संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ४३

सौरपुराणं - अध्यायः ४३

सौरपुराणं व्यासकृतम् ।


= ( कखगसंज्ञितपुस्तकेष्वमयेवाध्यायश्चतुर्दशाध्यायस्थाने संगृहीतः । )
= सूत उवाच -
अन्यद्व्रतं पापहरं धर्मकामार्थमोक्षदम् ।
उमामहेश्वरं नाम व्रतं त्रैलोक्यविश्रुतम् ॥१॥
पौर्णमास्याममावास्यां चतुर्दश्यष्टमी(?) तथा ।
कार्यमेतासु तिथिषु नक्तमेतद्द्विजोत्तमाः ॥२॥
ब्रह्मचारी हविष्याशी सत्यवादी सुसंयमी ।
वर्षान्ते प्रतिमा कार्या हेम्ना वा रजतेन च ॥३॥
पञ्चामृतैस्तु संस्नाष्य पूजयेद्विधिवद्द्विजाः ।
वस्त्रैः पुष्परैलंकृत्य भक्ष्यैर्नानाविधैः शुभैः ॥४॥
ध्वजैर्वितानैश्चमरैर्यथा शोभां प्रकल्पबेत् ।
आचार्यं पूजयेद्भक्त्या वस्त्रालंकारभूषणैः ॥५॥
भक्त्या च दक्षिणां दद्याच्छिवभक्तांश्च भोजयेत् ।
* ( शैवमेकमित्यादि वचनं यथेत्यन्तं कखगघङजझसंज्ञितपुस्तकेषु नास्ति । )
* शैवमेकं तु संभोज्य शतभोज्यफलं लभेत् ॥६॥
सत्यं सत्यं पुनः सत्यं देवस्य वचनं यथा ।
प्रतिमां पूजितां पश्चात्ताम्रपात्रे सुनिर्मले ॥७॥
निधाय सितवस्त्रेण संछाद्य शिरसा नमेत् ।
शङ्खतूर्यादिनिर्घोषैः शिवस्याऽऽयतनं महत् ॥८॥
पुनर्वेद्यां सुसंस्थाप्य ब्रतं शंभोर्निवेदयेत् ।
शिवं प्रदक्षिणीकृत्य पश्चाद्देवं क्षमापयेत् ॥९॥
श्रद्धया यः करोतीदं व्रतं त्रिदशपूजितम् ।
सूर्यायुतप्रतीमाशं विमानं सार्वकामिकम् ॥१०॥
आरुह्य स्नीसहस्रैश्च गणैर्नानाविधैर्वृतः ।
याति माहेश्वरं स्थानं यत्र गत्वा न शोचति ॥११॥
तत्र माहेश्वरान्भोगान्भुक्त्वा कल्पशतत्रयम् ।
तदन्ते वैष्णवान्भोगान्भुङ्क्ते विष्णोः समीपतः ॥१२॥
पश्चाद्भोगसमायुक्तो ब्रझलोके महीयते ।
ब्रह्मलोकात्परिभ्रष्टः प्राजापत्यान्समश्नुते ॥१३॥
तस्माल्लोकाच्च्युतः पश्चात्सर्वलोकनमस्कृतः ।
सोमलोकं स्मासाद्य भुक्त्या भोगान्यथेप्सितान् ॥१४॥
सोमाद्देवेन्द्रगन्धर्वयक्षलोकमनुत्तमम् ।
भुक्त्वा तत्र महाभोगांस्तदन्ते मेरुमूर्धनि ॥१५॥
तदन्ते लोकपालानां लोकानासाद्य मोदते ।
ततः कर्मावशेषेण पृथिव्यामेकराड्भवेत् ॥१६॥
उमामहेश्वरं नाम व्रतं सर्वसुखप्रदम् ।
शंकरेण पुरा गीतं पार्वत्याः षण्मुखस्य च ॥१७॥
आगस्त्यः षण्मुखाल्लब्ध्वा प्राप्तवान्मे गुरुस्ततः ।
द्वैपायनान्मुनिवरात्प्राप्तवानहमुत्तमम् ॥१८॥
अन्यच्छूलव्रतं नाम शृणुध्वं मुनिपुंगवाः ।
अमावस्यां निराहारो भवेदब्दं सुसंयमी ॥१९॥
शूलं पिष्टममं कृत्वा वर्षान्ते विनिवेदयेत् ।
शिवाय राजतं पद्मं सुवर्णं कृतकर्णिकम् ॥२०॥
भक्त्या तु विन्यसेन्मूर्ध्नि सर्वमन्यच्च पूर्ववत् ।
* ( ब्रह्महत्यादिभिरित्यादि प्रतिमां विनिवेदयेदित्यन्तं घडसंज्ञितपुस्तकयोर्नास्ति । )
* ब्रह्महत्यादिभिः पापैर्मुक्तो याति परां गतिम् ॥२१॥
लोकान्पूर्वोदितान्प्राप्य तदन्ते पृथिवीपतिः ।
षूर्णमास्याममावास्यामब्दमेकं दृय्ढब्रतः ॥२२॥
वर्षान्ते सर्वगन्धाढ्यां प्रतिमां विनिवेदयेत् ।
पूर्ववत्फलमाप्नोति व्रतेनानेन वै द्विजाः ॥२३॥
अष्टम्यां च चतुर्दश्यामुपवासी जितेन्द्रियः ।
सर्वभोगसमायुक्तः शिवलोके महीयते ॥२४॥
क्षमा सत्यं दया दानं शौचमिन्द्रियनिग्रहः ।
शिवपूजाऽग्निहवनं संतोषोऽस्तेयता तथा ॥२५॥
सर्वव्रतेष्वयं घर्मः सामान्यो दशधा स्मृतः ॥२६॥
अन्यद्व्रतं पापहरं शृणुर्ध्वं मुनिपुंगवाः ।
षण्मुखस्य पुरा प्रोक्तं देवदेवेन शंभुना ॥२७॥
कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।
प्रणभ्य विधिवद्भक्त्या पप्रच्छ गिरिजासुतः ॥२८॥
स्कन्द उवाच -
केन ब्रतेन भगवन्सौभाग्यमतुलं भवेत् ।
पुत्रपौत्रधनैश्वर्यं मनुजः सुखमेधत्ते ॥२९॥
तन्मे वद महादेव व्रतानामुत्तमं व्रतम् ।
X ( इदं श्लोकार्धं घङसंज्ञितपुस्तकयोर्नास्ति । )
X येन चीर्णन देवेश नरो राज्यं च विन्दति ॥३०॥
राज्ञीव जायते नारी अपि दासकुलोद्भवा ।
राजपुत्रो जयेच्छत्रून्गरुडः पन्नगानिव ॥३१॥
ब्राह्मणो ब्रह्मवर्चसं प्राप्य सर्वाधिको भवेत् ।
वर्णाश्रमविहीनोऽपि सोऽपि सिद्धिं च विन्दन्ति ॥३२॥
ईश्वर उवाच -
शृणु वत्स प्रवक्ष्यामि ब्रतानामुत्तमं व्रतम् ।
अस्ति दूर्वागणपतेर्व्रतं त्रैलोक्यविश्रुतम् ॥३३॥
भगवत्या पुरा चीर्णं पार्वत्या पद्मया सह ।
सरस्वत्या महेन्द्रेण विष्णुना धनदेन च ॥३४॥
अन्यैश्च देवैर्मुनिर्भिर्गन्धर्वैः किंनरैस्तथा ।
चीर्णमेतद्व्रतं सर्वैः पुराकल्पे षडानन ॥३५॥
* ( घङजसंज्ञितपुस्तकेत्वयं श्लोको नास्ति । )
* चतुर्थी या भवेच्छृक्ला नभोमासस्य पुण्यदा ।
तस्यां व्रतमिदं कुर्मात्कार्तिक्यां वा षडानन ॥३६॥
गजाननं चतुर्बाहुमेकदन्तं विपाटितम् ।
विधाय हेम्ना विघ्नेशं हेमपीठासनस्थितम् ॥३७॥
= ( घङजसंज्ञितपुस्तकेष्विदं श्लोकार्यं नास्ति । )
= तथा हेममयीं दूर्वां तदाधारे व्यवस्थिताम् ।
संस्थाप्य विघ्नहर्तारं कलशे ताम्रभाजने ॥३८॥
वेष्ठितं रक्तवस्त्रेण सर्वतोभद्रमण्डले ।
पूजयेद्रक्तकुसुमैः पत्रिकाभिश्च पञ्चभिः ॥३९॥
बिल्वपत्रमपामार्गं शमी दूर्वा हरिप्रिया (?) ।
अन्यैः सुगन्धिकुसुमैः पत्रिकाभिः सुगन्धिभिः ॥४०॥
फलैश्च मोदकैः पश्चादुपहारं प्रकल्पयेत् ।
+ ( चसंज्ञितपुस्तकं विना सर्वस्वादर्शपुस्तकेषु पूजयामीत्यादि नूनमित्यन्तं शब्दजातं नास्ति । )
यथावदुपचारैस्तु + पूजयामि जगत्पते ॥४१॥
इत्युक्त्वा श्रद्धया नूनं पूजयेद्गिरिजासुतम् ।
एह्येहि देव हेरम्ब विघ्नराज गजानन ॥
उपविश्याऽऽसनं देव सर्वकामप्रदो भव ॥४२॥ इत्यावाहनासनमन्त्रः ।
उमासुत नमस्तुस्यं विश्वव्यापिन्सनातन ।
विघ्नौघं छिन्धि सकलमर्घ्यं पाद्यं ददामि ते ॥४३॥ इत्यर्ध्यपाद्यमन्त्रः ।
गणेश्वराय देवाय उमापुत्राय वेधसे ।
पूजामथ प्रयच्छामि गृहाण भगवन्नमः ॥४४॥
इति गन्धमन्त्रः ।
विनायकाय शूराय वरदाय गजानन ।
उमासुताय देवाय कुमारगुरवे नमः ॥४५॥
लम्बोदराय वीराय सर्वंविघ्नौघहारिणे ॥४६॥ इति पुष्पमन्त्रः ॥
उमाङ्गमलसंभूत दानवानां वधाय वै ।
अनुग्रहाय लोकानां स देवः पातु विश्वभुक् ॥४७॥ इति धूपमन्त्रः ॥
परंज्योतिः प्रकाशाय सर्वसिद्धिप्रदाय च ।
तुभ्यं दीपं प्रदास्यापि महादेवात्मने नमः ॥४८॥ इति दीपमन्त्रः ॥
गणानां त्वां गणपतिं हवामहे
कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराज ब्रह्मणीं ब्रह्मणस्पत
आ नः शृण्वन्नूतिभिः सीद सादनम् ॥४९॥ इत्युपहारमन्त्रः ॥
गणेश्वर गणाध्यक्ष गौरीपुत्र गजानन ।
व्रतं संपूर्णतां यातु त्वत्प्रसादादिभानन ॥५०॥ इति प्रार्थनामन्त्रः ॥
एवं संपूज्य विघ्नेशं यथा विभवविस्तरैः ।
सोपस्करं गणाध्यक्षमाचार्याय निवेदयेत् ॥५१॥
गृहाण भगवन्ब्रह्मन्गणराजं सदक्षिणम् ।
व्रतं त्वद्वचनादद्य संपूर्णं यातु सुव्रत ॥५२॥ इति दानमन्त्रः ॥
एवं यः पञ्च वर्पाणि कृत्वोद्यापनमाचरेत् ।
ईप्सिताल्लॅंभते कामान्देहान्ते शांकरं पदम् ॥५३॥
अथवा शुक्लपक्षस्य चतुर्थ्यां संयतेन्द्रियः ।
कुर्याद्वर्षत्रयं त्वेवं सर्वसिद्धिमवाप्नुयात् ॥५४॥
उद्यापनं विना यस्तु करोति व्रतमुत्तमम् ।
तेन शुक्लतिलैः कार्यं प्रातःस्नानं षडानन ॥५५॥
हेम्ना वा रजतेनापि कृत्वा गणपतिं बुधः ।
पञ्चगव्यैश्च सुस्नाप्य दूर्वाभिः संप्रपूजयेत् ॥५६॥
मन्त्रैश्च दशभिर्भक्त्या दूर्वायुक्तैः शिखिध्वज ।
इत्येवं कथितं वत्स सर्वसिद्धिप्रदं शुभम् ॥
व्रतं दूर्वागणपतेः किमन्यच्छ्रोतुमर्हसि ॥५७॥२२३८॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे उमामहेश्वरदूर्वागणपतिव्रतकथनं नाम त्रिंचत्वारिंशोऽध्यायः ॥४३॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP