०॥
पृष्टिधनुरपि व्दन्द्वैव कथिता च मयाऽधुना ।
गलकर्तरी प्रथमा व्दितीया हस्तकर्तरी ॥५१॥
रागकर्तरी तृतीया चतुर्थी बाहि:कर्तरी ।
कर्यो: पीडनं प्रोक्तं प्रकोष्ठपीडनं तथा ॥५२॥
ग्रीवाया: पीडनं चैव विज्ञानं भुजमुत्तमम्‍ ।
उरोभाग्यहिर्भारम्डभारस्ताथा पर: ॥५३॥
गजार्गलमिति ख्यातो वेग: क्रतलस्य च ।
उरोगण्डगुला चैव ऊर्ध्वगण्डगुला पर ॥५४॥
चाणूरक: परमोर्थारष्टकश्च पर: स्मृत: ।
मुष्टिकाख्यो मुरस्तेह‍ गगनानापरस्तथा ॥५५॥
नदीबिन्दुपरो गुप्त: कथिन: पुंगवोपि च ।
कृष्णश्च सर्वमल्लाश्च पश्यन्ति विधिपूर्वकम्‍ ।
विज्ञानाति दर्शनानि चतु:पष्टयधिअक शतम्‍ ॥५६॥

N/A

References : N/A
Last Updated : December 31, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP