संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|द्वितीयं कान्डम‍|
श्लोक १२९१ ते १३३०

वैश्यवर्गः - श्लोक १२९१ ते १३३०

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


१२९१) त्रिष्वाशितंगवीनं तद्गावो यत्राऽशिताः पुरा

१२९२) उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः

१२९३) अनड्वान् सौरभेयो गौरुक्ष्णां संहतिरौक्षकम्

१२९४) गव्या गोत्रा गवां वत्सधेन्वोर् वात्सकधैनुके

१२९५) उक्षा महान् महोक्षः स्याद्वृद्धोक्षस्तु जरद्गवः

१२९६) उत्पन्न उक्षा जातोक्षः सद्यो जातस्तु तर्णकः

१२९७) शकृत्करिस्तु वत्सस्याद् दम्यवत्सतरौ समौ

१२९८) आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः

१२९९) स्कन्धदेशे स्वस्य वहः सास्ना तु गलकम्बलः

१३००) स्यान्नस्तितस्तु नस्योतः प्रष्ठवाड् युगपार्श्वगः

१३०१) युगादीनां तु वोढारो युग्यप्रासंग्यशाकटाः

१३०२) खनति तेन तद्वोढाऽस्येदं हालिकसैरिकौ

१३०३) धुर्वहे धुर्य धौरेय धुरीणाः सधुरन्धराः

१३०४) उभावेकधुरीणैकधुरावेकधुरावहे

१३०५) स तु सर्वधुरीणः स्याद्यो वै सर्वधुरावहः

१३०६) माहेयी सौरभेयी गौरुस्रा माता च श्रुङ्गिणी

१३०७) अर्जुन्यघ्न्या रोहिणी स्यादुत्तमा गोषु नैचिकी

१३०८) वर्णादिभेदात्संज्ञाः स्युः शबलीधवलादयः

१३०९) द्विहायनी द्विवर्षा गौरेकाऽब्दा त्वेकहायनी

१३१०) चतुरब्दा चतुर्हाण्येवं त्र्यब्दा त्रिहायणी

१३११) वशा वन्ध्याऽवतोका तु स्रवद्गर्भाऽथ संधिनी

१३१२) आक्रान्ता वृषभेणाथ वेहद् गर्भोपघातिनी

१३१३) काल्योपसर्या प्रजने प्रष्ठौही बालगर्भिणी

१३१४) स्यादचण्डी तु सुकरा बहुसूतिः परेष्टुका

१३१५) चिरप्रसूता बष्कयणी धेनुः स्यान्नवसूतिका

१३१६) सुव्रता सुखसंदोह्या पीनोध्नी पीवरस्तनी

१३१७) द्रोणक्षीरा द्रोणदुग्धा धेनुष्या बन्धके स्थिता

१३१८) समांसमीना सा यैव प्रतिवर्षप्रसूतये

१३१९) ऊधस्तु क्लीबमापीनं समौ शिवककीलकौ

१३२०) न पुम्सि दाम संदानं पशुरज्जुस्तु दामनी

१३२१) वैशाखमन्थमन्थान मन्थानो मन्थदन्डके

१३२२) कुठरो दन्डविष्कम्भो मन्थनी गर्गरी समे

१३२३) उष्ट्रे क्रमेलकमयमहाङ्गाः करभः शिशुः

१३२४) करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः

१३२५) अजा च्छागी शुभच्छागबस्तच्छगलका अजे

१३२६) मेढ्रोरभ्रोरणोर्णायु मेष वृष्णय एडके

१३२७) उष्ट्रोरभ्राऽजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम्

१३२८) चक्रीवन्तस्तु वालेया रासभा गर्दभाः खराः

१३२९) वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक्

१३३०) पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP