चतुर्दशः पटलः - राश्याधिपानां च फलानि

नाक्षत्रिकचक्रफलम्


आनन्दभैरवी उवाच
अथातः सम्प्रवक्ष्यामि योगमार्गेण शङ्कर ।
भरण्यादिसप्तविंशान् नक्षत्रार्थं सुसत्फलम् ॥१॥

तत्फलाफलमाहात्म्यं साक्षात्कारकलेः फलम् ।
फलार्थं भरणीक्षेत्रं धर्मविद्यादिनिर्णयम् ॥२॥

धर्मचिन्ताविनिर्बोधं गमनाभावमङुलम् ।
मकारादिवर्णजातां प्राप्नोति भरणीं भके ॥३॥

कृत्तिकायां शादिवर्णं व्याधिशङ्करसंक्षयम् ।
आरोग्याच धनस्यार्थे तत्र सूर्य न चाचरेत् ॥४॥

या रोहिणी धनवतां धनहानयोर्न प्राणप्रियं गणसुबुद्धविबुद्धिशुद्धिम् ।
नागादिदोषशमनं क्षितिचक्रमध्ये राजश्रियं विबुधशुद्धिमुपैति वृद्धिम् ॥५॥

मृगेन्द्रशीर्षगामिनी नरेन्द्र मन्दिरे निधिं
ददाति पापनिर्मले जले घन्यशून्यके ।
भयं विवाहकालके कुले शुभं शुभेक्षणा
स्वकीयकिल्बिषं दहेदनन्तबुद्धिसञ्चयम् ॥६॥

आर्द्रविद्रुमरुपिणी रतिकलाकोलाहलोल्लासिनी
सा मत्यार्पणमेव सम्प्रकुरुते काले फलालापनम् ।
सौख्यं मुख्यसमृद्धिदा दरदलाम्भोजच्छटालिम्पटा
सा धीरं परिक्ष्यति प्रतिदिनं शान्तं दृशान्तं दहेत् ॥७॥

पुनर्वसुसुतारिका तरुणरुपकूपा कृपा
विशिष्टफलभावनारहितचित्तदोषापहा
धनमन्तपरिमाणगं प्रचुरशोकङ्कपहा
प्ररक्षति महाग्रहः परमपीडित मानुषम् ॥८॥

पुण्या पौषमाकरोति सहसा तेजस्विनां कान्तिदा
कान्तायाः कनकादि-लाभविपदां ध्वंसेन वंशादिदा ।
बाधायां फलदा मृगा मृगपतेरानन्दतुल्यं श्रियम्
काद्या पञ्चमवर्णज्ञानललिता पातीह पुत्रं यथा ॥९॥

एतद्धि पूर्वपत्रान्ते तारा मङुलदायिकाः ।
प्रतिभान्ति यथा चक्रे ग्रहाणां भ्रामणे शुभे ॥१०॥

विपरीतफलं नाथ प्राप्नोति पातके बहु ।
पुष्यायां स भवेत् कर्कटस्थोऽपि भास्करः ॥११॥

एतासां तारकाणाञ्च राशिदेवान् श्रृणु प्रभो ।
मेषः सिंहो धनुश्वैव अश्विन्यादिकदेवताः ॥१२॥

येषां राशिस्थितं वर्ण न हानिर्विषयास्पदे ।
सर्वत्र जयमाप्नोति ग्रहे क्रूरेऽपि सौख्यदः ॥१३॥

विभिन्नराशौ संभिन्नो धर्मनिन्दाविवर्जितः ।
स्वनक्षत्रफलं ज्ञात्वा प्रश्नार्थं कोमलं वदेत् ॥१४॥

तत्तन्नक्षत्रसुफलं कुफलं वा भवेद्यदि ।
तदा वर्णाविचारञ्च कृत्वा पुष्पं वदेत् ॥१५॥

अक्षमालाक्रमेणैव तद्‌वर्णानां विचारतः ।
तत्तद्वर्णविचारे तु यद्यत् सौख्यं प्रवर्त्तते ॥१६॥

अधिके दोषजाले तु अधिकं दुःखमेव च ।
बहुसौख्यं नित्यसौख्य प्राप्नोति साधकोत्तमः ॥१७॥

एतासां तारकाणां तु वारान् श्रृणु यथाक्रमम् ।
रव्यादिविवारान्तं ताराणामधिपं सुभम् ॥१८॥

अशुभञ्च तथा रुद्र ज्ञात्वा प्रश्नार्थमावदेत् ।
तद्वारनिर्णयं वक्ष्ये पूर्वपङ्केरुहे दले ॥१९॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP