संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|स्वर्गखण्डः|
अध्यायः ३३

स्वर्गखण्डः - अध्यायः ३३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच-
वाराणस्याश्च माहात्म्यं संक्षेपात्कथितं त्वया
विस्तरेण मुने ब्रूहि तदा प्रीणाति मे मनः ॥१॥
नारद उवाच-
अत्रेतिहासं वक्ष्यामि वाराणस्या गुणाश्रयम्
यस्य श्रवणमात्रेण मुच्यते ब्रह्महत्यया ॥२॥
मेरुशृंगे पुरा देवमीशानं त्रिपुरद्विषम्
देवासनगता देवी महादेवमपृच्छत ॥३॥
देव्युवाच-
देवदेव महादेव भक्तानामार्तिनाशन
कथं त्वां पुरुषो देवमचिरादेव पश्यति ॥४॥
सांख्ययोगस्तथा ध्यानं कर्मयोगोऽथ वैदिकः
आयासबहुला लोके यानि चान्यानि शंकर ॥५॥
येन विश्रांतचित्तानां योगिनां कर्मिणामपि
दृश्यो हि भगवान्सूक्ष्मः सर्वेषामथ देहिनाम् ॥६॥
एतद्गुह्यतमं ज्ञानं गूढं शक्रादिसेवितम्
हिताय सर्वभूतानां ब्रूहि कामाग्निनाशनम् ॥७॥
ईश्वर उवाच-
अवाच्यमत्र विज्ञानं ज्ञानमज्ञैर्बहिष्कृतम्
वक्ष्ये तव यथातत्त्वं यदुक्तं परमर्षिभिः ॥८॥
परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी
सर्वेषामेव भूतानां संसारार्णवतारिणी ॥९॥
तत्र भक्त्या महादेवि मदीयं व्रतमास्थिताः
निवसंति महात्मानः परं नियममास्थिताः ॥१०॥
उत्तमं सर्वतीर्थानां स्थानानामुत्तमं च यत्
ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम ॥११॥
स्थानांतर पवित्राणि तीर्थान्यायतनानि च
श्मशानसंस्थितान्येव दिव्यभूमिगतानि च ॥१२॥
भूर्लोके नैव संलग्नमंतरिक्षे ममालयम्
अमुक्तास्तत्र पश्यंति मुक्ताः पश्यंति चेतसा ॥१३॥
श्मशानमेतद्विख्यातमविमुक्तमिति श्रुतम्
कालो भूत्वा जगदिदं संहराम्यत्र सुंदरि ॥१४॥
देवीदं सर्वगुह्यानां स्थानं प्रियतरं मम
मद्भक्तास्तत्र गच्छंति मामेव प्रविशंति च ॥१५॥
दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत्
ध्यानमध्ययनं ज्ञानं सर्वं तत्राक्षयं भवेत् ॥१६॥
जन्मांतरसहस्रेषु यत्पापं पूर्वसंचितम्
अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् ॥१७॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च वर्णसंकराः
स्त्रियो म्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः ॥१८॥
कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः
कालेन निधनं प्राप्ता अविमुक्ते वरानने ॥१९॥
चंद्रार्द्धमौलयस्त्र्यक्षा महावृषभवाहनाः
शिवे मम पुरे देवि जायंते तत्र मानवाः ॥२०॥
नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी
ईश्वरानुगृहीता हि सर्वे यांति परां गतिम् ॥२१॥
मोक्षं सुदुर्ल्लभं मत्वा संसारं चातिभीषणम्
अश्मना चरणौ भंक्त्वा वाराणस्यां वसेन्नरः ॥२२॥
दुर्ल्लभा तपसा चापि मृतस्य परमेश्वरि
यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी ॥२३॥
प्रसादाज्जायते सम्यक्मम शैलेंद्रनंदिनि
अप्रवृद्धा न पश्यंति मम मायाविमोहिताः ॥२४॥
विण्मूत्ररेतसां मध्ये ते वसंति पुनः पुनः
हन्यमानोऽपि यो विद्वान्वसेद्विघ्नशतैरपि ॥२५॥
स याति परमं स्थानं यत्र गत्वा न शोचति
जन्ममृत्युजरामुक्तं परं यांति शिवालयम् ॥२६॥
अपुनर्मरणानां हि सा गतिर्मोक्षकांक्षिणाम्
यां प्राप्य कृतकृत्यः स्यादिति मन्यंति पंडिताः ॥२७॥
न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया
प्राप्यते गतिरुत्कृष्टा याविमुक्ते तु लभ्यते ॥२८॥
नानावर्णा विवर्णाश्च चांडालाद्या जुगुप्सिताः
किल्बिषैः पूर्णदेहाश्च विशिष्टैः पातकैस्तथा ॥२९॥
भेषजं परमं तेषामविमुक्तं विदुर्बुधाः
अविमुक्तं परं ज्ञानमविमुक्तं परं पदम् ॥३०॥
अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम्
कृत्वा वै नैष्ठिकीं दीक्षामविमुक्ते वसंति ये ॥३१॥
तेषां तत्परमं ज्ञानं ददाम्यंते परं पदम्
प्रयागं नैमिषारण्यं श्रीशैलोऽथ महाबलम् ॥३२॥
केदारं भद्रकर्णं तु गया पुष्करमेव च
कुरुक्षेत्रं भद्रकोटिर्नर्मदाम्रातकेश्वरी ॥३३॥
शालग्रामं च कुब्जाम्रं कोकामुखमनुत्तमम्
प्रभासं विजयेशानं गोकर्णं भद्रकर्णकम् ॥३४॥
एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि ह
न यास्यंति परं तत्त्वं वाराणस्यां यथा मृताः ॥३५॥
वाराणस्यां विशेषेण गंगा त्रिपथगामिनी
प्रविष्टा नाशयेत्पापं जन्मांतरशतैः कृतम् ॥३६॥
अन्यत्र सुलभा गंगा श्राद्धं दानं तपो जपः
व्रतानि सर्वमेवैतद्वाराणस्यां सुदुर्ल्लभम् ॥३७॥
जपेच्च जुहुयान्नित्यं ददात्यर्चयतेऽमरान्
वायुभक्षश्च सततं वाराणस्यां स्थितो नरः ॥३८॥
यदि पापो यदि शठो यदि वा धार्मिको नरः
वाराणसीं समासाद्य पुनाति सकलं कुलम् ॥३९॥
वाराणस्यां येऽर्चयंति महादेवं स्तुवंति वै
सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः ॥४०॥
अन्यत्र योगज्ञानाभ्यां संन्यासादथवान्यतः
प्राप्यते तत्परं स्थानं सहस्रेणैव जन्मनाम् ॥४१॥
ये भक्ता देवदेवेशि वाराणस्यां वसंति वै
ते विंदंति परं मोक्षमेकेनैव तु जन्मना ॥४२॥
यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना
अविमुक्तं तदासाद्य नान्यदिच्छेत्तपोवनम् ॥४३॥
यतो मयाऽविमुक्तं तदविमुक्तं ततः स्मृतम्
तदेव गुह्यं गुह्यानामेतद्विज्ञानमुच्यते ॥४४॥
ज्ञानाज्ञानाभिनिष्ठानां परमानंदमिच्छताम्
यागतिर्विदिता सुभ्रूः साविमुक्ते मृतस्य तु ॥४५॥
यानि चैवाविमुक्तस्य देहे दृष्टानि कृत्स्नशः
पुरी वाराणसी तेभ्यः स्थानेभ्योऽप्यधिका शुभा ॥४६॥
यत्र साक्षान्महादेवो देहांते स्वयमीश्वरः
व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तये ॥४७॥
यत्तत्परतरं तत्त्वमविमुक्तमिति श्रुतम्
एकेन जन्मना देवि वाराणस्यां तदाप्नुयात् ॥४८॥
भ्रूमध्ये नाभिमध्ये च हृदये चैव मूर्धनि
यथाविमुक्तमादित्ये वाराणस्यां व्यवस्थितम् ॥४९॥
वरणायास्तथा चास्या मध्ये वाराणसीपुरी
तत्रैव संस्थितं तत्त्वं नित्यमेवंविमुक्तकम् ॥५०॥
वाराणस्याः परं स्थानं न भूतं न भविष्यति
यत्र नारायणो देवो महादेवो दिवीश्वरः ॥५१॥
तत्र देवाः सगंधर्वाः सयक्षोरगराक्षसाः
उपासते यं सततं देवदेवः पितामहः ॥५२॥
महापातकिनो देवि ये तेभ्यः पापकृत्तमाः
वाराणसीं समासाद्य ते यांति परमां गतिम् ॥५३॥
तस्मान्मुमुक्षुर्नियतो वसेद्वै मरणांतकम्
वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते ॥५४॥
किंतु विघ्ना भविष्यंति पापोपहतचेतसः
ततो नैवाचरेत्पापं कायेन मनसा गिरा ॥५५॥
एतद्रहस्यं देवानां पुराणानां च सुव्रते
अविमुक्ताश्रयं ज्ञानं न कश्चिद्वेत्ति तत्त्वतः ॥५६॥
नारद उवाच-
देवतानामृषीणां च शृण्वतां परमेष्ठिनाम्
देवदेवेन कथितं सर्वपापविनाशनम् ॥५७॥
यथानारायणः श्रेष्ठो देवानां पुरुषोत्तमः
यथेश्वराणां गिरिशः स्थानानामेतदुत्तमम् ॥५८॥
यैः समाराधितो रुद्रः पूर्वस्मिन्नेकजन्मनि
ते विदंति परं क्षेत्रमविमुक्तं शिवालयम् ॥५९॥
कलिकल्मषसंभूता येषामुपहृता मतिः
न तेषां वेदितुं शक्यं स्थानं तत्परमेष्ठिनः ॥६०॥
ये स्मरंति सदा कालं वदंति च पुरीमिमाम्
तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ॥६१॥
यानि चेह प्रकुर्वंति पातकानि कृतालयाः
नाशयेत्तानि सर्वाणि देवः कालतनुः शिवः ॥६२॥
आगच्छेत्तदिदं स्थानं सेवितं मोक्षकांक्षिभिः
मृतानां च पुनर्जन्म न भूयो भवसागरे ॥६३॥
तस्मात्सर्वप्रयत्नेन वाराणस्यां वसेन्नरः
योगी वाप्यथवायोगी पापी वा पुण्यकृत्तमः ॥६४॥
न लोकवचनात्पित्रोर्न चैव गुरुवादतः
मतिर्न क्रमणीया स्यादविमुक्तगतिं प्रति ॥६५॥
इति श्रीपाद्मे महापुराणे स्वर्गखंडे त्रयस्त्रिंशोऽध्यायः ॥३३॥

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP