संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ४

सौरपुराणं - अध्यायः ४

सौरपुराणं व्यासकृतम् ।


मनुरुवाच -
राज्ञः सकाशात्स मुनिर्गत्वा किं कृतवान्पुनः ।
तस्याऽऽश्रमस्य किं नाम भगवन्ब्रूहि मे प्रभो ॥१॥
भानुरुवाच -
रेवातीरे महत्पुण्यं जालेश्वरमिति स्मृतम् ।
आश्रमं तृणबिन्दोस्तु मुनिसिद्धनिषेवितम् ॥२॥
गत्वा तत्र मुनिश्रेष्ठो भवभावसमन्वितः ।
शिवलिङ्गं प्रतिष्ठाप्य तीर्थयात्रां चकार सः ॥३॥
मनुरुवाच -
कानि तीर्थानि गुह्यानि येषु संनिहितः शिवः ।
ब्रूहि मे तानि भगवन्नन्यान्यपि च तत्त्वतः ॥४॥
भानुरुवाच -
तीर्थांनामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम् ।
वाराणसीतिनगरी प्रिया देवस्य शूलिनः ॥५॥
यत्र विश्वेश्वरो देवः सर्वेषामिह देहिनाम् ।
ददाति तारकं ज्ञानं संसारान्मोचकं परम् ॥६॥
गङ्गा ब्रह्ममयी यत्र मूर्तिश्चोत्तरवाहिनी ।
संहर्त्री सर्वपापानां दृष्टा स्पृष्टा नमस्कृता ॥७॥
नास्ति गङ्गासमं तीर्थं वाराणस्यां विशेषतः ।
तत्रापि मणिकर्ण्याख्यं तीर्थं विश्वेश्वरप्रियम् ॥८॥
तैस्मिंस्तीर्थे नरः स्नात्वा पात्की व्याऽ‍प्यपातकी ।
दृष्ट्वा विश्वेश्वरं देवं मुक्ति भाग्जायते नरः ॥९॥
विश्वेश्वरय माहात्म्यं यदुक्तं ब्रह्मसूनुना ।
तदहं संप्रवक्ष्यामि व्यासायामिततेजसे ॥१०॥
घोरं कलियुगं प्राप्य कृष्णद्वैपायनः प्रभुः ।
किं तच्छ्रेयस्करमिति हृदि कृत्वा जगाम सः ॥११॥
नन्दीश्वरस्य यः शिष्यो योगिनामग्रणीः स्वयम् ।
सनत्कुमारो भगवान्यत्राऽऽस्ते हिमवद्गिरौ ॥१२॥
नानादेवगणाकीर्णे यक्षगन्धर्वसेविते ।
सिद्धाचारणाकूष्माण्डैरप्सरोभिश्च संकुले ॥१३॥
गङ्गा मन्दाकिनी यत्र राजते दुःखहारिणी ।
शोभिता हेमकमलैः पुष्पैरन्यैर्मनोहरैः ॥१४॥
तस्याऽऽश्रममनुप्राप्य पाराशर्यो महामुनिः ।
अभिवाद्य यथान्यायं तस्याग्र उपविश्य च ॥१५॥
कृताञ्जलिपुटो भूत्वा वाक्यमेतदुवाच ह ॥१६॥
व्यास उवाच -
प्राप्तं कलियुगं घोरं पुण्यमार्गबहिष्कृतम् ।
पाखण्डाचारनिरतं म्लेच्छान्ध्रजनसंकुलम् ॥१७॥
अधार्मिका क्रूरसत्त्वा ह्यनाचाराल्पमेधसः ।
तस्मिन्युगे भविष्यन्ति ब्राह्मणाः शूद्रयाजकाः ॥१८॥
स्नानं देवार्चनं दानं होमं च पितृतर्पणम् ।
स्वाध्ययं न करिष्यन्ति ब्राह्मणा हि कलौ युगे ॥१९॥
* ( घसंज्ञितषुस्तकेऽयं श्लोको न विद्यते । )
* न पठन्ति तथा वेदाञ्श्रेयसे ब्राह्मणाधमाः ।
प्रतिग्राहार्थं वेदांश्च पठिष्यन्ति कलौ युगे ॥२०॥
पुरुषोत्तममाश्रित्य शिवनिन्दारता द्विजाः ।
कलौ युगे भविष्यन्ति तेषां त्राता न माधवः ॥२१॥
स्वां स्वां वृत्तिं परित्यज्य परवृत्त्युपजीवकाः ।
ब्राह्मणाद्या भविष्यन्ति संप्राप्ते तु कलौ युगे ॥२२॥
एतान्प्रापरतान्दृष्त्वा राजानश्चाविचारकाः ।
भविष्यन्ति कलौ प्राप्ते वृथा जात्यभिमानिनः ॥२३॥
उच्चासनगताः शूद्रा दृष्ट्वा च ब्राह्मणांस्तदा ।
न चलन्त्यल्पमतयः संप्राप्ते तु कलौ युगे ॥२४॥
काषायुणश्च निर्ग्रन्था नग्नाः कापालिकास्तथा ।
बौद्धा वैशेषिका जैना भविष्यन्ति कलौ युगे ॥२५॥
तपोयज्ञफलानां तु विक्रेतारो द्विजाधमाः ।
यतयश्च भविष्यन्ति शतशोऽथ सहस्रशः ॥२६॥
विनिन्दन्ति महादेवं संसारान्मोचकं परम् ।
तद्भक्तांश्च महात्मनो ब्राह्मणांश्च कलौ युगे ॥२७॥
X ( खसंज्ञ्हितपुस्तकेऽयं श्लोको न विद्यते । )
X ताडयन्ति दुरात्मानो ब्राह्मणान्राजसेवकाः ।
न निवारयते राजा तान्दृष्ट्वाऽपि कलौ युगे ॥२८॥
एवं घोरे कलुयुगे किं तच्छ्रेयस्करं द्विज ।
ब्रूहि तद्भगवन्मह्यं संसारान्मोचकं परम् ॥२९॥१८०॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे भानुमनुसंवादे वाराणसीमहिमकलियुगवर्णनं नाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : December 04, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP