संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः|
अध्यायः ६

युद्धखण्डः - अध्यायः ६

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


व्यास उवाच ॥
तस्मिन् दैत्याधिपे पौरे सभ्रातरि विमोहिते ॥
सनत्कुमार किं वासीत्तदाचक्ष्वाखिलं विभो ॥१॥
 ॥सनत्कुमार उवाच ॥
त्रिपुरे च तथाभूते दैत्ये त्यक्तशिवार्चने ॥
स्त्रीधर्मे निखिले नष्टे दुराचारे व्यवस्थिते ॥२॥
कृतार्थ इव लक्ष्मीशो देवैस्सार्द्धमुमापतिम् ॥
निवेदितुं तच्चरित्रं कैलासमगमद्धरिः ॥३॥
तस्योपकंठं स्थित्वाऽसौ देवैस्सह रमापतिः ॥
ततो भूरि स च ब्रह्मा परमेण समाधिना ॥४॥
मनसा प्राप्य सर्वज्ञं ब्रह्मणा स हरिस्तदा ॥
तुष्टाव वाग्भिरिष्ट्वाभिश्शंकरं पुरुषोत्तमः ॥५॥
 ॥विष्णुरुवाच ॥
महेश्वराय देवाय नमस्ते परमात्मने ॥
नारायणाय रुद्राय ब्रह्मणे ब्रह्मरूपिणे ॥६॥
एवं कृत्वा महादेवं दंडवत्प्रणिपत्य ह ॥
जजाप रुद्रमंत्रं च दक्षिणामूर्तिसंभवम् ॥७॥
जले स्थित्वा सार्द्धकोटिप्रमितं तन्मनाः प्रभुः ॥
संस्मरन् मनसा शंभुं स्वप्रभुं परमेश्वरम् ॥८॥
तावद्देवास्तदा सर्वे तन्मनस्का महेश्वरम् ॥९॥
देवा ऊचुः ॥
नमस्सर्वात्मने तुभ्यं शंकरायार्तिहारिणे ॥
रुद्राय नीलकंठाय चिद्रूपाय प्रचेतसे ॥१०॥
गतिर्नस्सर्वदा त्वं हि सर्वापद्विनिवारकः ॥
त्वमेव सर्वदात्माभिर्वंद्यो देवारिसूदन ॥११॥
त्वमादिस्त्वमनादिश्च स्वानंदश्चाक्षयः प्रभुः ॥
प्रकृतेः पुरुषस्यापि साक्षात्स्रष्टा जगत्प्रभुः ॥१२॥
त्वमेव जगतां कर्ता भर्ता हर्ता त्वमेव हि ॥
ब्रह्मा विष्णुर्हरो भूत्वा रजस्सत्त्वतमोगुणैः ॥१३॥
तारकोसि जगत्यस्मिन्सर्वेषामधिपोऽव्ययः ॥
वरदो वाङ्मयो वाच्यो वाच्यवाचकवर्जितः ॥१४॥
याच्यो मुक्त्यर्थमीशानो योगिभिर्योगवित्तमैः ॥
हृत्पुंडरीकविवरे योगिनां त्वं हि संस्थितः ॥१५॥
वदंति वेदास्त्वां संतः परब्रह्मस्वरूपिणम् ॥
भवंतं तत्त्वमित्यद्य तेजोराशिं परात्परम् ॥१६॥
परमात्मानमित्याहुररस्मिन् जगति यद्विभो ॥
त्वमेव शर्व सर्वात्मन् त्रिलोकाधिपते भव ॥१७॥
दृष्टं श्रुतं स्तुतं सर्वं ज्ञायमानं जगद्गुरो ॥
अणोरल्पतरं प्राहुर्महतोपि महत्तरम् ॥१८॥
सर्वतः पाणिपादांतं सर्वतोक्षिशिरोमुखम् ॥
सर्वतश्श्रवणघ्राणं त्वां नमामि च सर्वतः १९॥
सर्वज्ञं सर्वतो व्यापिन् सर्वेश्वरमनावृतम् ॥
विश्वरूपं विरूपाक्षं त्वां नमामि च सर्वतः ॥२०॥
सर्वेश्वरं भवाध्यक्षं सत्यं शिवमनुत्तमम् ॥
कोटि भास्करसंकाशं त्वां नमामि च सर्वतः ॥२१॥
विश्वदेवमनाद्यंतं षट्त्रिंशत्कमनीश्वरम् ॥
प्रवर्तकं च सर्वेषां त्वां नमामि च सर्वतः ॥२२॥
प्रवर्तकं च प्रकृतेस्सर्वस्य प्रपितामहम् ॥
सर्वविग्रहमीशं हि त्वां नमामि च सर्वतः ॥२३॥
एवं वदंति वरदं सर्वावासं स्वयम्भुवम् ॥
श्रुतयः श्रुतिसारज्ञं श्रुतिसारविदश्च ये ॥२४॥
अदृश्यमस्माभिरनेकभूतं त्वया कृतं यद्भवताथ लोके ॥
त्वामेव देवासुरभूसुराश्च अन्ये च वै स्थावरजंगमाश्च ॥२५॥
पाह्यनन्यगतीञ्शंभो सुरान्नो देववल्लभ ॥
नष्टप्रायांस्त्रिपुरतो विनिहत्यासुरान्क्षणात् ॥२६॥
मायया मोहितास्तेऽद्य भवतः परमेश्वर ॥
विष्णुना प्रोक्तयुक्त्या त उज्झिता धर्मतः प्रभो ॥२७॥
संत्यक्तसर्वधर्मांश्च बोद्धागमसमाश्रिताः ॥
अस्मद्भाग्यवशाज्जाता दैत्यास्ते भक्तवत्सल ॥२८॥
सदा त्वं कार्यकर्त्ताहि देवानां शरणप्रद ॥
वयं ते शरणापन्ना यथेच्छसि तथा कुरु ॥२९॥
सनत्कुमार उवाच ॥
इति स्तुत्वा महेशानं देवास्तु पुरतः स्थिताः ॥
कृतांजलिपुटा दीना आसन् संनतमूर्तयः ॥३०॥
स्तुतश्चैवं सुरेन्द्राद्यैर्विष्णोर्जाप्येन चेश्वरः ॥
अगच्छत्तत्र सर्वेशो वृषमारुह्य हर्षितः ॥३१॥
विष्णुमालिंग्य नंदिशादवरुह्य प्रसन्नधीः ॥
ददर्श सुदृशा तत्र नन्दीदत्तकरोऽखिलान् ॥३२॥
अथ देवान् समालोक्य कृपादृष्ट्या हरिं हरः ॥
प्राह गंभीरया वाचा प्रसन्नः पार्वतीपतिः ॥३३॥
शिव उवाच ॥
ज्ञातं मयेदमधुना देवकार्यं सुरेश्वर ॥
विष्णोर्मायाबलं चैव नारदस्य च धीमतः ॥३४॥
तेषामधर्मनिष्ठानां दैत्यानां देवसत्तम ॥
पुरत्रयविनाशं च करिष्येऽहं न संशयः ॥३५॥
परन्तु ते महादैत्या मद्भक्ता दृढमानसाः ॥
अथ वध्या मयैव स्युर्व्याजत्यक्तवृषोत्तमाः ॥३६॥
विष्णुर्हन्यात्परो वाथ यत्त्याजितवृषाः कृताः ॥
दैत्या मद्भक्तिरहितास्सर्वे त्रिपुरवासिनः ॥३७॥
इति शंभोस्तु वचनं श्रुत्वा सर्वे दिवौकसः ॥
विमनस्का बभूवुस्ते हरिश्चापि मुनीश्वर ॥३८॥
देवान् विष्णुमुदासीनान् दृष्ट्वा च भवकृद्विधिः ॥
कृतांजलिपुरश्शंभुं ब्रह्मा वचनमब्रवीत् ॥३९॥
ब्रह्मोवाच ॥
न किंचिद्विद्यते पापं यस्मात्त्वं योगवित्तमः ॥
परमेशः परब्रह्म सदा देवर्षिरक्षकः ॥४०॥
तवैव शासनात्ते वै मोहिताः प्रेरको भवान् ॥
त्यक्तस्वधर्मत्वत्पूजाः परवध्यास्तथापि न ॥४१॥
अतस्त्वया महादेव सुरर्षिप्राणरक्षक ॥
साधूनां रक्षणार्थाय हंतव्या म्लेच्छजातयः ॥४२॥
राज्ञस्तस्य न तत्पापं विद्यते धर्मतस्तव ॥
तस्माद्रक्षेद्द्विजान् साधून्कंटकाद्वै विशोधयेत् ॥४३॥
एवमिच्छेदिहान्यत्र राजा चेद्राज्यमात्मनः ॥
प्रभुत्वं सर्वलोकानां तस्माद्रक्षस्व मा चिरम् ॥४४॥
मुनीन्द्रेशास्तथा यज्ञा वेदाश्शास्त्रादयोखिलाः ॥
प्रजास्ते देवदेवेश ह्ययं विष्णुरपि ध्रुवम् ॥४५॥
देवता सार्वभौमस्त्वं सम्राट्सर्वेश्वरः प्रभो ॥
परिवारस्तवैवैष हर्यादि सकलं जगत् ॥४६॥
युवराजो हरिस्तेज ब्रह्माहं ते पुरोहितः ॥
राजकार्यकरः शक्रस्त्वदाज्ञापरि पालकः ॥४७॥
देवा अन्येपि सर्वेश तव शासनयन्त्रिताः ॥
स्वस्वकार्यकरा नित्यं सत्यं सत्यं न संशयः ॥४८॥
सनत्कुमार उवाच ॥
एतच्छ्रुत्वा वचस्तस्य ब्रह्मणः परमेश्वरः ॥
प्रत्युवाच प्रसन्नात्मा शंकरस्सुरपो विधिम् ॥४९॥
शिव उवाच ॥
हे ब्रह्मन् यद्यहं देवराजस्सम्राट् प्रकीर्त्तितः ॥
तत्प्रकारो न मे कश्चिद्गृह्णीयां यमिह प्रभुः ॥५०॥
रथो नास्ति महादिव्यस्तादृक् सारथिना सह ॥
धनुर्बाणादिकं चापि संग्रामे जयकारकम् ॥५१॥
यमास्थाय धनुर्बाणान् गृहीत्वा योज्य व मनः ॥
निहनिष्याम्यहं दैत्यान् प्रबलानपि संगरे ॥५२॥
सनत्कुमार उवाच ॥
अद्य सब्रह्मका देवास्सेन्द्रोपेन्द्राः प्रहर्षिताः ॥
श्रुत्वा प्रभोस्तदा वाक्यं नत्वा प्रोचुर्महेश्वरम् ॥५३॥
देवा ऊचुः ॥वयं भवाम देवेश तत्प्रकारा महेश्वर ॥
रथादिका तव स्वा मिन्संनद्धास्संगराय हि ॥५४॥
इत्युक्त्वा संहतास्सर्वे शिवेच्छामधिगम्य ह ॥
पृथगूचुः प्रसन्नास्ते कृताञ्जलिपुटास्सुराः ॥५५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शिवस्तुतिवर्णनं नाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP