भाद्रपदमास: - दूर्वाष्टमीवतम्‌

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ भाद्रपदशुक्लाष्टम्यां दूर्वाष्टमीवतम्‌ ॥

एतद व्रतं स्त्रीणां नित्यम्‌ । अष्टमी च पूर्वविद्धा ग्राह्येति सकलसिद्धान्त: । ज्येष्ठामूलयुतायामष्टम्यां अगस्त्योदये कन्यार्के च न कार्यम्‌ । भाविन्यगस्त्योदये पूर्वायां कृष्णाष्टम्यामेव कार्यम्‌ । यदा ज्येष्ठादिकं विनाऽष्टमी न लभ्यते तदा ब्राह्मणद्वारा पूजनं कारयित्वा स्वयमेकभक्तं कुर्यात्‌ । वन्ध्य दिवस न नयेत्‌ ॥ अथायं विधि: ॥ शुचौ देशे जातदूर्वायां अथवा वितस्तिमितां दूर्वां गृहे आनीय पीठे संस्थाप्य तन्मूले शिवं संस्थाप्य पूजामारभेत । आचम्य देशकालौ स्मृत्वा, ममेह जन्मनि जन्मान्तरे च अखण्डितसौभाग्याविच्छिन्नसन्ततिधनधान्यैश्वर्याद्यभिवृद्धयर्थं नित्यविधिरूपं दूर्वाष्टमीव्रताङ्गभूतं यथामिलितोपचारद्रव्यै: दूर्वामूले शिवपूजनपूर्वकं दूर्वापूजनं करिष्ये । कलशपूजनादिप्रोक्षणान्तं कृत्वा, श्रीशिवाय नम इति नाममन्त्रेण शिवम्‌, आगच्छ देवि दूर्वे त्वं सर्वसम्पत्प्रदायिनि । यावद्‌व्रतं समाप्येत तावत्त्वं सन्निधा भव ॥ श्रीदूर्वायै नम: दूर्वां आवाहयामि इत्यादिषोडशोपचारैर्गन्धदध्यक्षतशमीपत्रै: पुष्पैर्धूपदीपै: खर्जूरनारिकेलमातुलिङ्गद्राक्षाजम्बीरबीजपूरदाडिमफलैनैंवेद्येन च पूजां समाप्य, गन्धदध्यक्षतदूर्वाशमीमिश्रितजलेन विशेषार्घ्यं दत्वा प्रार्थयेत्‌ । त्वं दूर्वेऽमृतजन्मासि वन्दितासि मुनीश्वरै: । सौभाग्यं सन्ततिं देहि सर्वकार्यकरी भव ॥ यथा शाखाप्रशाखाभिर्विस्तृतासि महीतले । तथा ममापि सन्तानं देहि त्वमजरामरम्‌ ॥ ततो ब्राह्मणाय खर्जूरनारिकेलादिफलवायनं दत्वा दूर्वां विसर्जयेत्‌ । विष्णुदेहसमुद्‌भूते दूर्वे त्वं हि प्रसीद मे । वन्दिता सर्वदेवैस्तु गम्यतां निजमन्दिरम्‌ ॥ यस्य स्मृत्या० । अनेन मया कृतेन पूजनेन श्रीशिव: प्रीयताम्‌ । तत: ब्राह्मणान्‌ सम्भोज्य, स्वयमनग्निपक्वमन्नं दधि फलं च अक्षारलवणं भुञ्जीत ॥ इति दूर्वाष्टमीपूजाविधि: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP