उक्तः समन्वयः साक्षादविरोधोऽत्र साध्यते ।
चतुर्विधस्य तस्यादौ यौक्तस्तत्रापि च स्मृतेः ॥१॥
तस्याश्चतुःस्वरूपत्वात्प्रत्येकं चतुरात्मकाः ।
पादाः सर्वे तदंशाश्च मूर्तीनां वर्णमाऽगमात् ॥२॥
आप्तता समतादृष्टिश्रुतिसाम्यबलाद्भवाः ।
सर्वानुसारो लघुता विशेषादर्शनाफले ॥३॥
इष्टसिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः ।
एता एव त्वतिबला सिद्धान्तस्य नियामकाः ॥४॥
आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रतिः ।
पिपीलिकालिपिनिभा वारयेत सर्वगा हि ते ॥५॥
इति चेद्यद्यशेषज्ञा रुद्राद्या हरिपूर्वकाः ।
किं नाशेषविदो मानं ह्युभयत्र समं भवेत् ॥६॥
नचाप्तिनिश्चयस्तत्र शक्यते व्यभिचारतः ।
नचास्या व्यभिचारेऽपि हीयते मानता क्वचित् ॥७॥
वेदोक्तस्याधिकारस्य दुर्निरूपत्वतः सदा ।
नियमो व्यभिचारो वा नैव ज्ञातुं हि शक्यते ॥८॥
अधिकारो हि सुलभः कथितोऽन्यागमेष्वलम् ।
वेदोक्तो ह्यधिकारस्तु दुर्लभः सर्वमानुषैः ॥९॥
अन्यागमेषु विप्रत्वमपि चण्डालजन्मनाम् ।
मण्डलान्तःप्रवेशेन क्रमशः प्रतिपाद्यते ॥१०॥
अधिकारं दुरापाद्यमुक्तवातिसुलभं पुनः ।
अशक्यं साधनं चोक्तवा सुशकं तत्फलाप्तये ।
उच्यतेऽतस्तदुक्तं हि व्यभिचारि फलेऽपि तु ॥११॥
कथं प्रमाणतां गच्छेन्नित्यत्वात्पुरुषोद्भवैः ।
उज्खितं सर्वदोषैश्च कथं नो मानतां व्रजेत् ॥१२॥
विरूप नित्यया वाचा नित्ययानित्यया सदा ।
इत्यादिश्रुतिभिर्वेदो नित्य इत्यवगम्यते ॥१३॥
पिपीलिकालिपिश्चापि प्रमाणमविरोधतः ।
यथा द्रौणेरुलूकेन कृतमप्यास बोधकम् ॥१४॥
अविरुद्धं विरुद्धं तु विरोधादेव बाधितम् ।
विरोधादर्शनात्तस्माद्वेदप्रामाण्यमिष्यते ॥१५॥
तन्मूलत्वात्स्मृतीनां च विरोधो यत्र न क्वचित् ।
विरोधोऽपि स एवोक्तः प्रत्यक्षेणागमेन वा ॥१६॥
आगमेनागमस्यैव विरोधे युक्तिरिष्यते ।
उपजीव्यविरोधे तु वेदस्यान्यार्थकल्पना ॥१७॥
प्रत्यक्षमुपजीव्यं स्यात्प्रायो युक्तिरपि क्वचित् ।
आगमैकप्रमाणेषु तस्यैव ह्युपजीव्यता ॥१८॥
युक्तोऽयुक्तश्च यद्यर्थ आगमस्य प्रतीयते ।
स्यात्तत्र युक्त एवार्थो युक्तिश्च त्रिविधा मता ॥१९॥
व्याप्तिः प्रत्यक्षता यस्या युक्तिगाऽगमगा तथा ।
प्रत्यक्षागममूला तु युक्तिस्तत्र बलीयसी ॥२०॥
याथार्थ्यमेव मानत्वं तन्मुख्यं ज्ञानशब्दयोः ।
अर्थत्वमर्यतैव स्यान्न क्रियार्थेषु सा मता ॥२१॥
ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम् ।
यथार्थज्ञानजनका यथार्था युक्तयः स्मृताः ॥२२॥
अनुप्रमाणमेतानि ह्यक्षयुक्तिवचांस्यतः ।
प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते ॥२३॥
याथार्थ्यमेव प्रामाण्यशब्दार्थो यद्विवक्षितः ।
अङ्गीकृतं चेत्प्रामाण्यं स्मृत्यादेः का विरोधता ॥२४॥
नचाफलत्वं वक्तव्यं सर्वस्मृत्यनुवादयोः ।
फलवत्त्वं नचास्माभिः प्रामाण्यं हि विवक्षितम् ॥२५॥
तृणादिदर्शने किं च फलवत्त्वं निगद्यते ।
सुखदुःखादिकं किञ्चित्स्मृतावपि हि दृश्यते ॥२६॥
न परिच्छेदकार्येव प्रमाणमिति च प्रमा ।
निर्दोषाक्षोद्भवं ह्यत्र प्रत्यक्षमिति गीयते ॥२७॥
प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम् ।
शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युतम् ॥२८॥
निर्दोषमेव चैतन्यमन्यत्रोभयमिष्यते ।
सुखदुःखादिविषयं शुद्धं संसारगेष्वपि ॥२९॥
निर्दोषत्वातिनियमात्तद्बलिष्ठतमं मतम् ।
पञ्चेन्द्रियमनोभेदात्प्राकृतं षड्विधं स्मृतम् ॥३०॥
अनुमा युक्तिरेवोक्ता व्याप्तिरेव तु सा स्मृता ।
प्रतिज्ञातार्थसिद्धयर्थं व्याप्तिरेव यदोदिता ॥३१॥
अवशिष्टं किमत्रास्ति लिङ्गं तत्र विजानतः ।
यदि लिङ्गमसिद्धं स्यात्कुत एवास्य मानता ॥३२॥
यदि स्मारकमात्रं स्यात्स्मर्तुर्नात्र प्रयोजनम् ।
न पञ्चावयोक्तौ च विवादावसितिर्भवेत् ॥३३॥
दृष्टान्तादिषु चैवं स्यात्साधनं पुनरेव हि ।
लिङ्गोक्तावपि चैवं स्यादनुमावसितिर्ध्रुवा ॥३४॥
विरोधोऽसङ्गतिश्चैव साक्षाद्युक्तेस्तु दूषणम् ।
प्रतिज्ञायामसम्बन्धो युक्तेरुक्ता ह्यसङ्गतिः ॥३५॥
विरोधोऽपि त्रिधैव स्यात्प्रतिज्ञार्थविरुद्धता ।
लिङ्गराहित्यमव्याप्तिर्न्यूनाधिक्ये तु वाचिके ॥३६॥
साध्यव्यापकवैलोम्यमव्याप्तिः साधनस्य च ।
दुर्बलेन विरोधेऽपि न प्रमाणमसाधकम् ॥३७॥
स्ववाक्येन विरोधेऽपि नैव साधकतां व्रजेत् ।
संवादानुक्तिसंयुक्ता एत एव च निग्रहाः ॥३८॥
वादो जल्पो वितण्डेति कथास्तिस्रो विजानताम् ।
स्वार्थं परार्थमपि वा तत्त्वनिर्णयसाधनी ॥३९॥
केवलं तु कथा वादो जल्पोऽर्थादिव्यपेक्षया ।
सतामेव कथा ज्ञेया वितण्डा त्वसतां सताम् ॥४०॥
अप्रकाश्य स्वसिद्धान्तमसतां पक्षदूषणम् ।
उक्ते तैः प्रथमं माने वक्तव्यं तस्य दूषणम् ॥४१॥
विद्यापरीक्षापूर्वैव वितण्डा जल्प एव च ।
उच्चनीचत्वनिर्णीतिर्यतो जयपराजयौ ॥४२॥
विनैव तत्त्वनिर्णीतिं न हि जल्पादिना क्वचित् ।
उच्चनीचत्वविज्ञानमिति विद्यापरीक्षणम् ॥४३॥
वादेन चोच्चनीचत्वविज्ञानं भवति स्फुटम् ।
इति वादस्य पूर्वत्वं तत्सिद्धौ व्यर्थतान्ययोः ॥४४॥
बहुविद्यत्वसिद्धौ तु नैव वादोऽपि कारणम् ।
सभासभापप्राश्नीकपूर्वस्तु स्पर्धिनामपि ॥४५॥
वाद एवोभयार्थः स्यान्निर्णीतिजयकारकः ।
तत्त्वाप्रकाश एवैको वितण्डाजल्पयोः फलम् ॥४६॥
विना वादेन विद्याया यदि शक्यं परीक्षणम् ।
स्याज्जल्पादिरपि क्वापि वाद एवान्यथा भवेत् ॥४७॥
जल्प इत्यपि नाम स्याद्वादस्यैतादृशस्य तु ।
प्रतिज्ञामात्रसाध्यत्वमपि स्याद्याज्ञवल्क्यवत् ॥४८॥
सभा सभापतिश्चैव प्राश्निकाश्चैव वैष्णवाः ।
रागद्वेषविहीनाश्च स्युः सभ्याः सर्ववेदिनः ॥४९॥
प्राश्निकाश्चैतदज्ञाने सभ्याश्चैषां च दूरगाः ।
प्रमाणं निर्णयाय स्युः पक्षपातविवर्जिताः ॥५०॥
उभाभ्यां साधनं चैव दूषणं वादजल्पयोः ।
सद्भिरागम एवैकः प्रयोज्योऽभीष्यसाधकः ॥५१॥
स्वसिद्धान्तानुसारेण ह्यसद्भिरनुमोच्यते ।
प्रत्यक्षागमवैरूप्यमाश्रित्यान्यार्थतैव तु ॥५२॥
आगमे दशर्नीयात्र दोषो लिङ्गविलोमता ।
लिङ्गानुकूल्यं स्वार्थस्य श्रुत्यादीनामनुग्रहः ॥५३॥
त्रिपञ्चावयवामेव युग्मावयविनीमपि ।
नियमाद्योऽनुमां ब्रूयाद्तं ब्रूयाद्यदि तादृशी ।
नानुमेति तदा केन साध्यावयवकल्पना ॥५४॥
नियतावयवासिद्धौ व्याप्तिमात्रेण साधनम् ।
कर्तव्यमेव तेन स्यात्तस्मात्सैवानुमा मता ॥५७॥
अनुभूतिः प्रमाणं चेत्केन स्मृतिरपोद्यते ।
पूर्वानुभूते किं मानमित्युक्ते स्यात्किमुत्तरम् ॥५८॥
मानसं तद्धि विज्ञानं तच्च साक्षिप्रमाणकम् ।
अतीतानागतं यद्वद्योगिभिर्दृश्यतेऽञ्जसा ।
एवं पूर्वानुभूतं च मनसैवावगम्यते ॥५९॥
विज्ञातं मनसा पूर्वं मयैतत्कृतमित्यपि ।
साक्षादनुभवात्सिद्धं कथमेव ह्यपोद्यते ॥६०॥
एवं लक्षणके मानत्रये ब्रह्मादिवस्तुषु ।
प्रमाणं वेद एवैकस्तत्प्रामाण्यं च साधितम् ॥६१॥
तथापि मृज्जलादीनां बुद्धिवागादिवाचकः ।
दृष्टव्याप्तिविरुद्धत्वात्तत्र मानं कथं भवेत् ॥६२॥
ततस्तन्नामकः कश्चित्पुमानन्यो भवेदिति ।
युक्तयागमाविरोधेन प्राप्तमत्राभिधीयते ॥६३॥
बालरूढिं विनैवापि विद्वद्रूढिसमाश्रयात् ।
तत्तन्नामान एवैते तत्तद्वस्त्वभिमानिनः ॥६४॥
सन्ति तेषां विशेषेण शक्तिरन्येभ्य उच्यते ।
व्याप्तिश्चोक्तानुसारेण दृश्यन्ते चाधिकारिभिः ॥६५॥
शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः ।
व्युत्पत्तिः सा बलवती मूर्खव्युत्पत्तिता हि यत् ॥६६॥
दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृशः ।
अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी ॥६७॥
यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते ।
विरोधियुक्तिबाहुल्यादिति न्यायो विनिश्चितः ॥६८॥
युक्तेस्तु युक्तिबाहुल्यमागमादागमस्य च ।
कथं न निर्णयं कुर्यादित्यसत्कारणं न हि ॥६९॥
श्रुत्यर्थो भवति क्वापि श्रुतिप्रायोपपत्तिभिः ।
अविरोधश्चतुर्थे तु पाते सम्यक्समर्थ्यते ॥७०॥
असत्कार्यं यथा दृष्टं वस्तुत्वात्कारणं तथा ।
इति चेन्न निषेधैकस्वरूपस्य न कर्तृता ॥७१॥
बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिह निश्चितम् ।
प्रतिषेधात्मकत्वं तु भावस्याभावधर्मतः ।
धर्मधर्मैक्यतश्चैव नतु तन्मात्रता भवेत् ॥७२॥
अभावस्य च भावोऽपि धर्मोऽथापि हि धर्मिणः ।
तादृक्तवं मात्रतेहोक्ता बुद्धिराहित्यमेव तत् ॥७३॥
विशेष्यतैव धर्मित्वं प्रथमप्रतिपत्तिषु ।
निषेधविधिरूपत्वं भावाभावत्वमत्र हि ॥७४॥
सर्वनाशेष्वपि सदा शिष्टत्वाद्यस्य कस्य नुः ।
नाशोऽयं विमतोऽपि स्यान्नाशत्वात्कर्तृशेषवान् ॥७५॥
नचाशेषनृनाशस्तु दृष्टो दृश्योऽस्ति वा क्वचित् ।
धर्माधर्माश्रयत्वेन स्वीकार्योऽपि नरो लये ॥७६॥
अनादित्वं विनादृष्टं कथं स्यात्कारणं क्वचित् ।
पूर्वादृष्टात्परादृष्टं यदि नैवोत्तरं कुतः ॥७७॥
अदृष्टं कारणं नो चेल्लये मानं च किं भवेत् ।
उत्पत्तिनाशकारी हि बुद्धिमान् दृश्यते क्वचित् ॥७८॥
तद्दृष्टान्तेन सर्वत्र कर्ता किं नानुमीयते ।
आगमानुगृहीता तु मानमेषानुमापितु ॥७९॥
आगमानुग्रहाभावे न तर्कः स्यात्प्रतिष्ठितः ।
अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः ।
अन्यथास्याप्रतिष्ठा च स्ववाचा व्याहतैव हि ॥८०॥
न च शिष्यागृहीतत्वं निरीशादीशवादिनः ।
अतोऽवशिष्टजीवादिकर्तृतात्र निषिद्धयते ॥८१॥
तन्मनोऽकुरुतेत्यादेरसतो मनसो जनिः ।
निवारिता तु पूर्वत्र ह्यकस्मादिति तद्विना ॥८२॥
असतो विश्वजननमाशङ्कयात्र निषिद्धयते ।
प्रापकं वाक्यमात्रं तु परिहारो विशेषितः ॥८३॥
क्वचिज्जीवाकृतं दृष्ट्वा चेतनादेव चाकृतम् ।
तद्वदेवानुमान्यत्र वस्तुत्वात्क्रियते श्रुतेः ॥८४॥
नान्यदन्यत्वमापन्नं क्वचिद्दृष्टं कथञ्चन ।
अतो जीवस्य न ब्रह्मभावः स्याद्धि कदाचन ॥८५॥
क्वचिद्भिन्नतया दृष्टं तदभिन्नतया कथम् ।
दृश्येन्नो दृष्टपूर्वं हि तादृशं न च दृश्यते ॥८६॥
भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः ।
भोक्त्रापत्तेरिति प्राह कथं च तदनन्यता ॥८७॥
जगतस्त्वविकारत्व उक्तन्यायेन साधिते ।
स्वतन्त्रकारणान्यत्वं तेन ह्यत्र निषिद्धयते ॥८८॥
द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः ।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ।
इति श्रुतेस्तद्वशस्य भावो न पर इत्यतः ॥८९॥
शक्तोऽपि ह्यन्यथाकर्तुं स्वेच्छानियमतो हरिः ।
कारणैर्नियतैरेव करोतीदं जगत्सदा ॥९०॥
नित्यभेदो निमित्तेन ह्युपादानेन तु द्वयम् ।
असद्यत्कार्यरूपेण कारणात्मतयास्ति हि ॥९१॥
अनवस्थान्यथा हि स्यात्सर्वत्रोत्पत्तिनाशयोः ।
शक्तोऽपि भगवान् विष्णुरकर्तुं कर्तुमन्यथा ॥९२॥
स्वभिन्नं कारणाभिन्नभिन्नं विश्वं करोत्यजः ।
इति श्रुतेरवसित उक्तार्थोऽयमशेषतः ॥९३॥
अनंशस्यापि जीवस्य किञ्चित्सामर्थ्ययोजनाम् ।
कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे ॥९४॥
यदि भागेन कार्येषु जीवशक्तिं न योजयेत् ।
हरिस्तदा हि सर्वत्र कृत्स्नयत्नोंऽशितापि वा ॥९५॥
अंशिनो हि पटाद्या ये भिन्नैरेव परस्परम् ।
अंशैरंशिन उच्यन्ते नैवमेव हि चेतनाः ॥९६॥
अतोऽनंशिन इत्येव श्रुतिरेतेषु वर्तते ।
अप्यनेकस्वरूपेषु विशेषादेव केवलम् ॥९७॥
बहुस्वरूपताख्या तु तेष्वस्त्येव हि सांशता ।
बहुत्वेनाविनाभावाद्भिन्नता नियमाद्भवेत् ॥९८॥
यदि नैवं नियमकृद्भगवान् पुरुषोत्तमः ।
तस्य त्वशेषशक्तित्वाद्युज्यते सवर्मेव च ॥९९॥
विरोधः सर्ववैशिष्टये यो द्वितीये निरस्यते ।
नारायणस्य त्वध्याये तदन्ये तत्रतत्रगाः ॥१००॥
सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम् ।
अप्यन्योन्याविरोधस्तु द्वितीयाध्यायगोचरः ॥१०१॥
मानमेयविशेषेण पुनरुक्तिर्न जायते ।
सदा प्रवृत्तिरीशस्य स्वभावादेव केवलम् ॥१०२॥
अङ्गचेष्या यथा पुंसः काश्चिदुद्देशवर्जिताः ।
देवस्यैष स्वभावोऽयमित्याह श्रुतिरञ्जसा ॥१०३॥
क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी ।
इति केवललीलैव निर्णीता प्रभुणा स्वयम् ॥१०४॥
आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत् ।
न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः ॥१०५॥
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।
इति प्रशंसया कामश्रुतिभ्यश्चैव युक्तितः ।
महातात्पर्ययुक्तेश्च नेच्छामात्रं निषिद्धयते ॥१०६॥
मोक्षार्थाः श्रुतयो यस्मात्स च तस्य प्रसादतः ।
उन्निनीषतिवाक्याच्च लोकदृष्टानुसारतः ॥१०७॥
इच्छांनिमित्तको यस्मात्तदभावे कुतः श्रुतिः ।
महातात्पर्यरहिता प्रमाणत्वं गमिष्यति ॥१०८॥
याथार्थ्यमेव मानत्वमपि वाक्यं प्रयोजकम् ।
मानत्वमेति तत्रापि यत्सम्पूर्णप्रयोजनम् ॥१०९॥
वैषम्यं चैव नैर्घृण्यं वेदाप्रामाण्यकारणम् ।
नाङ्गीकार्यमतोऽन्यत्तु न वैषम्यादिनामकम् ॥११०॥
यदधीना गुणाश्चैव दोषा अपि हि सर्वशः ।
गुणास्तस्य कथं न स्युः स्युर्देषाश्च कथं पुनः ॥१११॥
सर्वधर्मापपत्तेस्तद्वाक्यैरपि हि तादृशैः ।
निर्दोषाशेषगुणको निर्णीतो भगवान् हरिः ॥११२॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य प्रथमः पादः॥

N/A

References : N/A
Last Updated : July 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP