भाद्रपदमास: - दूर्वायुग्मपूजा

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ दूर्वायुग्मपूजा ॥

१. गणाधिपाय० दूर्वायुग्मं० ।
२. उमापुत्राय० दूर्वायु० ।
३. अघनाशना० दूर्वायु० ।
४. विनायका० दूर्वायु० ।
५. ईशपुत्राय० दूर्वायु० ।
६. सवसिद्धिप्रदा०  दूर्वायु० ।
७. एकदन्ताय० दूर्वायु० ।
८. इभवक्त्राय० दूर्वायु० ।
९. मूषकवाहना० दूर्वायु० ।
१०. कुमारगुरवे० दूर्वायु० ।
ततोऽवशिष्टामेकां दूर्वी गणाधिपाय नम इत्यादिदशभिर्नामभि: समर्पयेत्‌ ।

यज्ञेनयज्ञ० गणानांत्वा० निषुसीदेत्यादिवैदिकमन्त्रै: पुष्पाञ्जलिं० । विनायक गणेशान सर्वदेवनमस्कृत । पार्वतीप्रिय विघ्नेश मम विघ्नं विनाशय ॥ सर्वत्र सर्वदा देव निर्विघ्नं कुरु सर्वदा । मानोन्नतिं च राज्यं च पुत्रपौत्रान्‌ प्रदेहि मे ॥ वक्रतुण्ड० सर्वदा ॥ विघ्नान्नाशय मे सर्वान्नाशायोपस्थितान्‌ प्रभो । त्वत्प्रसादेन कार्याणि सर्वाणीह करोम्यहम्‌ ॥ शत्रूणां बुद्धिनाशोऽस्तु मित्राणामुदयं क्रुरु । इति विज्ञाप्य देवेशं प्रणिपत्य पुन: पुन: ॥ इति सम्प्रार्थ्य, यस्य स्मृत्या० । अनेन मया कृतेन पूजनेन श्रीसिद्धिविनायक: प्रीयताम्‌ ॥

ततो दशमोदकान्‌ विप्राग्रे निधाय वायनं दद्यात्‌ । अद्य पू० पूजासाङ्गतासिद्धयर्थं ब्राह्मणाय वायनप्रदानं तदङ्गत्वेन ब्राह्मणपूजनं च करिष्ये । सिद्धिविनायकस्वरूपिणे ब्राह्मणाय इदमासनम्‌, गन्धा:० स्वस्त्यस्तु० । मोदकान्‌ दशसङ्ख्याकान्‌ सगुडान्‌ घृतपाचितान्‌ । विप्रवर्याय दास्यामि गणनाथ प्रतुष्टये ॥ इदं दशमोदकसङख्याकवायनं सधान्यं सफलं अमुकशर्मणे० सम्प्रददे । दानसाङ्गता० दक्षिणां० सम्प्रददे । प्रति० प्रतिगृ० । अनेन वायनदानेन सिद्धिविनायक: प्रीयताम्‌ । ततो मोदकसहितेनान्नेन ब्राह्मणान्‌ भोजयित्वा स्वयं सुहृद्युतो दशमोदकसहितमतैलपक्वमन्नं भुञ्जीत ॥

अत्रायमाचार:--- तां प्रतिमां विसर्जनमकृत्वैव कतिपयदिनान्युत्सवार्थं स्थापयित्वा प्रतिदिनं पूजनगीतनृत्यवाद्यकथापुराणश्रवणादिभिर्ब्राह्मणभोजनेन चोत्सवं कृत्वा भाद्रपदशुक्लपक्षे शुभेऽह्नि विसर्जनाङ्गत्वेन मध्याह्ने देवं सम्पूज्य महानैवेद्यं समर्प्य, यान्तु देवगणा इति आवाहितं सिद्धिविनायकं विसर्जयामीति विसृज्य, उत्तिष्ठब्रह्मण० इत्युत्थाप्य नरयानादावारोप्य, मङ्गलवाद्यधोषपुर:सर नीत्वा नद्यादौ महति जले प्रतिमां विसृजेदिति । अस्यां चतुर्थ्यां धन्द्रदर्शनं निषिद्धम्‌ । दर्शने मिथ्याभिदूषणं दोषस्तत्परिहाराय पुराणोक्तं श्लोकं पठेत्‌ । सिंह: प्रसेनमवधीत्सिंहो जाम्बवता हत: । सुकुमारक मारोदीस्तव ह्येष स्यमन्तक: ॥ इति सिद्धिविनायकपूजाविधि: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP