परमपुरुषसंहिता - नवमोध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


श्रीजयंत्याद्युत्सव काल निर्णय विषये ऋषि प्रश्नः
ऋषयः
श्लो ॥भगवन् (संयमिश्रेष्ठ)मुनिशार्दूल जगन्मंगळ दायका।
श्रीजयंत्युत्सवादीनां निर्णयंकधमीरितं ॥१॥
वदस्व नोमहाभाग यदितेविद्यतेकृपा।
नारद प्रतिवयनं
श्रीनारदः
शॄयतां (मद्यमुनयो)नंयमिश्रेष्ठयदुष्माभिरवेक्षितं ॥२॥
श्रीयंत्युत्सवादीनां निर्णयंनक्ष्यतेधुना।
श्रीराम नवमी
चैत्रमासेसितेपक्षे नवम्यांच पुनर्वसौ ॥३॥
मेषसंक्रम युक्तायां मध्याह्णॆकर्कटेतधा।
रामचंप्रो हरिस्साक्षा दाविरासीज्जगत्पति ॥४॥
तस्मात्पुनर्वसूयुक्ता मयुक्तां वातधैवच।
मेषसंक्रमणोपेता मयुतां मपिभूसुराः ॥५॥
चैत्रशुक्लाष्टमीविद्धा रहितां कलयापिच।
परवेधायुतांवापि नवमीदिव संपुरा ॥६॥
विनिश्चित्यतुतस्मिन् वैसीतारामं जगत्पतिं।
विघेषोत्सवसुस्नान पूजाभोगादि कैश्शुभै ॥७॥
लोककल्याणहेत्वर्थं प्रत्यब्दं परितोषयेत्।
श्रीनृसिंहजयंती
वैशाखेमासि शुक्लायां चतुर्दश्यां(द्विजोत्तमाः) मुनीश्वराः।
पूर्ववेधादिकंहित्वा परवेधा युतामपि ॥८॥
शुद्धांच तुर्दशींवीक्ष्य मुहूर्तं वाकलापिवा।
तस्मि(तुवासरे देवं)न्नेवदिनेशौरिं नृहरिं सम्यगर्चयेत् ॥९॥
तज्जयंतीति विख्यातो नृसिंहस्य जगत्पतेः।
दध्योदनगुडान्नाद्यैश्शीतलैश्च जगत्पतिं ॥१०॥
संतर्प्य सर्वदालोके सुखंसौख्यं लभेन्नराः।
विशेषस्नानपूर्वादीन् यधाशास्त्रं प्रकल्पयेत् ॥११॥
यःकरोति नरोमोहात्कामविद्धांच तुर्दशीं।
धनापतैर्वियुज्येत तस्मात्तां परिवर्जयेत् ॥१२॥
तधैवस्वातीयुक्तांवा वृषभेनतु संयुतां।
मधुमासचतुर्दश्या रहितांदिव संत्यजेत् ॥१३॥
श्रीकृष्णजयंती
अधातस्संप्रवक्ष्यामि श्रीकृष्णस्य जगद्गुरोः।
जन्माष्टमीजयंत्योर्वैनिर्णयं(मुनिसत्तमाः)विबुधोत्तमाः ॥१४॥
श्रीवैष्णवेषुयेकुर्युःंकाम्यंकर्म धरातले।
तेषांजन्माष्टमी(भूयात्)प्रोक्तातदन्येषांमहात्मनां ॥१५॥
निष्कामकर्म निरतां (वैष्णवानां)प्रसन्नानां विशेषतः।
श्रीजयंतीतिविख्यातो भुक्तिमुक्ति फलप्रदा ॥१६॥
नभोमास्य सितेपक्षे सिंहसंक्र मसंयुते!
सौम्यवारेचरोहिण्या मष्टम्या मर्धरात्रतः ॥१७॥
देवकीनंदनश्शौरि श्श्रीकृष्णस्सम जायत।
तस्मात्प्रत्यब्द मेतस्मिन् दिवसे पुरुषोत्तमं ॥१८॥
नानाविधोपहाराद्यैर्विविधैरुपचारकैः।
विशेषैरुत्सवैश्चैव तोषयेद्वि बुधोत्तमाः ॥१९॥
नभोमास्यदि वानस्यात्सिंहसंक्रम(णंबुधा)संभवं।
सिंहभाद्र पदेकुर्यादुत्सवं संयमीश्वराः ॥२०॥
सप्तमीविद्धयायुक्ता मष्टमींच तथैवच।
कृत्तिकावेधा सहितां रोहिणीं चविसर्जयेत् ॥२१॥
सप्तमीवेधारहित शुद्धाष्टम्यामपिद्विजाः।
रोहिणीयदि नस्यात्तु तदावैमृगशीर्षया ॥२२॥
संयुतामपितस्मीन्‌ वैहरॆःकुर्यान्म होत्सवं।
अष्टमीपूर्वगातारायदिचेत्सं यमीश्वराः ॥२३॥
तां विसर्ज्याष्टमींशुद्धा मुत्सवार्धं(परिग्रहेत्)प्रकल्पयेत्।
यदाष्टमीरोहिणीच द्वयं वेधादि दूषितं ॥२४॥
तदामृगेण संयुक्त नवम्या मुत्सवंचरेत्।
यदानवम्यामपिच रोहिणी दूषितं भवेत् ॥२५॥
मृगेणच दशम्यांवै कुर्यादे तन्महोत्सवं।
एकस्मिन् सिंहमासेतु यदाऋक्षद्वयंभवेत् ॥२६॥
प्रधमंतु परित्यज्य परतोत्सव माचरेत्।
यदाद्वि तीयऋक्षंतु संक्रमेणच दूषितं ॥२७॥
तदातुप्रधमंऋक्ष मत्सनार्धं विधीयते।
एकस्मिन् सिंहमासेच (यदाऋक्षद्वयंभवेत्) नक्षत्रद्वय संभवं ॥२८॥
श्रीजयंतीयोग निरूपणं
अष्टमीरोहिणीयोगं नवमीरोहिणीतधा।
दशमीरोहिणीचैव मृगयुक्ताष्टमीतधा ॥२९॥
नवमी मृगशीर्षाच दशमी मृगसंयुता।
योगानेतान् समालोक्यतदनु(र्मुनिसत्तमाः)द्विज पुंगवाः ॥३०॥
विशेष योगदिवसे कुर्यादे तन्महोत्सवं।
यदितद्योग कालंच द्विवारंलभते(तदा)द्विजाः ॥३१॥
एकस्मिन् सिंहमासेतु पूर्वंहित्वा परंचरेत्।
ऋक्षप्रधान निष्काम कर्माचरण दीक्षितां ॥३२॥
प्रपन्नानां जयंती स्याद्येवं शास्त्रोक्तवर्त्मना।
काम्यकर्म पराणांतु वैष्णवानां (धरातले)तुभूतले ॥३३॥
श्रीजन्माष्टमी निरूपणंच
जन्माष्टमी निर्णयं(तु,)च वक्ष्याम्य द्यमुनीश्वराः।
अष्टमीरोहिणीचैव मृगेणसहिताष्टमी ॥३४॥
रोहिणी नवमीचैव मृगेण नवमीतधा।
रोहिणी दशमीचैव मृगेण दशमी तधा ॥३५॥
योगानेतान् तुसंवीक्ष्य विद्धादोष विवर्जितान्।
तेषु पूर्वोत्तरं भेदं क्रमेण चविनिश्चयेत् ॥३६॥
उत्सवाचरणेश्रेष्ठ तरंयोगं यदाद्विजाः।
द्विवारं लभतेतत्र पूर्वंत्यक्त्वापरंगृहेत् ॥३७॥
पूर्वविद्धायुतायांच अष्टम्यां संयमीश्वराः।
सौम्यवासरयोगेन कुर्यादेतन्महोत्सवं ॥३८॥
श्रीकृष्णजन्मोत्सवं अर्धरात्रावेनकर्तव्यं एतदुत्सव विषेष निरूपणं
कृष्ण जन्मोत्सवंचैवं प्रत्यब्दंच समाचरेत्।
अर्ध रात्रौतु सर्वेपि कुर्यादेतन्महोत्सव ॥३९॥
देवालये विशेषंस्याद्ग्रुहॆसामान्य मुच्यते।
यस्मात्तु वासुदेवस्या त्स्वयंसाक्षाज्जगद्गुरुः ॥४०॥
चरमार्ध प्रदाताच तस्मात्तस्य(जगत्पतेः जन्मोत्सवंतु सर्वैश्चवैष्णवैः कार्यमुत्तमं)तुजन्मनि।
सर्वैश्च वैष्णवैर्लोके कार्यमे तन्महोत्सवं ॥४१॥
रात्रावेदपारणं कर्तव्यं
उपोष्य दिवसेत्वस्मिन् रात्रौ(पारण माचरेत्)कुर्यात्तुपारणं।
जन्मोत्सवानंतरंहि देवदेवस्यश्ङार्गिणः ॥४२॥
पारणेस्मिन्नकालादि शंकात्याज्याभ वेत्सदा।
एतदुत्सवनकर्तव्ये प्रत्यवायः
योनकुर्यादिदंकृष्ण जन्मोत्सव मादरात् ॥४३॥
गुरुद्रोही दैवद्रोही स्वामिद्रोहीच सोभवेत्।
तत्कृते नान्यकार्येण येवकेनापिभूतले ॥४४॥
तद्वत्सरावधिस्तस्य श्रेयस्तुनकदाभवेत्।
श्रार्धादिक संभवे कर्तव्य विधिः
एतस्मिन् दिवसेयस्य पितृश्रार्धादिकं भवेत् ॥४५॥
पूर्वाह्णेवापराह्णेवाकृत्वा चैतन्महोत्सवं।
भगवन्निवेदितान्नाद्यैस्स्वपितॄन्‌चापितोषयेत् ॥४६॥
मासादिक पर्यंत महोत्सव करणं
श्रीजन्मदिनमारभ्य मासंवापक्ष मेववा।
एकादश नवाहंवा पंचाहंत्य्र हंतुवा ॥४७॥
यधाविभवविस्तारैः कुर्यादे तन्महोत्सवं।
श्रीकृष्ण लीलानटनैः तस्यसंकीर्तनै (स्सह)स्तधा ॥४८॥
प्रत्यहंग्रामोत्सवा द्यैस्तधाचान्यैश्चवैभवः।
आछंडालान्नदानैश्च महाभोगैश्श्रियःपतेः ॥४९॥
कुर्याज्जन्मोत्सवंचैत त्प्रत्यब्दंच बुधोत्तमा।
यस्मिन् देशेस्त्वि दंशौरे रुत्सवंनभवेद्भुवि ॥५०॥
तस्मिन् देशेस्त्वनावृष्टिर्निश्चयं मुनिपुंगवाः।
शीदेव्युत्सव कधनं
अधातस्सं प्रवक्ष्यामि श्रीदेव्युत्सव निर्णयं ॥५१॥
अश्विनस्य सितेपक्षे नवम्यां तुमहोत्सवं।
वीरलक्ष्म्यास्तु कर्तव्यं प्रत्यब्दंच (मुनीश्वराः (सर्वसिद्धिदं)धरातले ॥५२॥
एतदुत्सवाधिक्यता निरूपणं
यस्माद्येषाज नन्माता पुरुषाकार रूपिणी।
तस्मात्तस्यास्तु संप्रीत्यै कर्तव्य मिदमुत्सवं ॥५३॥
सर्वेष्वन्ये षूत्सवेषु लोकेमुख्यतरं भवेत्।
तस्मात्सर्वैः प्रपन्नैश्च देवागारे गृहेपिच ॥५४॥
निर्मलेनैव भक्त्यातु(कुर्या)कार्यमे तन्महौत्सवं।
महा नवमी निर्णयं
कलयाप्यष्टमीविद्धा रहितां नवमींपुरा ॥५५॥
विनिश्चित्यतु तस्मिन् वैकुर्यादे तन्महोत्सवं।
चतुस्धानार्चन्यैर्युक्तं सविशेषं यधा(विधि)वसु ॥५६॥
श्रीशरन्नवरत्रा संभव निर्णयः
तद्वासरानु सारेण नवाहोत्सव (मीरतं)माचरेत्।
तिधिलोपेत्वमा(वास्या)यां वैआरभ्योत्सवमुच्यते ॥५७॥
वृद्धौद्वितीयामारभ्यकुर्यादे तन्महोत्सवं।
यधाशास्त्रंतु नित्यंच चतुस्थानार्चनंचरेत् ॥५८॥
श्रीमहा नवमीयुत्सव विधि निरूपणं
कुंभाग्निमंडलस्धांतु श्रियंवै नवमीदिने।
बिंबेसमर्प्यविधिवत्कु र्याद्देवि महोत्सवं ॥५९॥
यस्मिन् देशेभवेद्येत दुत्सवं प्रतिवत्सरं।
तस्मिन् देशे (महाभाग्य)तुसौभाग्यसमृद्धिस्सर्वतोभवेत् ॥६०॥
विजयदशमी
इषस्य दशमीं शुक्लां विजयांतां विदुर्बुधाः।
तस्मिन्नेव (महाविष्णोः) तुदेवस्य विजयोत्सवमाचरेत् ॥६१॥
नवमीकलयाचैव विद्धात्याज्याभ वेत्सदा।
परवेधायुतायांतु दशम्यामुत्सवंचरेत् ॥६२॥
श्रवणर्षयुतांचापि पूर्वविद्धां परित्यजेत्।
अपराजितापूजाप्रस्धानादिक निर्णयं विजयोत्सव निर्णयं राज्ञां पट्टाभिषेक निर्णयं
अपराजितार्चनेभूयाच्छ्रवण(र्षस्यविशेषता)र्षाधिक्य ताभुवि ॥६३॥
तधैवशुभ यात्राया स्सायंकालस्थितातिधिः।
किंचश्रीवासु देवस्य उत्सवार्धंतु (तधापिच)भूतले ॥६४॥
राज्ञापट्टाभिषेकार्थं पूर्वविद्धादि दूषितां।
दशमींतु परित्यज्य शुद्धामेव परिगृहेत् ॥६५॥
तिधिलोपेयदाभूया द्दशमीनव मीदिने।
परस्मिन्‌तु मुहूर्तंवा दशमीयदि नास्तिच ॥६६॥
एकादश्यांतु श्रीविष्णोः कुर्याते तन्महोत्सवं।
नत्वेतत्तुभ वेत्पूर्व विद्धायां दशमीदिने ॥६७॥
कदापिचमुनिश्रेष्ठा राजाराष्ट्र प्रवृद्धये।
यदावृद्धौतिधीनांतु दशमीद्वयसंभवं ॥६८॥
तदातुप्रधमंत्यक्त्वा द्वितीयेह्युत्सवंचरेत्।
नवम्यांतु महाहक्ष्मा(श्चोत्सवंतु)श्चार्चनंतु समाप्त्यच ॥६९॥
प्रधमेतु दशम्यांवै आयुधाद्यधिवासनं।
द्वितीये शेषशमी दिवसेतु सहौत्सवं ॥७०॥
कुर्यादेवंमुनिवराः (राजाराष्ट्र प्रवृद्धये)लोकक्षेमार्धमेवहि।
श्रीकृत्तिकादीवोत्सव निर्णयं
अधातन्संप्रवक्ष्यामि कृत्तिकादीपनिर्णयं ॥७१॥
वृश्चिकस्धेदिनकरे कार्तिकेमासिवैबुधाः।
पौर्णमास्यांकृत्तिकासु सायंकालेश्रियःपते ॥७२॥
मंदिरंसर्वतोदीपै रलंकृत्य महोत्सवं।
प्रत्यब्दंकारयेद्भूमौ राजाराष्ट्राभिवृद्धये ॥७३॥
वृश्चिकंतुयदानस्यात्कार्तिकेमासिवैबुधाः।
मार्गशीर्षे(पि)प्रकुर्वीत वृश्चिकाधिक्यहेतुना ॥७४॥
वृश्चिकेतुयदाभूयात्पौर्णमास्याद्वयंतधा।
ऋक्षद्वयंतदापूर्वं विसृज्यपरतोचरेत् ॥७५॥
चतुर्दस्याविद्धयातु कृत्तिका(यदिदूषिता) दूषितोयदि।
पौर्णमास्यांतुरोहिण्यांकुर्यादेतन्महोत्सवं ॥७६॥
चतुर्दशीविद्धयातु पौर्णमीनंयुतायदि।
तदातुप्रतिपद्यांवै कार्यमेतन्महोत्सवं ॥७७॥
भौमेनदूषितंयत्र पौर्णमीप्रतिपत्तदा।
तद्वासरं परित्यज्य परस्मिन्‌ दिपसेचरेत् ॥७८॥
पौर्णमीकृत्तिकाचैव रोहिणीप्रतिपत्तधा।
सर्वेपिविद्धायुक्ताश्चेत्तदाशुद्धमृगेपिच ॥७९॥
द्वितीयायांतुकुर्याद्वै दीपारोपमहोत्सवं।
संक्रमश्चतुविद्धाच सदात्याज्याभवेद्फुवि ॥८०॥
परतस्संभवेद्येतद्विद्धा तत्रतु पूर्वतः।
उत्सवंकारयेच्छौरे र्दीपारोपाह्ययं(महत्)शुभं ॥८१॥
एवंयःकुरुते भूमौप्रपन्नस्तुमहोत्सवं।
तस्याभीष्टानि(सर्वाणि सिद्थ्यंते नात्रसंशयः)सिध्यंते नाचिरान्निश्चयंभुवि ॥८२॥
एतदेवमुनिश्रेष्ठा जयंत्यादिर निर्णयं।
साक्षान्नारायणेनोक्तं पुरापद्मोद्भवाययत् ॥८३॥
इति श्रीपांचरात्रागम रहस्यसारे श्रीपरमपुरुष संहितायां
श्री जयंत्याद्युत्सव निर्णयोनाम नवमोध्यायः

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP