वैशेषिकसूत्रम् - भाग १०

‘ वैशेषिकसूत्रम् ’ या ग्रंथात महर्षी कणादांनी तत्वज्ञान अगदी सोपे करून सांगितले आहे.


बुद्धिपूर्वा वाक्यकृतिर्वेदे ॥१॥

ब्राह्मणे संज्ञाकर्म सिद्धिलिङ्गम् ॥२॥

बुद्धिपूर्वो ददातिः ॥३॥

तथा प्रतिग्रहः ॥४॥

आत्मान्तरगुणानामात्मान्तरे ऽकारणत्वात् ॥५॥

तद्दुष्टभोजने न विद्यते ॥६॥

दुष्टं हिंसायाम् ॥७॥

तस्य समभिव्याहारतो दोषः ॥८॥

तददुष्टे न विद्यते ॥९॥

पुनर्विशिष्टे प्रवृत्तिः ॥१०॥

समे हीने वा प्रवृत्तिः ॥११॥

एतेन हीनसमविशिष्ट धार्मिकेभ्यः परस्वादानं व्याख्यातम् ॥१२॥

तथा विरुद्धानां त्यागः ॥१३॥

हीने परे त्यागः ॥१४॥

समे आत्मत्यागः परत्यागो वा ॥१५॥

विशिष्टे आत्मत्याग इति ॥१६॥

N/A

References : N/A
Last Updated : August 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP