कुमारखण्डः - अध्यायः १९

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नारद उवाच ॥
गणेशस्य श्रुता तात सम्यग्जनिरनुत्तमा ॥
चरित्रमपि दिव्यं वै सुपराक्रमभूषितम् ॥१॥
ततः किमभवत्तात तत्त्वं वद सुरेश्वरः ॥
शिवाशिवयशस्स्फीतं महानन्दप्रदायकम् ॥२॥
ब्रह्मोवाच ॥साधु पृष्टं मुनिश्रेष्ठ भवता करुणात्मना ॥
श्रूयतां दत्तकर्णं हि वक्ष्येऽहं ऋषिसत्तम ॥३॥
शिवा शिवश्च विप्रेन्द्र द्वयोश्च सुतयोः परम् ॥
दर्शंदर्शं च तल्लीलां महत्प्रेम समावहत् ॥४॥
पित्रोर्लालयतोस्तत्र सुखं चाति व्यवर्द्धत ॥
सदा प्रीत्या मुदा चातिखेलनं चक्रतुस्सुतौ ॥५॥
तावेव तनयौ तत्र माता पित्रोर्मुनीश्वर ॥
महाभक्त्या यदा युक्तौ परिचर्यां प्रचक्रतुः ॥६॥
षण्मुखे च गणेशे च पित्रोस्तदधिकं सदा ॥
स्नेहो व्यवर्द्धत महाञ्च्छुक्लपक्षे यथा शशी ॥७॥
कदाचित्तौ स्थितौ तत्र रहसि प्रेमसंयुतौ ॥
शिवा शिवश्च देवर्षे सुविचारपरायणौ ॥८॥
शिवा शिवावूचतुः ॥
विवाहयोग्यौ संजातौ सुताविति च तावुभौ ॥
विवाहश्च कथं कार्यः पुत्रयोरुभयोः शुभम् ॥९॥
षण्मुखश्च प्रियतमो गणेशश्च तथैव च ॥
इति चिंतासमुद्विग्नौ लीलानन्दौ बभूवतुः ॥१०॥
स्वपित्रोर्मतमाज्ञाय तौ सुतावपि संस्पृहौ ॥
तदिच्छया विवाहार्थं बभूवतुरथो मुने ॥११॥
अहं च परिणेष्यामि ह्यहं चैव पुनः पुनः ॥
परस्परं च नित्यं वै विवादे तत्परावुभौ ॥१२॥
श्रुत्वा तद्वचनं तौ च दंपती जगतां प्रभू ॥
लौकिकाचारमाश्रित्य विस्मयं परमं गतौ ॥१३॥
किं कर्तव्यं कथं कार्यो विवाहविधिरेतयोः ॥
इति निश्चित्य ताभ्यां वै युक्तिश्च रचिताद्भुता ॥१४॥
कदाचित्समये स्थित्वा समाहूय स्वपुत्रकौ ॥
कथयामासतुस्तत्र पुत्रयोः पितरौ तदा ॥१५॥
शिवाशिवावूचतुः ॥
अस्माकं नियमः पूर्वं कृतश्च सुखदो हि वाम् ॥
श्रूयतां सुसुतौ प्रीत्या कथयावो यथार्थकम् ॥१६॥
समौ द्वावपि सत्पुत्रौ विशेषो नात्र लभ्यते ॥
तस्मात्पणः कृतश्शंदः पुत्रयोरुभयोरपि ॥१७॥
यश्चैव पृथिवीं सर्वां क्रांत्वा पूर्वमुपाव्रजेत् ॥
तस्यैव प्रथमं कार्यो विवाहश्शुभलक्षणः ॥१८॥
ब्रह्मोवाच ॥
तयोरेवं वचः श्रुत्वा शरजन्मा महाबलः ॥
जगाम मन्दिरात्तूर्णं पृथिवीक्रमणाय वै ॥१९॥
गणनाथश्च तत्रैव संस्थितो बुद्धिसत्तमः ॥
सुबुद्ध्या संविचारर्येति चित्त एव पुनः पुनः ॥२०॥
किं कर्तव्यं क्व गंतव्यं लंघितुं नैव शक्यते ॥
क्रोशमात्रं गतः स्याद्वै गम्यते न मया पुनः ॥२१॥
किं पुनः पृविवीमेतां क्रांत्वा चोपार्जितं सुखम् ॥
विचार्येति गणेशस्तु यच्चकार शृणुष्व तत् ॥२२॥
स्नानं कृत्वा यथान्यायं समागत्य स्वयं गृहम् ॥
उवाच पितरं तत्र मातरं पुनरेव सः ॥२३॥
गणेश उवाच ॥
आसने स्थापिते ह्यत्र पूजार्थं भवतोरिह ॥
भवंतौ संस्थितौ तातौ पूर्य्यतां मे मनोरथः ॥२४॥
ब्रह्मोवाच ॥
इति श्रुत्वा वचस्तस्य पार्वतीपरमेश्वरौ ॥
अस्थातामासने तत्र तत्पूजाग्रहणाय वै ॥२५॥
तेनाथ पूजितौ तौ च प्रक्रान्तौ च पुनः पुनः ॥
एवं च कृतवान् सप्त प्रणामास्तु तथैव सः ॥२६॥
बद्धांजलिरथोवाच गणेशो बुद्धिसागरः ॥
स्तुत्वा बहु तिथस्तात पितरौ प्रेमविह्वलौ ॥२७॥
गणेश उवाच ॥
भो मातर्भो पितस्त्वं च शृणु मे परमं वचः ॥
शीघ्रं चैवात्र कर्तव्यो विवाहश्शोभनो मम ॥२८॥
ब्रह्मोवाच ॥
इत्येवं वचनं श्रुत्वा गणेशस्य महात्मनः ॥
महाबुद्धिनिधिं तं तौ पितरावूचतुस्तदा ॥२९॥
शिवा शिवावूचतुः ॥
प्रक्रामेत भवान्सम्यक्पृथिवीं च सकाननाम् ॥
कुमारो गतवांस्तत्र त्वं गच्छ पुर आव्रज ॥३०॥
ब्रह्मोवाच ॥
इत्येवं वचनं श्रुत्वा पित्रोर्गणपति द्रुतम् ॥
उवाच नियतस्तत्र वचनं क्रोधसंयुतः ॥३१॥
गणेश उवाच ॥
भो मातर्भो पितर्धर्मरूपौ प्राज्ञौ युवां मतौ ॥
धर्मतः श्रूयतां सम्यक् वचनं मम सत्तमौ ॥३२॥
मया तु पृथिवी क्रांता सप्तवारं पुनः पुनः ॥
एवं कथं ब्रुवाते वै पुनश्च पितराविह ॥३३॥
ब्रह्मोवाच ॥
तद्वचस्तु तदा श्रुत्वा लौकिकीं गतिमाश्रितौ ॥
महालीलाकरौ तत्र पितरावूचतुश्च तम् ॥३४
पितरावूचतुः ॥
कदा क्रांता त्वया पुत्र पृथिवी सुमहत्तरा ॥
सप्तद्वीपा समुद्रांता महद्भिर्गहनैयुता ॥३५॥
ब्रह्मोवाच ॥
तयोरेवं वचः श्रुत्वा शिवाशंकरयोर्मुने ॥
महाबुद्धिनिधिः पुत्रो गणेशो वाक्यमब्रवीत् ॥३६॥
गणेश उवाच ॥
भवतोः पूजनं कृत्वा शिवाशंकरयोरहम् ॥
स्वबुद्ध्या हि समुद्रान्तपृध्वीकृतपरिक्रमः ॥३७॥
इत्येवं वचनं देवे शास्त्रे वा धर्मसञ्चये ॥
वर्त्तते किं च तत्तथ्यं नहि किं तथ्यमेव वा ॥३८॥
पित्रोश्च पूजनं कृत्वा प्रक्रांतिं च करोति यः ॥
तस्य वै पृथिवीजन्यफलं भवति निश्चितम् ॥३९॥
अपहाय गृहे यो वै पितरौ तीर्थमाव्रजेत् ॥
तस्य पापं तथा प्रोक्तं हनने च तयोर्यथा ॥४०॥
पुत्रस्य च महत्तीर्थं पित्रोश्चरणपंकजम् ॥
अन्यतीर्थं तु दूरे वै गत्वा सम्प्राप्यते पुनः ॥४१॥
इदं संनिहितं तीर्थं सुलभं धर्मसाधनम् ॥
पुत्रस्य च स्त्रियाश्चैव तीर्थं गेहे सुशोभनम् ॥४२॥
इति शास्त्राणि वेदाश्च भाषन्ते यन्निरंतरम् ॥
भवद्भ्यां तत्प्रकर्त्तव्यमसत्यं पुनरेव च ॥४३॥
भवदीयं त्विदं रूपमसत्यं च भवेदिह ॥
तदा वेदोप्यसत्यो वै भवेदिति न संशयः ॥४४॥
शीघ्रं च भवितव्यो मे विवाहः क्रियतां शुभः ॥
अथ वा वेदशास्त्रञ्च न्यलीकं कथ्यतामिति ॥४५॥
द्वयोः श्रेष्ठतमं मध्ये यत्स्यात्सम्यग्विचार्य तत् ॥
कर्तव्यं च प्रयत्नेन पितरौ धर्मरूपिणौ ॥४६॥
 ॥ब्रह्मोवाच ॥
इत्युक्त्वा पार्वतीपुत्रस्स गणेशः प्रकृष्टधीः ॥
विरराम महाज्ञानी तदा बुद्धिमतां वरः ॥४७॥
तौ दंपती च विश्वेशौ षार्वतीशंकरौ तदा ॥
इति श्रुत्वा वचस्तस्य विस्मयं परमं गता ॥४८॥
ततः शिवा शिवश्चैव पुत्रं बुद्धिविचक्षणम् ॥
सुप्रशस्योचतुः प्रीत्या तौ यथार्थप्रभाषिणम् ॥४९॥
शिवाशिवावूचतुः ॥
पुत्र ते विमला बुद्धिस्समुत्पन्ना महात्मनः ॥
त्वयोक्तं यद्वचश्चैव ततश्चैव च नान्यथा ॥५०॥
समुत्पन्ने च दुःखे च यस्य बुद्धिर्विशिष्यते ॥
तस्य दुखं विनश्येत सूर्ये दृष्टे यथा तमः ॥५१॥
बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् ॥
कूपे सिंहो मदोन्मत्तश्शशकेन निपातितः ॥५२॥
वेदशास्त्रपुराणेषु बालकस्य यथोदितम् ॥
त्वया कृतं तु तत्सर्वं धर्मस्य परिपालनम् ॥५३॥
सम्यक्कृतं त्वया यच्च तत्केनापि भवेदिह ॥
आवाभ्यां मानितं तच्च नान्यथा क्रियतेऽधुना ॥५४॥
ब्रह्मोवाच ॥
इत्युक्त्वा तौ समाश्वास्य गणेशं बुद्धिसागरम् ॥
विवाहकरणे चास्य मतिं चक्रतुरुत्तमाम् ॥५५॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशविवाहोपक्रमोनामैकोनविंशोध्यायः ॥१९॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP