ऐश्वर्य कादम्बिनी - चतुर्थी वृष्टिः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. ऐश्वर्य कादम्बिनी काव्याचे कवी आहेत,श्रीबलदेवविद्याभूषण.


बृहद्वने यस्य बृहत्कपाटं
पुरं बृहत्सौधवरं बभासे ।
अजन्मनो जन्म हरस्य यस्मिन्
बभूव जन्म प्रगुणस्य विष्णोः ॥१॥

भानुभूपभवनं यदन्तिके
कान्तिकन्दलसुपुष्कलं बभौ ।
प्रेयसी व्रजविधोर्महेश्वरी
सम्बभूव किल यत्र राधिका ॥२॥

नन्दीश्वराद्रेर्मणिचित्रसानो
रूपेत्यकायां बहुनिर्झरस्य ।
पुष्पैः फलैश्चातिमनोहरस्य
पुरं व्रजेशस्य महत्तदासीत॥३॥

यस्मिन्विचित्रैर्मणिभिः प्रणीता
भान्ति स्म हर्म्याट्टकनिष्कुटादयः ।
समानसूत्रैर्विहिता विपण्यः
कूपाः सरस्यश्च तथाविधास्ताः ॥४॥

यदहरन्मनोरत्नगोपुरैर्
उरुभिरष्टभिश्चारुगोपुरैः ।
रुरुचिरे भृशं येषु रक्षिणः
कनकभूषणा भूपपक्षिणः ॥५॥

यन्मध्यमं व्रजपतेः किल सप्तभूमं
सौधराजविमलं विलसत्पताकम् ।
वैदूर्यविद्रुममसारमणिप्रणीत
स्तम्भालिजालवलभीकुलसत्वलीकम् ॥६॥

निरस्तमायापि विचित्रमाया
वासो रमाया निखिलार्चितस्य ।
सभाः सभानन्दनृपस्य यस्मिन्
समाजिता शिल्पिवरैरदीपि ॥७॥

इन्द्रगर्वहरपर्वभूषितैर्
यस्य राजपुरुषैरधिष्ठिताः ।
तोरणाश्च कनकादिनिर्मिताः
प्रोज्जिहानमणितोरणावभूः ॥८॥

नलिकावलिवर्त्मभिर्जलौघैः
कटकस्थात्सरसः समुत्पतद्भिः ।
सदनेषु सनिष्कुटेषु यस्मिन्
जलयन्त्राण्युदगुर्विचित्रभानि ॥९॥

वैदूर्यवज्रादिविनिर्मितानि
स्फुरत्पताकान्यनिशोत्सवानि ।
सद्मानि पद्ममहिलस्य विष्णोर्
बभुः प्रभूतद्युतिमन्तिर्यस्मिन॥१०॥

स्थिरचयो बृहद्वलयोच्छ्रितः
कपिशिरश्चयै रतिमञ्जुअलः ।
गिरिसराम्बुभृत्परिखाञ्चितो
यदमितोऽलसद्वरणो वरः ॥११॥

बन्धनक्रशिमकर्दमशब्दाः
केशमध्यमृगनाभिषु यस्मिन।
चामरादिषु च दण्डनिनादः
सोर्मितारतसरितसरित्सरसीषु ॥१२॥

तीक्ष्णताकठिनते युवतीनां
वर्णितकिलकटाक्षकुचेषु ।
छिद्रिताकुटिलते क्रमतस्ते
मौक्तिकेषु च कचेषु यत्र ॥१३॥

पुरं बृहत्सानुगिरेरुपान्ते
हरेः प्रियं तादृशमुद्बभासे ।
सरस्वतीजुष्ठमधि प्रवीरं
यदध्यतिष्ठद्वृषभानुभूपः ॥१४॥

इत्यैश्वर्यकादम्बिन्यां
श्रीनन्दनृपराजधानीवर्णनं नाम
चतुर्थी वृष्टिः
॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP