पंचमोध्यायः

विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या


श्री विश्वकर्माकृते वास्तुविद्यायां प्रासाद कटयोच्छ्रय लक्षणां क्रमांक अध्याय ५
मंडोवर प्रासादोदयमान
अथातः संप्रवक्ष्यामि प्रासादस्य तु लक्षणम्
प्रासादस्य तु यन्मानं ज्ञातव्यं मूलनासके ॥१॥

अंगुलानि ततो ज्ञात्वा दशभागे विभाजित
एकहस्तं द्विहस्तं वा कूर्यात्तय समोदयं ॥२॥

त्रिचतुःपंच हस्तं तु नवभागोदये स्मृतं
षट् सप्तहस्तके चैव अष्टभाणमुच्छ्रयं ॥३॥

नवाष्टकेषु प्रासादे सप्तसार्ध्व प्रमाणकं
दशमेकादशैव चैव सप्तभाग समुच्छ्रयं ॥४॥

द्वादशे त्रयोदशे च षटसार्धतुकाश्येत्
अतः ऊर्ध्व ततो कुर्यात् द्यान द्विंशस्तु हस्तके ॥५॥

षट्भागस्य प्रमाणं तु कर्तव्यं शिल्पीबुध
विशहस्तात्यरे ज्ञात्वा यावत्षट्विंशहस्तकं ॥६॥

कटयुच्छ्रयं तु कर्तव्य पंचसार्ध्व समुच्छ्रिता
षट् त्रिंशमत कृत्वा यावत्पंचाशहस्तक ॥७॥

पंचभाग प्रमाणेन कर्तव्याशिल्पिनोबुधः
घटादौ छाद्यपर्यंत विभक्ति मध्यमध्यया ॥८॥

एकभेदा समाख्यान द्वितीयं शृणु सोप्रत
प्रासादयं च मानं च ॥९॥

प्रासादमेमुलाना कृत्वा विभजेन्नवभागिकं
एकहस्तद्विहस्तं वा त्रिहस्तं चतुःपंचक ॥१०॥

अधःपदयोर्ध्व पदंय नवभागं कारयेत्
षट्सप्त हस्त प्रासादे कर्तव्यं चाष्टभागिकं ॥११॥

नवचाष्ट हस्तप्रासादे सप्तभागप्रमाणकं
दशमेकादशे पुत्र षट्सार्ध्व भागमानक ॥१२॥

द्वादशे त्रयोदशे ज्ञात्वा पंचसार्धश्च भाजत
अतऊर्ध्वततः कुर्याद्यावद्विंशश्च संख्यया ॥१३॥

पंचभाग प्रमाणेन कर्तव्या शिल्पिनो बुध
विंशोर्ध्वेत्ततः कुर्याद्यावत्पंचाश हस्तकं ॥१४॥

तावत्यर्ध कर्तव्ये प्रासादस्यानुमेखला
नवभागप्रमाणेन उच्छ्रये भाग संख्यया ॥१५॥

शलिलांत्तर
अथातो लक्षणं वक्ष्ये सलिलान्तर निश्चयं
यावद् हस्तप्रमाणेन विस्तारक्रियते कटि ॥१६॥

तावदङ्गुलमानेन निर्गमं तस्य कारयेत्
निर्गमं पंचमॐऽशेन वारिमार्गान्तरक्षोभना ॥१७॥

क्षोभयानास्तु पादेन विस्तारतस्य कारयेत्
मद्रा र्ध तु ततो वत्स ज्ञातव्यं मूलनासके ॥१८॥

दशधा भाजितं कृत्वा भागैके मूल नासिक
द्वितीया फालना कार्या पादोनत्रयविस्तृता ॥१९॥

तृतीया च त्रिभिर्भागैः कर्तव्या नामसंशय
भागार्धनु ततः कार्य सपादचयविस्तृता ॥२०॥

अनेनैवचभागेन निर्गमंस्याफालना
यावद्हस्तप्रमाणेन कटिमान विधीयते ॥२१॥

तावदेङ्गुलपास्तु फलादैना तु निर्माम
अनुगेषु तथा प्येयं एव कोणेषु मापयेत् ॥२२॥

मंडोवर विभाग १७०
अतोर्ध्व चैव कर्तव्यं शतमेकोनसप्तभिः
क्षुनमादो पादपर्यंतः विभक्त भाग योजयेत् ॥२३॥

एतेश्चैव भाजैस्तु क्षुरकंस्तु क्रतु कल्पयेत्
भागविंश त्रयधिका ततोकुभे भागाश्च कारयेत् ॥२४॥

अत ऊर्ध्व तु यदिस्तु कुर्याद्भागं पदात्फलं
कलशं दिगभागानि ऊर्ध्वपद्वित्रिपादत ॥२५॥

अर्धाच्च तेन मानेन अंतरपत्रं तथा शृणु
चत्वारिभाज तो वत्स कर्तव्या शिल्पिनातधः ॥२६॥

कुमालिका भाग श कथयामि सार्धनव
भागत् कर्णभाग द्वयं कुर्यात् स्कंध द्विभागितं ॥२७॥

स्कंधोर्ध्व षट्टिका वत्स भागोर्ध कारयेद्बुधः
कर्ण तलै पट्टिका वत्स उभयोर्द्विभागमेव च ॥२७॥

कर्ण तु भागमेकं तु त्रिभाग स्कंधमित्युक्तं
वर्तनात्तु कुमालिका एवं सार्ध नव भागत् ॥२८॥

मसुरकं तु वक्ष्यामि भागः सार्धदशेन तु
कर्णकभाग चतुष्केन तन्मध्ये स्कंधपट्टीका ॥२९॥

कणॐ भागसार्धेनु
स्कंध भागत्रयं अधः पट्टिका अर्धभूषिते ॥३०॥

कामरूपवती नाम विन्यसेत्सार्धभागिका
अंतरपत्रं तु विख्यातं भागार्ध च कारयेत् ॥३१॥

जंघा
जंघाकायां तथा कार्या च तु चत्वारिंशत्तु भागत्
जंघालथैव कर्तव्या सुरूप्त रूपसंयुत ॥३२॥

दिशापालैस्तु सायुक्ता भद्र खत्तक भूषिता
उत्तरे विन्यसेच्चंडी दक्षिणैंडधक भैरव ॥३३॥

नाटेश्वरं न्यसेद्भद्रे पश्चिमे नृत्यसंयुतं
अथवा च प्रकर्तव्या देवता त्रय संयुताः ॥३४॥

ब्रह्मा दक्षिणे भागे वामे विष्णुः प्रकीर्तित
रुद्र स्तु पश्चिमे भद्रे सर्वसोभाग्य संयुतं ॥३५॥

रथिकैश्च विचियेस्तु अनुजेषु च योक्षितो
किं तु संपात कोणेषु मुनिस्तत्र संस्थितेः ॥३६॥

सिंहकर्णार्धमुत्सेध भद्रं उद्भम् समुछ्रय
सर्धपादाधिकं चैवा विंशभागाश्च कारयेत् ॥३७॥

अंतरपदं तथा भागं कारयेद्विचक्षणा
ग्रासस्थपट्टिका चैव पंच भागस्तु संख्यया ॥३८॥

दशभाग उद्गमो वक्ष्ये मध्ये संयोज्यसूनुतुः
कर्णय पट्टीकायुक्त सार्धभागं तु कारयेत् ॥३९॥

सार्ध भाग समाख्याता भरण च निबोधये
कपोताली तथा वक्ष्ये भागमेकञ्च विन्यसेत्
स्कंधतथेतियुकत सार्धभागं तु कारयेत ॥४०॥

सार्धभाग समाख्यात भरणो च निबोधयेत्
भरणं च ततो प्राज्ञ सार्ध द्वादश संख्यया ॥४१॥

कामरूपट्टिका चैव भागमेकं समुच्छ्रिता
पाद्न चिप्पिका कार्या कर्पापाद्नकद्वय ॥४२॥

गौभार्ध घसिका कार्या भागार्धनत् पट्टिका
द्विभिर्भागैस्तत स्कंध कर्ण भागेन कायसेत् ॥४३॥

सार्ध भागोच्छ्रितं स्कंध कर्ण सार्ध समुच्छ्रितं
कर्तव्ये चांतरपत्रं द्विभिर्भागै समुच्छ्रितं ॥४४॥

एवमेवं हि कर्तव्य भरण सार्ध द्वादश
भागैश्चतुर्दशेश्चैव कपोताली वदाम्यहं ॥४५॥

भागार्धे पट्टिका कार्या स्कंध सार्धसमुच्छ्रिता
पट्टियांद्वयं कार्यं भागमेकं समुच्छ्रितं ॥४६॥

भागद्वयो छितं स्कंध कर्णसार्धद्विभागक
भागेर्ध चार्ध पट्टिस्तु कर्तव्या नात्र संशय ॥४७॥

पंच भागोच्छ्रिते कार्यं अंतरपत्र च शोभन
कपोताली समाशयाता कूटछाद्यं वदाम्यहं ॥४८॥

कूटछाद्यं ततो वक्षे भागैचैवतुषौंऽशौ
कामरूप च कर्तव्य भागपादेन संयुतं ॥४९॥

चिप्पिका तत्प्रमाणेन त्रैश्चैव तु भूषित
सार्ध भागोच्छ्रिता कर्ण दंडभागेन मुच्छ्रित ॥५०॥

पादोनै कृतभि मार्गैः स्कंध कार्यसुवर्त्तित
पाद्नै घसिका कार्या मागार्धेन तु पट्टिक ॥५१॥

सार्धभागोछ्रिताकर्ण स्कंध पादोनक द्वय
तस्योर्ध पट्टिका कार्या भागार्धेन तु चौच्छिता ॥५२॥

प्रवेशं च कपोतश्च भागायत्वारी नान्यथा
निर्गमं च प्रवक्ष्यामि कर्णसूत्रागतःछ्रितं ॥५३॥

दशमेकाधिकै भागैः तत्वनातस्य कारयेत्
लंबुना तु द्विधाकृत्यं अग्रभागांगुलीकृत ॥५४॥

तरयाग्रे चिप्पिका कार्या मणिबंध तथापरे
कपोताल्य कर्णस्य कारयेच्चापरांदिश ॥५५॥

पंचयुक्तानि अधन प्रविशेतु प्रवेशिकं
खल्वणा कारयेत्तत्र कर्णस्योर्ध्व समाबुधः ॥५६॥

तस्योर्धपट्टिका कार्या सार्ध भाग समुछ्रता
स्कंध सार्धद्वय कार्य भागं नैकेनपट्टिका ॥५७॥

शलिलान्तर सप्तभिर्भागैस्तद्वत्प्रवेशनं
कूटछाद्यं भवेदेवं षोडशैस्तु समुछ्रत ॥५८॥

गर्भन्यासार्धमुच्छ्रायं गर्भकार्या प्रयत्नत
प्रासादसपाद सार्धमर्धवा अत्युच्चभयकारक ॥५९॥

अपूर्ण

इति विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे प्रासाद कटयोछ्रियं लक्षणं मंडोवराधिकार अध्याय कमांक ५

N/A

References : N/A
Last Updated : March 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP