ऐश्वर्य कादम्बिनी - षष्ठी वृष्टिः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. ऐश्वर्य कादम्बिनी काव्याचे कवी आहेत,श्रीबलदेवविद्याभूषण.


अम्भोजचक्रदरजम्बुयवार्धचन्द्र
मीनाङ्कुशध्वजपविप्रमुखान्व्रजेशौ ।
अङ्कान्सुतस्य करयोः पदयोश्च वीक्ष्य
सोऽयं महानिति परां मुदमापतुस्तौ ॥१॥

धृत्वा कूतं कालकूतं च पापा
यासौ धात्री पूतना हन्तुमागात।
तस्यै तुष्टो वेश मात्रात्सडिम्भः
पादाद्धात्रीस्थानकं शुद्धिपूर्वम् ॥२॥

कपटावृतं शकटासुरं हरिरञ्जसा तमखण्डम् ।
मरुतं च तं बलिनं विभुर्वनवासिनां सुखदः शिशुः ॥३॥

यदा यदा मातुरङ्के निविष्टः
सचापलं दिव्यडिम्भो व्यतानीत।
तदा तदा मातृवर्गा न्यमाङ्क्षुर्
व्रजौकसश्चाखिलसौख्यसिन्धौ ॥४॥

गर्गाचार्यादात्मनामानि भेजे
गूढं भावं व्यञ्जयन्पूतनारिः ।
तेनेऽन्वर्थं चोरिकानर्मदेवो
गोपालिभिर्वर्ण्यमानं मुकुन्दः ॥५॥

यदा शिशुर्धूलिकेलौ रतोऽभूत्
महामना स तदा कामुकेभ्यः ।
ददौ महान्धूलिमुष्टिच्छलेन
प्रभुर्वरानमृतान्तान्मुनिभ्यः ॥६॥

जनकमुपागतः सदसि नन्दनृपं चपलो
धृतवरभूषणो मधुरभाषणो मोदकरः ।
अलिकलसन्मसीकलितचन्द्रकलः कुतुकी
हरिरखिलान्व्यधादतिचिरं विरमत्करणान॥७॥

किङ्किणीवलयनूपुरधारी
निष्ककुण्डलवराङ्गदहारी ।
पीतचीनवसनः सडिम्भः
शिञ्जितैरपि मनांसि जहार ॥८॥

रथशिबिकाञ्चितो हरिरभसादुटजेषु यदा
परिचरितुं मुनीन्स्वनिरतान्जननीसहितः ।
धृतदधिमोदकादिबलिकः सबलश्च विभुः
प्रमुदमगुस्तदा सुबहु ते विबुधाश्च पराम् ॥९॥

बलकृष्णयोः स जग्धौ मुदा दमीयां समाददुः फेलाम् ।
वेलां प्रतीत्य देवाश्चित्रं शकुन्ताः सुरेश्वराः नित्यम् ॥१०॥

मुष्णन्गव्यं गोपिकानां समित्रः
युष्णन्कीशान्मुक्तवत्यश्च कृष्णाः ।
नोपालब्धोऽप्युक्तयापि सधात्र्या
प्रीतिं नीता साभ्यनन्दोत्सुतेन ॥११॥

मृत्साप्राशी ज्ञापितः स्वाग्रजेन
क्रोधान्मात्रा भर्त्सितः पूतनारिः ।
भीतः स्वास्ये विश्वमेतत्प्रदर्श्य
क्रोधं तस्याः श्रंसयन्नभ्यनन्दीत॥१२॥

विलोक्यापराधं जनन्या निबद्धो
विभुत्वं स्वकीयं मुदा दर्शयत्ताम् ।
विभज्यार्जुनौ तौ च मुक्तौ चकार
स्वयं बद्धमूर्तिर्बतासौ मुकुन्दः ॥१३॥

वृन्दाटवीमधिवसन्हरिरम्बुजाक्षः
सञ्चारयन्सखिकुलैः सह तर्णकौघान।
वत्सासुरं बकमघं च जघान सद्यः
शुद्धं व्यधात्कमलजं च स जग्धिमुग्धः ॥१४॥

कालियं बत विमर्द्य सनागः
सूरजां रचितवान्परिशुद्धाम् ।
निर्विवार खलु गोकुलभाजां
भावमद्भुतमुदारमुदीक्ष्य ॥१५॥

दीव्यन्द्वन्द्वीभावतोऽहन्प्रलम्बं
देवारातिं धेनुकद्वेषिणा यः ।
मुञ्जाटव्यां दाववह्निं निपीय
व्यक्तीचक्रे साधुसौहार्दमीशः ॥१६॥

गोपकुमारीवसननिकायं
स्कन्धे निदधौ स खलु विमाथम् ।
वीक्षितसकलकलेवरशोभः
सूचितशुद्धजना मित्रलोभः ॥१७॥

स्तोत्रयत्सु न च यस्य कटाक्षः
सनतेष्वपि भवेद्विबुधेषु ।
संस्तुवन्व्रजभुवस्तरुसङ्घान्
सस्वजेऽतिमुदितः स भुजाभ्याम् ॥१८॥

भुक्त्वान्नानि ब्राह्मणीनां मुकुन्दः
प्रादात्ताभ्यः स्वाङ्घ्रिलाभं वरं सः ।
संस्काराद्यान्हेलयन्नात्मभक्तेः
श्रद्धामेव ख्यापयामास हेतुम् ॥१९॥

कैशोरे वयसिहरिर्धरं सा दध्रे
गर्विष्टं त्रिदशपतिं जिगाय शक्रम् ।
उद्द्रावं व्रजवनितामनांसि यस्मात्
सम्प्रापुर्मदनकुलानिवाग्निपुञ्जात॥२०॥

गान्धर्वी विधिरभवद्व्रजाङ्गनानां
दाम्पत्यै व्रजविधुना सखाखिलानाम् ।
गीर्वाण्यः कुसुमकिरो जगुर्विचित्रं
नृत्यन्त्यो ध्वनितमृदङ्गिकाः प्रहर्षात॥२१॥

विधिं स्तावकं भावकं चन्द्रचूडं
ततो निर्जरान्किङ्करानिन्द्रमुख्यान।
हरेर्नन्दसूनो रमयन्त गोपास्
तृणेभ्योऽसुरान्कंसपक्षाश्रितांस्ते ॥२२॥

श्रीकान्तं प्रणतैकबन्धुमतसीपुष्पप्रभं चिद्घनं
चन्द्रास्यं कमलेक्षणं मलयजालिप्तं लसद्भूषणम् ।
चित्रोष्णीषमुदारगौरवसनं कृष्णं सुरेन्द्रार्चितं
वीक्ष्य स्वानुगमुद्ययुः परमिकां प्रीतिं व्रजस्था भृशम् ॥२३॥

अथ व्रजपतिरुदीक्ष्य सद्गुणैर्वरं
हरिं विनयिनमात्मजं मुदा ।
शुभक्षणे शुभविधिना व्रजावने
रजीगमत्किल युवराजतामसौ  ॥२४॥

बलभद्रं च चकार मौमिकं
व्रजभूमैर्हरिमन्त्रिणं च तम् ।
सदनं तस्य सुचारु निर्ममे
सुखसिन्धौ निखिलान्निममज्जयत॥२५॥

आदिदेश निजशिल्पिकुमारं
बुद्धिसागरमपारबलं सः ।
सौधमद्भुततमं रचय त्वं
येन रज्यति हरिस्तव मित्रम् ॥२६॥

पुरुकान्तिवलीकजालरम्यं
वरवेदीगृहसन्धिलाञ्छितं सः ।
वलिताश्रयमम्बुयन्त्रराजि
व्रजचन्द्रस्य चकार सद्मसद्यः ॥२७॥

मणिबद्धतटैः स्फुटत्सरोजैः
शुशुभे यद्विमलाम्बुभिः सरोभिः ।
अलिगुञ्जितमञ्जुभिश्चतुर्भिः
स्फुटप्रकरैः सुनिष्कुटैश्च ॥२८॥

स च रचयाञ्चकार गिरिसानुषु भूरिविधान्
मणिनिलयांस्तथैव सुरशिल्पिमनोहरणान।
सपदि सर्वैस्तुतोष रसिकः खलु तत्र मुदा
सह मनसा ददौ समणिभूषणचेलसञ्चयान॥२९॥

स्मितवीक्षणविद्धचेतसा
वरसौन्दर्यसुधासुधामनी ।
स्वजनैः सह राधिकाच्युतैः
स्फुरतस्तेषु सदैव मेदुरौ ॥३०॥

व्रजनृपतिर्जगाम स यदा सह दारकुमारपार्षदोर्
अथ शिबिकाहयैः सुरुचिरैर्वृषभानुपुरं निमन्त्रितः ।
सुमणिधरः सतुर्यनिनदो वरचामरसेवितोद्
युतिमतुलां विलोक्य दिविषन्निकरोऽपि तदा विसिस्मिये ॥३१॥

अधिगम्य भानुनृपतिर्व्रजेश्वरं
भवनं निनाय रचितार्चनक्रमः ।
परिभोज्यतं बहुविधान्रसान्प्रभुः
सहपार्षदः प्रमुदितो बभूव सः ॥३२॥

सखिवृन्दैर्निखिलः समुज्जिहान
मधुरा सेचनकं विलोक्य कृष्णम् ।
जनता तत्र सुखाम्बुधौ न्यमज्जत्
पुरुभावास्तु विशेषतस्तरुण्यः ॥३३॥

पिबतोरपि सुस्मिता मृतानि
रतितृष्णकुलयोरधिस्नुयुनोः ।
समुदैदसिताम्बुज च्छदाभा
तडिदभ्रप्रभयोः कटाक्षवृष्टिः ॥३४॥

अथो भानुभूपो वरैर्मण्डनाद्यैः
समर्च्य व्रजाधारवरं सानुगं सः ।
अनुव्रज्य तं सानुगस्तद्विसृष्टः
स्वकं कृच्छ्रतो मञ्जु भेजे निकुञ्जम् ॥३५॥

तदा सारविन्दा जनन्या सवृन्दा
समाराधि सा राधिका भूषणाद्यैः ।
हरेः प्रेमपात्री यदा राजपुत्री
व्रजक्षेमधात्री प्रयातु सहैच्छत॥३६॥

शिविकाश्च रथाश्च रुक्मचेलैः
पिहिता जालिभिरभ्रकाचकैश्च ।
तदुपाययुरुज्ज्वलैर्ललामैर्
बहुभासो नृपचत्वरं तदानीम् ॥३७॥

बलैरुद्धतानां किशोरीवृतानां
लसद्यौवनानां रणद्भूषणानाम् ।
तदा गुज्जरीणां ततिर्वाग्मिनीनां
मुदायान संवाहनार्थाध्यतिष्ठत॥३८॥

समारूढयाना बलद्भूरिगानाः
शनैर्वीज्यमाना वरैश्चामराद्यैः ।
प्रिया नन्दसूनोः परेशस्यवध्वस्
ततो निर्ययुः सुभ्रुवो राधिकाद्याः ॥३९॥

बभौ काम्बवो भैरिकं सौषिरापि
ध्वनिर्मङ्गलो राजपुत्र्याः प्रयाणे ।
लसत्स्वर्णवेत्रासि चापेषु हस्ता
दधावुः पुरः पार्श्वतोऽपि प्रवीराः ॥४०॥

ववौ मन्दमन्दं तदा गन्धवाहो
दधारातपत्रं महद्वारिदोऽपि ।
वितेनुर्वरं नृत्यगीतं च देव्यो
मृदङ्गादिनादं नुतिं चातिचित्रम् ॥४१॥

फणिफक्किकामिव वीक्ष्य
तां सकुण्डलनामपुरीम् ।
द्युलतामिवाखिलदां नुतां
प्रमदा हरेः प्रमुदं ददुः ॥४२॥

अवतीर्यतामणियानतः
परितोष्य सार्थिकसञ्चयान।
प्रणिपत्य गोकुलभूमिपां
जगृहुस्ततो वरवीटिकाः ॥४३॥

अथ शिञ्जितामृतवन्दित
प्रियमानसाः स्वगृहान्गताः ।
कृतमज्जनाः कमलेक्षणाः
प्रियकर्म तत्प्रतिपेदिरे ॥४४॥

सम्पालयन्नैचिकीनां कदम्बं
तम्पाकिमं भावमेणी दृशां सः ।
कम्पाकुलः सन्दधे दीप्तकीर्तिर्
लम्पाकहृत्सुन्दरो नन्दसूनुः ॥४५॥

तातमम्बुपतितापनीतं
वन्दितो विरचीतार्चन ईशः ।
आनिनाय भवनं पुरुतेजा
मोदयन्व्रजभुवं बभाषे ॥४६॥

वृन्दारण्यचन्दिकावृन्दरम्यं
पश्यन्वंशी वदायामास कृष्णः ।
आयाताभिस्तत्र गोपाङ्गनाभिर्
दीव्यन्तीभिर्मण्डितोऽसौ बभूव ॥४७॥

माधव्यस्ता मञ्जुतौर्यत्रिकाद्यैर्
मञ्जुरूप्यैश्च कृष्णाम् ।
प्रेम्नानर्चुः सार्थिका सौचकाशे
अनन्तानन्दाख्यायिनी वाक्तदैव ॥४८॥

वीणावेणुमृदङ्गनूपुरलसत्काञ्च्यादिनादैरभूत्
ताताथै ततथैश्च तालमिलितैर्नृत्यैश्च गीतैश्च यत।
चित्रैः पाणिविधूननैस्तनुमणिद्योतनैश्च रासाङ्गने
तद्वक्तुं प्रमवते कथं सुखमहो वाग्देवतापि स्वयम् ॥४९॥

कुण्डलित्वमनयत्सुदर्शनं
कुण्डलित्वमपहायन्विभुः ।
शङ्खचूडमपि तं स्वमन्तकं
प्रापयन्नुदहरत्स्वमन्तकम् ॥५०॥

व्रजवनिता वनान्तनिरतं हरिमम्बुदसोदरं यदा
विरहधुताः पुराणपुरुषं जगुरम्बुजलोचनाश्चिरम् ।
भुवनतलं तदेदमखिलं सरिदुष्णसुखाम्बुसङ्कुला
दुरधिगमा समाधिनिलयैरपि हंसकुलैः सभाददे ॥५१॥

व्रजविपिने विचित्रविहगो हरिवेणुरवो यदा बभौ
विधिशिवशक्रतुम्बुरुमुखा विबुधोऽपि दधुर्विचित्रताम् ।
प्रकृतिविपर्ययं तु सरितो गिरयश्च ययुर्मिथस्तदा
व्रजमहिलास्तु भेजुरखिलाश्चलता सरसीषु मज्जनम् ॥५२॥

जातोऽरिष्टः कष्टकासारवासी
यस्मात्केशी मृत्युवेशी बभूव ।
व्योमः प्राप व्योमतामेव सद्यः
सोऽयं कृष्णो देववृन्दैर्ववन्दे ॥५३॥

हरिरथ मथुरां गतः स कंसं
प्रणिहतवान्वृजिनं जहार पित्रोः ।
यदुनृपमकृताहुकिं परेशः
सपदि कुशस्थलिकामधिष्ठितोऽभूत॥५४॥

कुरुपतितनयान्निहत्य दुष्टान्
व्यधित पतिं निखिलस्य धर्मपुत्रम् ।
क्षतखलनिचयो विवेश गोष्ठं
सफलमिदं कृतवानसौ तु माभ्याम् ॥५५॥

इत्यैश्वर्यकादम्बिन्यां
भगवद्बाल्यादिक्रमलीलावर्णनं नाम
षष्ठी वृष्टिः
॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP