अथ चर्यापादः - दहनविधिपटलः

सुप्रभेदागमः म्हणजे शिल्पशास्त्र ह्या विषयावरील महत्वपूर्ण ग्रंथ.


अतः परं प्रवक्ष्यामि दहनस्यविधिक्रमम् ।
यदा चैतन्यरहिते प्रारभेद्दहनक्रियाम् ॥१॥

दहनञ्च कृतिं भद्रञ्चावटाग्निकमेव च ।
अवटादि क्रियाः सर्वाः संक्षेपाच्छृणु सुवृत ॥२॥

गर्भस्रावञ्च पतनमुढगर्भं तथा प्रजाः ।
चौलकार्यादयोमर्त्या ये मृताश्चावटाभिकाः ॥३॥

दहनं हलिकर्मादि वर्ज्यन्तेषां प्रयत्नतः ।
पवनोर्ध्व मृतिर्येषामब्दं प्रतिदिनेदिने ॥४॥

बलिदाहाद्यकर्माणि सममेतदुदाहृतम् ।
दशवर्षादतिक्रान्ते दशाहं दापयेत् बलिम् ॥५॥

अवटाग्निककार्यं तु समासात् प्रोच्यतेऽधुना ।
कृत्वा शरीरशुद्धिं तत् रजनीपुष्पशोभितम् ॥६॥

दर्भैरावेष्ट्य यत्नेन बन्धुभिः परिवारितः ।
कार्पासवाससा वापि ग्राहयेत् तु विचक्षणः ॥७॥

शिवभक्तिः शुचिर्भूत्वा भस्मोद्धूलितविग्रहः ।
अपसव्योपवीतस्तु कृतदर्भोत्तरीयकः ॥८॥

गत्वा श्मशान देशे तु शुद्धदेशेमनोहरे ।
खात्वोर्वीं तत्प्रमाणेन विस्तारं तत्प्रमाणतः ॥९॥

बाहुमात्रभिदे निम्ने न्यस्त्वादर्भाक्षतादिभिः ।
शिरस्तु दक्षिणे देशे शाययेन्मृतकं तथा ॥१०॥

तूष्णीं गन्धादिनाभ्यर्च्य दर्भैराच्छाद्यतच्छवम् ।
मृदं संपूर्य तत्रैव सुस्निग्धन्तु सुवर्णकैः ॥११॥

तदा स्नानञ्च कर्तव्यं तत्सपिण्डैः सहैव तु ।
दाहक्रियाविना यत्र बलिकर्म न कारयेत् ॥१२॥

अवटाग्निकमेवोक्तमाकृतिञ्च ततः शृणु ।
वाचायुक्तस्यमरणं शस्त्रेणैव तु मुष्टिका ॥१३॥

वसूरिक्षयकुष्ठाद्यैरात्म घातकमारणम् ।
जलेन श्रिंगिणावापि वह्निना वा विशेषतः ॥१४॥

एतैस्तु मरणं एषां तेषामाकृतिरुच्यते ।
सर्पेण पशुनानागैर्देशाद् देशान्तरे गते ॥१५॥

द्वादशाब्दादति क्रान्ते चा कृतिर्दहनं स्मृतम् ।
तस्य पत्न्यस्ति चेत्तत्र वैधव्यं कारयेत् क्रमात् ॥१६॥

बलिकर्माणि चान्यानि कृत्वा चैव समन्त्रकम् ।
पश्चात् कृते गते वापि मङ्गल्याभरणं तथा ॥१७॥

मङ्गल्यमुत्तरीयेण पत्न्याकण्ठे तु रोपयेत् ।
आचार्यं पूजयेद्धिमान्यावदा मरणान्तिकम् ॥१८॥

यत्र पूर्वक्रियासूत्या तत्र कर्म न कारयेत् ।
शस्त्रादिमरणं यत्र कार्यं संवत्सरोपरि ॥१९॥

अमन्त्रेण दहेद् देहं खनित्वा चाथभूतले ।
सुदर्भैराकृतिं कृत्वा सूत्रैरावेष्ट्य चा कृतिम् ॥२०॥

पलाशपत्रैरावेष्ट्य सर्वाङ्गं परिकल्प्य वै ।
मृतवत् सर्वकर्माणि कारयेत् तु विचक्षणः ॥२१॥

आकृतेर्दहनं प्रोक्ता दहनस्य विधिं शृणु ।
शवशुद्धिं पुराकृत्वा भस्मस्नानमतः परम् ॥२२॥

सिकते स्थण्डिलङ्कृत्वा स्वप्रमाणेन देशिकः ।
दर्भैरुपरिविन्यस्य प्रेतं तत्रोपविन्यसेत् ॥२३॥

बध्वापादौ च हस्तौ च रङ्गमाल्यैरलङ्कृतम् ।
ध्यात्वा शिवतनुं पूर्वं ब्रह्माङ्गाकृति विग्रहः ॥२४॥

कर्णमन्त्रञ्जपं कृत्वा बीजमुख्यन्तु मन्त्रतः ।
स्नात्वा चम्यविधानेन वामे तदुपवीतकम् ॥२५॥

सपिण्डैर्बान्धवैर्वापि संस्नाय्येवं शिवाग्निकम् ।
चतुरश्रमलङ्कृत्वा खनित्वा कीलकत्रयम् ॥२६॥

तेषामूर्ध्वे तथा पात्रं न्यस्त्वाधसुषकं बुधः ।
तस्याधश्चाग्निमुद्दीप्य तु षकाग्नौ यथा विधि ॥२७॥

शिवाग्निं ध्याययेत् तत्र गन्धाद्यैश्चाग्निपूजनम् ।
निधाय शुद्धदेशे तु कृत्वाश्वास परीक्षणम् ॥२८॥

हृन्नासिकर्ण देशेषु स्पर्शयित्वा क्रमात् बुधः ।
हृदयेन तु मन्त्रेण श्वासंसंशोध्यमन्त्रवित् ॥२९॥

अघोरेण तदुथाप्य शशाने चोपरोप्यते ।
यावत् प्रेतस्य चायामं तावत् भूमिन्तु खातयेत् ॥३०॥

अरतिमात्रमर्धं वा तिलाक्षत कुशोदकैः ।
वामदेवेन संप्रोक्ष्य स्नात्वाकोणेषु कीलकान् ॥३१॥

सूत्रैरावेष्ट्य परितः काष्ठन्तत्रैव निक्षिपेत् ।
प्रेतस्य दक्षिणे भागे शिवाग्निं पूर्ववत् बुधः ॥३२॥

हृदयेन शतं हुत्वा तन्नाम्ना तु शताहुतिः ।
होमशेषं घृते नैव चरुक्षीराक्षतादिभिः ॥३३॥

नाभि हृद्वक्त्रदेशेषु हृदयेन विनिक्षिपेत् ।
इन्धनोपरि विन्यस्य दक्षिणे तु शिरस्ततः ॥३४॥

दत्वाहिरण्यशकलं नवद्वारेषु बुद्धिमान् ।
तदास्य चक्षुषी कर्णौ नासिद्वारौ गुहसथा ॥३५॥

लिङ्गञ्चेति नवद्वारं हृदयेन निधापयेत् ।
क्षीरतण्डुलसम्मिश्रं दत्वा वामेन चास्यके ॥३६॥

छेदयित्वा ततः पाशमघोरास्त्रेण मन्त्रवित् ।
स्रग्वासञ्च ततः कुर्यात् सपिण्डैर्भ्रातृभिस्तथा ॥३७॥

प्रदक्षिणत्रयं कृत्वा वेलाग्रेणैव बुद्धिमान् ।
जलधारा समायुक्तं वह्निस्थ नवमृत्घटम् ॥३८॥

प्रदक्षिणवशाद्वारमस्त्रमन्त्रेण देशिकः ।
प्रदक्षिणत्रयङ्कृत्वा वामपार्श्वे निधाय वै ॥३९॥

ततः कपालतोयैश्च प्राणस्थानेषु योजयेत् ।
मूर्धादिपादपर्यन्त माज्यालेपं सुशोभितम् ॥४०॥

पादद्वयञ्च संस्पृश्य स्मृत्वागौ तु हविष्यवत् ।
अघोरेणाग्नि निक्षिप्य शिरस्थाने शिवं स्मरेत् ॥४१॥

नद्यां वापि तटाके वा सुस्नात्वा भारकैः सह ।
पञ्चगव्यं घृतं पीत्वा मूलमन्त्रं शतञ्जपेत् ॥४२॥

यथा शक्त्याधनं दत्वा ब्राह्मणानां दरिद्रिणाम् ।
तीर्त्थं गत्वा यथा न्यायं स्नापयित्वा सपिण्डकैः ॥४३॥

तिलोदकन्तु तातव्यं तस्य तन्नामपूर्वकम् ।
दहनस्य विधिः प्रोक्ता ब्रह्मचर्यादिषु क्रमात् ॥४४॥

दहनन्तु न कुर्वीत यतीनाञ्चावटाग्निकम् ।
संवाह्य शिबिकाद्येषु तूर्यशब्दैर्महारवैः ॥४५॥

सर्वमङ्गलकर्माणि कारयेत् तु विचक्षणः ।
खात्वादण्डप्रमाणेन प्राङ्मुखं तत्र पूर्ववत् ॥४६॥

स्नानं तत्र न कुर्वीत नास्त्ये वा शौचं मंत्रिणः ।
बलिकर्मणि कर्तव्यमेकोद्दिष्टाधिकं विना ॥४७॥

समासाद्दहनं प्रोक्तं पितृयज्ञविधिं शृणु ।

इति दहनविधिपटलोनवमः ॥९॥

N/A

References : N/A
Last Updated : January 08, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP