कामाख्या सिद्धी - प्राण प्रतिष्ठा

कामरूप कामाख्या में जो देवी का सिद्ध पीठ है वह इसी सृष्टीकर्ती त्रिपुरसुंदरी का है ।

विनियोगः-- विनियोग के लिए पृथ्वी पर जल छोड़े कामाख्या देव्याः प्राण प्रतिष्ठा मन्त्रस्य ब्रह्मा, विष्णुः महेश्वरा ऋषयः ऋग् यजुसामनिच्छंदासि चैत्यन्त देवता प्राण प्रतिष्ठायाः विनियोगः ।

मन्त्र - ॐ आं ह्लीं क्रौं यं रं लं वं शं षं सं हं सः कामाक्षायाः प्राणाः इह प्राणाः । ॐ आं ह्लीं क्रौं यं रं लं वं शं षं सं हं सः कामाक्षायाः जीव इह स्थितः । ॐ आं ह्लीं क्रौं यं रं कामाक्षायाः ( अस्यां मूतौं व चित्रौ ) सर्वेन्द्रियाणि वाङ्मनस्त्वकचक्षुः श्रोत्र - जिह्वा - घ्राण - पाणिपाद - पायूपस्थानि इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहा ।
अस्यै प्राणः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च ।
अस्यै देवतमचीर्य मामहेति च कश्चन ॥
अब साधक या पूजनकर्ता मूल मन्त्र ' ॐ ह्लीं देव्यै नमः ' का जप करें पुनः पूर्वोक्त विधि अनुसार अंगन्यास मातृका न्यास करावे । तथा नीचे लिखे मन्त्र से तीन बार पुष्पांजलि प्रदान करे -

ॐ भूः भुवः स्वः ॐ कामाक्ष्यै चामुण्डायै विदमहे भगवत्यै धीमहि तन्नो गौरी प्रचोदयात् ।
पूजन - अब देवी की षोडशोपचार विधि से पूजन करे । ' ॐ ऐं ह्लीं क्लीं कामाख्यै स्वाहा ' यह देवी का द्वादश अक्षर वाला मन्त्र है । इसी एक मन्त्र से देवी का पूजन करना चाहिए तथा तीन पत्तियों वाले बेलपत्ते की पंखुड़ी आसन के लिए इस तरह मन्त्र बोलकर दें - ॐ ऐं ह्लीं क्लीं कामाख्यै स्वाहा पाद्यं समर्पयामि ।
अर्घ्य के लिए - ॐ ऐं ह्लीं क्लीं कामाख्यै स्वाहा अर्घ्य समर्पयामि । इस प्रकार से पूजन कर निम्नलिखित मन्त्र से प्रार्थना करनी चाहिए -

प्रार्थना -
जय कामेशि चामुण्डे जय भूतापहारिणि ।
जय सर्वगते देवि कामेश्वरि नमोऽस्तु ते ॥
नमों देविमहाविद्ये ! सृष्टिस्थित्यन्त कारिणी ।
नमः कमल पत्राक्षि ! सर्वाधारे नमोऽस्तु ते ॥
सविश्वतैजसप्राज्ञ वराट्‍ं सूत्रात्मिके नमः ।
नमोव्याकृतरुपायै कूटस्थायै नमो नमः ॥
कामाक्ष्ये सर्गादिरहिते दुष्टसंरोधनार्गले ! ।
निरर्गल प्रेमगम्ये ! भर्गे देवि ! नमोऽस्तु ते ॥
नमः श्री कालिके ! मातर्नमो नील सरस्वति ।
उग्रतारे महोग्रे ते नित्यमेव नमोनमः ॥
छिन्नमस्ते ! नमस्तेऽस्तु क्षीरसागर कन्यके ।
नमः शाकम्भरि शिवे ! नमस्ते रक्तदन्तिके ॥
निशुम्भ शुम्भदलनि ! रक्तबीज विनाशिनि ।
धूम्रलोचन निर्णासे ! वृत्रासुरनिबर्हिणिं ॥
चण्डमुण्ड प्रमथिनि ! दानवान्त करे शिवे ! ।
नमस्ते विजये गंगे शारदे ! विकटानने ॥
पृथ्वीरुपे दयारुपे तेजोरुपे ! नमो नमः ।
प्राणरुपे महारुपे भूतरुपे ! नमोऽस्तु ते ॥
विश्वमूर्ते दयामूर्ते धर्ममूर्ते नमो नमः ।
देवमूर्ते ज्योतिमूर्ते ज्ञानमूर्ते नमोऽस्तु ते ॥
कामाख्ये काम रुपस्थे कामेश्वरी हर प्रिये ।
कामांश्च देहि मे नित्यं कामेश्वरि नमोस्तुते ॥

N/A

References : N/A
Last Updated : July 16, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP