संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ८८

पातालखण्डः - अध्यायः ८८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सुमनोवाच-
ऋणसंबंधिनं पुत्रं प्रवक्ष्यामि तवाग्रतः
ऋणं यस्य गृहीत्वा यः प्रयाति मरणं किल ॥१॥
अर्थदाता सुतो भूत्वा भ्रातावाथ पिता प्रिया
मित्ररूपेण वर्तेत अंतर्दुष्टः सदैव सः ॥२॥
गुणं नैव प्रपश्येत स क्रूरो निष्ठुराकृतिः
जल्पते निष्ठुरं वाक्यं सदैव स्वजनेषु च ॥३॥
मिष्टं मिष्टं समश्नाति भोगान्भुंजति नित्यशः
द्यूतकर्मरतो नित्यं चौरकर्मणि सस्पृहः ॥४॥
गृहाद्द्रव्यं चोरयति वार्यमाणः स कुप्यति
पितरं मातरं चैव कुत्सते च दिनेदिने ॥५॥
एवं संक्षीयते द्रव्यमेवमेतद्वदत्यपि
गृहं क्षेत्रादिकं सर्वं ममैव हि न संशयः ॥६॥
पितरं मातरं चैव हिनस्त्येव दिने दिने
सुदंडैर्मुशलैश्चैव केशोत्पाटैश्च दारुणैः ॥७॥
मृते तु तस्मिन्पितरि मातरि चातिनिष्ठुरः
निःस्नेहो निष्ठुरश्चैव जायते नात्र संशयः ॥८॥
श्राद्धकार्याणि दानानि न करोति सदैव सः
एवंविधाः प्रियाः पुत्रा भवंति च महीपते ॥९॥
रिपुं पुत्रं प्रवक्ष्यामि तवाग्रे द्विजसत्तम
बाल्येवयसि संप्राप्ते पुत्रत्वे वर्तते सदा ॥१०॥
पितरं मातरं चैव क्रीडमानो हि ताडयेत्
ताडयित्वा प्रयात्येवं प्रहस्यैवं पुनः पुनः ॥११॥
पुनरायाति तं तत्र पितरं मातरं पुनः
सक्रोधो वर्तते नित्यं कुत्सते च दिनेदिने ॥१२॥
एवं संवर्तते नित्यं वैरकर्मणि संपदा
पितरं ताडयित्वा च मातरं च ततः पुनः ॥१३॥
प्रयात्येवं स दुष्टात्मा पूर्ववैरानुभावतः
अथातः संप्रवक्ष्यामि यथालभ्यं भवेत्प्रियम् ॥१४॥
जातमात्रं प्रियं कुर्याद्बाल्ये क्रीडनताडनैः
वयः प्राप्य प्रियं कुर्यान्मातृपित्रोरनंतरम् ॥१५॥
भक्त्या संतोषयेन्नित्यं तावुभौ परितोषयेत्
स्नेहेन वचसा चैव प्रियसंभाषणेन च ॥१६॥
मृतौ गुरू समाज्ञाय स्नेहेन रुदते पुनः
श्राद्धकर्माणि सर्वाणि पिंडदानादिकां क्रियाम् ॥१७॥
करोत्येवसुदुःखार्तस्तेभ्यो यात्रां प्रयच्छति
ऋणत्रयान्वितः स्नेहान्मोचयेद्यस्तु निश्चितः ॥१८॥
यस्माल्लभ्यं भवेत्कांत प्रयच्छति न संशयः
पुत्रो भूत्वा महाप्राज्ञ अनेनविधिना किल ॥१९॥
उदासीनं प्रवक्ष्यामि तवाग्रे प्रिय सांप्रतम्
उदासीनेन भावेन सदैव परिवर्तते ॥२०॥
ददाति नैव गृह्णाति न च कुप्यति तुष्यति
नो वा प्रयाति संत्यज्य उदासीनो द्विजोत्तम ॥२१॥
भृत्याश्चापि समाख्याताः पशवस्तुरगास्तथा
गजा महिष्यो दास्यश्च ऋणसंबंधिनस्त्वमी ॥२२॥
गृहीतमाययैकेन आवाभ्यां तु न कस्य हि
न्यासमेवं न कस्यापि कृतं वै पूर्वजन्मनि ॥२३॥
राधयामि न कस्यापि क्षणं कांत शृणुष्व हि
न वैरमस्ति केनापि पूर्वजन्मनि वै कृतम् ॥२४॥
आबाल्येन तु विप्रेंद्र न च त्यक्तो मया पतिः
एवं ज्ञात्वा शमं गच्छ त्यज चिंतामनर्थिकीम् ॥२५॥
हृतं नैव च कस्यापि नैव दत्तं त्वया पुनः
कथं ते धनमायाति विस्मयं व्रज मा विभो ॥२६॥
प्राप्तमेव हि यत्रैव रक्षितुश्च न तिष्ठति
एवं ज्ञात्वा शमं गच्छ त्यज चिंतामनर्थिकीम् ॥२७॥
कस्य पुत्राः प्रिया भार्या कस्य स्वजनबांधवाः
कः कस्य नास्ति संसारे न संबंधो द्विजोत्तम ॥२८॥
मायामोहेन संमूढा मानवाः पापचेतनाः
इदं गृहमयं पुत्र इयं भार्या ममैव हि ॥२९॥
अनृतं दृश्यते कांत संसारस्य हि बंधनम् ॥३०॥
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये
अष्टाशीतितमोऽध्यायः ॥८८॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP