संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|अमरकोषः|द्वितीयं कान्डम‍|
श्लोक ८९१ ते ९३२

ब्रह्मवर्गः - श्लोक ८९१ ते ९३२

अमरकोश में संज्ञा और उसके लिंगभेद का अनुशासन या शिक्षा है। अन्य संस्कृत कोशों की भांति अमरकोश भी छंदोबद्ध रचना है।


८९१) स्याद्ब्रह्मवर्चसं व्र्त्ताध्ययनर्द्धिरथाञ्जलिः

८९२) पाठे ब्रह्माञ्जलिः पाठे विप्रुषो ब्रह्मबिन्दवः

८९३) ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ

८९४) मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः

८९५) संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः

८९६) समे तु पादग्रहणमभिवादनमित्युभे

८९७) भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी

८९८) तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः

८९९) तपःक्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः

९००) र्षयः सत्यवचसः स्नातकस्त्वाप्लुतो व्रती

९०१) ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते

९०२) यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ

९०३) स्थाण्डिलश्चाथ विरजस्तमसः स्युर्द्वयातिगाः

९०४) पवित्रः प्रयतः पूतः पाषण्डाः सर्वलिङ्गिनः

९०५) पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणवः

९०६) अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं वृषी

९०७) अजिनं चर्म क्र्त्तिः स्त्री भैक्षं भिक्षाकदम्बकम्

९०८) स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा

९०९) सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम्

९१०) दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः पृथक्

९११) शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः

९१२) नियमस्तु स यत्कर्म नित्यमागन्तुसाधनम्

९१३) क्षौरम् तु भद्राकरणं मुण्डनं वपनं त्रिषु

९१४) कक्षापटी च कौपीनं शाटी च स्त्रीति लक्ष्यतः **

९१५) उपवीतं ब्रह्मसूत्रं प्रोद्ध्र्ते दक्षिणे करे

९१६) प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम्

९१७) अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूले कायम्

९१८) मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले त्वङ्गुष्ठस्य ब्राह्मम्

९१९) स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि

९२०) देवभूयादिकं तद्वत्कंह्छं सान्तपनादिकम्

९२१) संन्यासवत्यनशने पुमान्प्रायोऽथ वीरहा

९२२) नष्टाग्निः कुहना लोभान्मिथ्येर्यापथकल्पना

९२३) व्रात्यः संस्कारहीनः स्यादस्वाध्यायो निराकृतिः

९२४) धर्मध्वजी लिङ्गव्र्त्तिरवकीर्णी क्षतव्रतः

९२५) सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च

९२६) अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम्

९२७) परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात्

९२८) परिवित्तिस्तु तज्जायान्विवाहोपयमौ समौ

९२९) तथा परिणयोद्वाहोपयामाः पाणिपीडनम्

९३०) व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम्

९३१) त्रिवर्गोधर्मकामार्थैश्चतुर्वर्गः समोक्षकैः

९३२) सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धाः वरस्य ये

N/A

References : N/A
Last Updated : March 30, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP