मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्|
अष्टमः स्तबकः

उमासहस्रम् - अष्टमः स्तबकः

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas.


चरित्रत्रयम् (अनुष्टुब्वृत्तम्)

तमसामभितो हन्ता चन्डिकाहासवासरः ।
सतां हृदयराजीवविकासाय प्रकल्पताम् ॥१॥

या निद्रा सर्वभूतानां योगनिद्रा रमापतेः ।
ईड्यतां सा महाकाली महाकालसखी सखे ॥२॥

विरिञ्चिना स्तुते मातः कालि त्वं चेन्न मुञ्चसि ।
मधुकैटभसंहारं करोतु कथमच्युतः ॥३॥

वासवः काशनीकाशयशोलङ्कृतदिङ्मुखः ।
महोग्रविक्रमाद्यस्मादासीदाजौ पराङ्मुखः ॥४॥

यत्प्रतापेन सन्तप्तो मन्ये बाडबरूपभृत् ।
भगवाननलोऽद्यापि सिन्धुवासं न मुञ्चति ॥५॥

कुर्वाणे भूतकदनं यस्मिन्विस्मितचेतसः ।
एष एवान्तको नाहमित्यासीदन्तकस्य धीः ॥६॥

रणे येनातिरस्कृत्य त्यक्तो राक्षस इत्यतः ।
चिराय हरिदीशेषु कोणेशः प्राप्तवान्यशः ॥७॥

यन्नियन्तुमशक्तस्य कुर्वाणमसतीः क्रियाः ।
नियन्तुरसतामासीत्पाशिनो मलिनं यशः ॥८॥

बाहुवीर्यपराभूतो यस्य प्रायेण मारुतः ।
बभूव क्षणदान्तेषु रतान्तपरिचारकः ॥९॥

निधीन्येन जितो हित्वा राजराजः पलायितः ।
स्पष्टं बभाण माधुर्यं प्राणानामखिलादपि ॥१०॥

यस्मिन्नुत्तरपूर्वस्या दिश एकादशाधिपाः ।
कुण्ठा बभूवुरात्मीयकण्ठोपमितकीर्तयः ॥११॥

निजशुद्धान्तकान्तानामाननैरेव निर्जितम् ।
ललज्जे यः पुनर्जित्वा शूरमानी सुधाकरम् ॥१२॥

बालस्येव क्रीडनकैः प्रवीरैर्यस्य खेलतः ।
लीलाकन्दुकधीरासीद्देवे दीधितिमालिनि ॥१३॥

त्रियामाचरशुद्धान्तभ्रूविलासनिवारणम् ।
विष्णोः सुदर्शनं चक्रं यस्य नापश्यदन्तरम् ॥१४॥

महिषं तं महावीर्यं या सर्वसुरदेहजा ।
अवधीद्दानवं तस्यै चण्डिकायै नमो नमः ॥१५॥

मुखं तवासेचनकं ध्यायं ध्यायं निरन्तरम् ।
मृगेन्द्रवाहे कालेन मृडस्त्वन्मुखतां गतः ॥१६॥

कार्तिकीचन्द्रवदना कालिन्दीवीचिदोर्लता ।
अरुणाम्भोजचरणा जयति त्रिरुचिः शिवा ॥१७॥

यत्ते कचभरः कालो यद्बाहुर्लोकरक्षकः ।
युक्तं द्वयं शिवे मध्यस्त्वसन्नाको न नाकराट् ॥१८॥

स्वदेहादेव या देवी प्रदीपादिव दीपिका ।
आविर्भभूव देवानां स्तुवतां हर्तुमापदः ॥१९॥

धैर्यचातुर्यगाम्भीर्यवीर्यसौन्दर्यशालिनीम् ।
रत्नं नितम्बिनीजातौ मेनिरे यां सुरासुराः ॥२०॥

यदीयहुङ्कृत्यनले धूम्राक्षोऽभवदाहुतिः ।
समाप्तिं भीषणं यावन्नैवावाप विकत्थनम् ॥२१॥

चामुंडाशिवदूत्यौ यत् कले दारुणविक्रमे ।
भक्षयामासतुर्मूर्तीः कीर्तिभिः सह रक्षसाम् ॥२२॥

यस्याः शूले जगामास्तं यशः शुम्भनिशुम्भयोः ।
नमामि विमलश्लोकां कौशिकीं नाम तामुमाम् ॥२३॥

यशोदागर्भजननाद् यशोदां गोकुलस्य ताम् ।
वन्दे भगवतीं नन्दां विन्ध्याचलनिवासिनीम् ॥२४॥

अम्बिकामुपतिष्ठन्तामेताश्चण्डीमनुष्टुभः ।
प्रसन्नाः साध्वलङ्काराः सिद्धपद्मेक्षणा इव ॥२५॥

N/A

References : N/A
Last Updated : January 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP