आन्हिकाचारप्रकरणम् - अथदंतधावनविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री:॥
मुखेपर्युषितेनित्यंभवत्यप्रयतोनर: ॥ तदार्द्रकाष्ठंशुष्कंवामभक्षयेद्दंतधावने ॥१॥
उत्थायनेत्रेप्रक्षाल्यशुचिर्भूत्वासमाहित: ॥ परिजप्यमंत्रेणभक्षयेद्दंतधावनं ॥२॥
शुचिर्भूत्वाविण्मूत्रोत्सर्गेणशुचिर्भूत्वेत्यर्थ:॥ प्रतिपत्षष्ठयष्टमीनवम्येकादशीचतुर्दशीपंच
दशीसंक्रांतिव्यतीपातव्रतोपवासश्राध्ददिनार्कभौमशुक्रमंददिननिषिध्ददिनातिरिक्तदिनेषु
ब्राह्मणोद्वादशांगुलप्रमाणेनदशांगुलप्रमाणेनवाकनिष्ठांगुलिवत्स्थूलेनतिंतिण्यादिविहितवृक्षोभ्देवेनचूर्णीकृताग्रेणप्रक्षालितेनशुष्केणार्द्रेणवा॥    
आयुर्बलंयशोवर्च:प्रजा:पशून्वसूनिच॥ब्रह्मप्रज्ञांचमेधांचत्वंनोदेहिवनस्पते॥ इतिमंत्रेणाभिमंत्रितेनकाष्ठेन-मुखदुर्गुंधिनाशायदंतानांचविशुध्दये॥    ष्ठीवनायचगात्राणांकुर्वेहंदंतधावनम्॥ इतिमंत्रमुक्त्वादंतान्संशोध्यरजतादिनिर्मितयाजिह्वोल्लेखिन्यापर्णादिनावाजिह्वामुल्लिख्यद्वादशगंडूषांश्चकृत्वा ॐकारंगायत्रींचस्मृत्वाशिखांबध्नीयात् ॥ इतिदंतधावनम् ॥

N/A

References : N/A
Last Updated : May 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP