चतुर्दशः पटलः - रव्यादि वार प्रश्नफलकथनम्

नाक्षत्रिकचक्रफलम्


रवौ राज्यं बालकाना यदि प्रश्नं प्रियं फलम् ।
धर्मार्थलाभमेवं हि त्रयोविंशाधिके नरे ॥२०॥

संहितं परमानन्दं योगेन तत्त्वचिन्तनम् ।
इत्यादि रविवारस्य वृद्धानामशुभं शुभे ॥२१॥

सोमे रत्नमुपैति देवकुसुमामोदेन पूर्ण सुखम्
बालायां नवकन्यका शुभफलं मुद्रामयार्थ लभेत् ।
कैवल्यार्थविचेष्टनं नृपवधूप्रेमाभिलापः सदा
वाञ्छा पुण्यसुखास्पदेषु विमला भक्तिश्च सोमे दिने ॥२२॥

पृथ्वीपुत्रो रुधिवदनो बालबाली विशेषो
मुख्यं कार्यं दहति सहसा साहसं वासनायाम् ।
हन्ति प्रायो विफलघटितं शोकसन्तानसारं
मोक्ष पुण्यं घटयति सदा मङुले भूमिवारे ॥२३॥

बुधे वारमुखे महापुण्यपुञ्ज समाप्नोति मर्त्यस्तथा दुर्बलञ्च ।
सदा कालदोषं महाघोदुःखं रिपूणां धनीनां महावीर्यदर्पम् ॥२४॥

सुराणां देवाना विविध धनलाभं वितरणं
प्रतापं सत्कीर्त्ति क्रतुफलविशेषं विधिगतम् ।
जनानामान्दं समर वसगतानन्द ह्रदये
प्रतिष्ठा सद्धर्मं गमयति मुदा वासनगुरौ ॥२५॥

मन्दारमालन्वित देहधारी नाकस्थले गच्छति देवनिष्ठः ।
हरेः पदे भक्तिमुपैति सत्यं प्रसाधनात् शुक्रसुवारकाले ॥२६॥

शनैश्चरदिने भयं भुवनदोषमोहन्वितं
विशिष्टधननीरदं वयसि सिद्धिऋद्धयर्कजं
भजन्ति यदि मानुषाः सकलामनादेः प्रभोः ॥२७॥

पुनश्च रविवारगं फलमतीव दुःखास्पदं
प्रचण्डकिरणं सदा विकललोकरोगापहम् ।
तमेव परिभावनं परिकरोति यो वा नरो
न नश्यति कदाचन प्रचुरतापशापाकरम् ॥२८॥

कलाधरफलं श्रृणु प्रणवबाह्यसूक्ष्माश्रयं
समग्रखचराफलं फलवतां हि सञ्ज्ञाफलम् ।
गभीरवचनं नृपप्रियकरस्य रक्षाकरं
यदीन्दुभजनं यदा कलिशुभादिशम्भोऽकरोत् ॥२९॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP