संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथदेवपूजाप्रारंभ:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथदेवपूजाप्रारंभ:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: मुद्राविमुक्तहस्तेनक्रियतेकर्मदैविकम् ॥ यदितन्निष्फलंतस्मात्कर्ममुद्रान्वितश्चरेत् ॥ त्रिचभास्करे ॥ हस्तद्वयेत्वधोवक्रेसंमुखेचपरस्परम् ॥ वामांगुलिर्दक्षिणामंगुलीनांचसंधिषु ॥
॥ कनिष्ठेद्वेअनामाभ्यांयुंज्यात्साधेनुमुद्रिका ॥१॥
वामांगुष्ठंतुसंगृह्यदक्षिणेनतुमुष्टिना ॥ कृत्वोत्तानंतथामुष्टिमंगुष्ठंतुप्रसारयेत् ॥
वामांगुलीस्तथाश्लिष्टा:संयुक्ता:सुप्रसारिता: ॥ दक्षिणांगुष्ठ्संस्पृष्टामुद्राशंखश्यचोदिता ॥२॥
हस्तौतुसंमुखौकृत्वासंलग्नौसुप्रसारितौ ॥ कनिष्ठांगुष्ठकौलग्नौमुद्राचक्रस्यसिध्दिदा ॥३॥
अन्योन्याभिमुखौहस्तौकृत्वातुग्रथितांगुली ॥ अंगुल्यौमध्यमेभूय:संलग्नेसुप्रसारिते ॥
गदामुद्रासमाख्यातापरामुक्तिकरीतथा ॥४॥
करौतुसुमुखौकृत्वातुग्रथितांगुली ॥ तलांतर्मिलितांगुष्ठौकुर्यात्सापद्ममुद्रिका ॥५॥
हस्तौतुविमुखौकृत्वाग्रंथयित्वाकनिष्ठिके ॥ तर्जन्यौमुखत:श्लिष्टेश्लिष्टावंगुष्ठकौतथा ॥
मध्यमानामिकायुग्मेद्वौपक्षाविवचिंतयेत् ॥ एषागरुडमुद्रास्यादशेषविषनाशिनी ॥६॥
अन्योन्याभिमुखौहस्तौकृतौचेद्ग्रथितांगुली    ॥ अंगुष्ठौचमिथ:श्लिष्टौमुद्रैषाग्रथिताभिधा ॥७॥
मुष्टिद्वयस्यतर्जन्यौप्रसार्योर्ध्वाधरीकृते ॥ ग्रथितेचेदसौमुद्रायमपाशाभिधामता ॥८॥
हस्तंमुसलवत्कृत्वामंजलिंकृत्वानामिकामूलपरणो: ॥ अंगुष्ठौनिक्षिपेत्सेयंमुद्रात्वावाहनीमृता ॥१०॥
अधोमुखीत्वियंचेत्स्यान्मुद्रासंस्थापनीमता ॥११॥
उच्छ्रितांगुष्ठष्ट्योस्तुसंयोगात्संनिधापनी ॥१२॥
अंत:प्रवेशितांगुष्ठोसैवसंरोधिनीमता ॥१३॥
मुष्टिद्वयस्थितांगुष्ठौसंमुखौतुपरस्परम् ॥ संश्चिष्टावुच्छ्रितौकुर्यात्सेयंसंमुखमुद्रिका ॥१४॥
मुष्टिद्वयस्यतर्जन्यौप्रसार्याधोमुखीकृते ॥
अनुलोमविलोमेनभ्रातितेदेवताभित: दुष्टदृष्टि निरासायसैषामुद्रावगुंठिनी ॥१५॥
हृदयादिषडंगानांमुद्राऊह्याविपश्चिता ॥ तर्जन्यादित्रयेणप्रसारितेनहृदयम् ॥१६॥
अंगुष्ठतर्जनीभ्यांयोजितमुखाभ्यामधोग्राभ्यांशिर: ॥१७॥
प्रसृतांगुष्ठेनाधोमुखेनशिखा ॥१८॥
करद्वयदशांगुलिभि:प्रसृतभि:कवचम् ॥१९॥
तर्जन्यादित्रयेणाग्रेणत्रिकोणाग्रतुल्येननेत्रम् ॥ द्विनेत्र्यांत्वनामिकालोप: ॥२०॥
हस्तद्वयस्याप्यंगुष्ठतर्जनीभ्यांसशब्दमभितोभ्रामिताभ्यामस्त्रमितिसांप्रदायिकोऽर्थ: ॥२१॥
अधोमुखीधेनुमुद्रादेवस्योपरिदर्शिता ॥ अमृतीकरणीप्रोक्तापरमानंददायिनी ॥२२॥
अधोमुखौग्रथितांगुष्ठौप्रसृतांगुलिकौकरौ ॥ परमीकरणंनामदेवस्योपरिचालितौ ॥२३॥
प्रसृतांगुलिकौहस्तौमिथ:श्लिष्टौचसंमितौ ॥ कुर्यात्स्वहृदयेसेयंमुद्राप्रार्थनसंज्ञिका ॥२४॥
अंजल्यांजलिमुद्रास्याद्वादेवाभिधाचसा ॥२५॥
सैवशीर्षादिपादांतंचालिताचेधोमुखी ॥ मुद्रैषाव्यापिकानामसद्गुणव्याप्तिदायिनी ॥२६॥
तर्जन्यादित्रयेकार्येहस्तयो:संकुचन्मुखे ॥ प्रसारितेसुसरलेतथांगुष्ठकनिष्ठिके ॥ दक्षहस्त
स्यतर्जन्यवामस्यानामिकामुखम् ॥ अनामयाचतर्जन्यामुखंमध्यांचमध्यया ॥ अंगुष्ठेनक
निष्ठायाअंगुष्ठस्यकनिष्ठया ॥ स्पर्शयेद्गालिनीमुद्रासैषातीर्थापकर्षिणी ॥२७॥
अंगुष्ठाग्रेणसंस्पृश्यकनिष्ठामध्यपर्वणी ॥ गंधमुद्रेतिसाख्यातांगुष्ठयोर्मध्यपर्वणी ॥
तर्जन्यग्रेणसंस्पृश्येत्पुष्पमुद्रेतिकीर्तिता ॥२८॥
तर्जनीमध्यमानामामध्यपर्वाणिसंस्पृशेत् ॥
अंगुष्ठाग्रेणताधूपदीपनैवेध्यमुद्रिका: ॥२९॥
ऊर्ध्वाग्रांगुलिभिर्ग्रासमुद्रावामकरेकृता ॥३०॥
सैवतांबूलमुद्रास्यद्दक्षेसंकुचितांगुलि: ॥३१॥
तर्जनीमध्यमांगुष्ठै:प्राणमुद्राप्रकीर्तिता ॥३२॥
मध्यमानामिकांगुष्ठै:स्यादपानस्यमुद्रिका ॥३३॥
कनिष्ठानामिकांगुष्ठैर्व्यानमुद्राप्रकीर्तिता ॥३४॥
तर्जन्यनामिकांगुष्ठै:स्यदुदानस्यमुद्रिका ॥३५॥
समानमुद्रांगुलिभि:संहताभिस्तुपंचभि: ॥३६॥
मणिबंधस्थितौकृत्वाप्रसृतांगुलिकौकरौ ॥ कनिष्ठांगुष्ठयुगुलेमिलित्वांतेप्रसारयेत् ॥
सप्तजिह्वाख्यमुद्रेयंवैश्वानर्वशंकरी ॥३७॥
मिलितानामिकांगुष्ठमध्यमाग्राणियोजयेत् ॥ शिष्टेद्वेउच्छ्रितेकुर्यान्मृतमुद्रेयमीरिता ॥
अनयोरुपयोगस्तुहोमविधौभविष्यति ॥३८॥
कमलाकृतिमुद्रातुसौरमुद्रेतिकीर्तिता ॥३९॥
मुष्टिद्वयंतथोत्तानंकृत्वासंयोज्यपार्श्वत: ॥ दक्षिणस्यकनिष्ठादीन्प्रसार्यक्रमश:पुर: ॥
तथावामनकनिष्ठादीनेकैकान्सुप्रसारयेत् ॥ अष्टौमुद्रा:समाख्यातानामतासांक्रमाच्छृणु ॥
प्रोन्नामोन्नामनीचैवबिंबंपाशुपतंतथा ॥ शुध्दंत्याग:सारिणीचतथाचैवप्रसारिणी ॥४०॥
॥४१॥ ॥४२॥ ॥४३॥ ॥४४॥ ॥४५॥ ॥४६॥ ॥४७॥
दशांगुष्ठेपरांगुष्ठंक्षिप्त्वाहस्तद्वयेनतु ॥ एकंमुष्टिंसावकाशंकुर्यात्साकुंभमुद्रिका ॥४८॥
अधोमुखेवामह्स्तऊर्ध्वास्यंदक्षहस्तकम् ॥ क्षिप्त्वांगुलीरंगुलीभिर्ग्रथयित्वाविवर्तयेत् ॥
प्रोक्तासंहारमुद्रेयंविनियुक्ताविसर्जने ॥४९॥
इयमेवनिर्याणमुद्रेत्युच्यते ॥ इतित्रिचभास्करेमुद्रालक्षणानि ॥

N/A

References : N/A
Last Updated : July 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP